Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5640
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tamasābhiplute loke rajasā caiva bhārata / (1.2) Par.?
vyatiṣṭhan vai muhūrtaṃ tu vyūḍhānīkāḥ prahāriṇaḥ // (1.3) Par.?
tato 'ndhakāraṃ praṇudann udatiṣṭhata candramāḥ / (2.1) Par.?
kurvāṇo vimalāṃ rātriṃ nandayan kṣatriyān yudhi // (2.2) Par.?
tataḥ prakāśam āsādya punar yuddham avartata / (3.1) Par.?
ghorarūpaṃ tataste sma nāvekṣanta parasparam // (3.2) Par.?
tataḥ suśarmā traigartaḥ saha bhrātrā yavīyasā / (4.1) Par.?
abhyadravanmatsyarājaṃ rathavrātena sarvaśaḥ // (4.2) Par.?
tato rathābhyāṃ praskandya bhrātarau kṣatriyarṣabhau / (5.1) Par.?
gadāpāṇī susaṃrabdhau samabhyadravatāṃ hayān // (5.2) Par.?
tathaiva teṣāṃ tu balāni tāni kruddhānyathānyonyam abhidravanti / (6.1) Par.?
gadāsikhaḍgaiśca paraśvadhaiśca prāsaiśca tīkṣṇāgrasupītadhāraiḥ // (6.2) Par.?
balaṃ tu matsyasya balena rājā sarvaṃ trigartādhipatiḥ suśarmā / (7.1) Par.?
pramathya jitvā ca prasahya matsyaṃ virāṭam ojasvinam abhyadhāvat // (7.2) Par.?
tau nihatya pṛthag dhuryāvubhau ca pārṣṇisārathī / (8.1) Par.?
virathaṃ matsyarājānaṃ jīvagrāham agṛhṇatām // (8.2) Par.?
tam unmathya suśarmā tu rudatīṃ vadhukām iva / (9.1) Par.?
syandanaṃ svaṃ samāropya prayayau śīghravāhanaḥ // (9.2) Par.?
tasmin gṛhīte virathe virāṭe balavattare / (10.1) Par.?
prādravanta bhayānmatsyāstrigartair arditā bhṛśam // (10.2) Par.?
teṣu saṃtrāsyamāneṣu kuntīputro yudhiṣṭhiraḥ / (11.1) Par.?
abhyabhāṣanmahābāhuṃ bhīmasenam ariṃdamam // (11.2) Par.?
matsyarājaḥ parāmṛṣṭastrigartena suśarmaṇā / (12.1) Par.?
taṃ mokṣaya mahābāho na gacched dviṣatāṃ vaśam // (12.2) Par.?
uṣitāḥ smaḥ sukhaṃ sarve sarvakāmaiḥ supūjitāḥ / (13.1) Par.?
bhīmasena tvayā kāryā tasya vāsasya niṣkṛtiḥ // (13.2) Par.?
bhīmasena uvāca / (14.1) Par.?
aham enaṃ paritrāsye śāsanāt tava pārthiva / (14.2) Par.?
paśya me sumahat karma yudhyataḥ saha śatrubhiḥ // (14.3) Par.?
svabāhubalam āśritya tiṣṭha tvaṃ bhrātṛbhiḥ saha / (15.1) Par.?
ekāntam āśrito rājan paśya me 'dya parākramam // (15.2) Par.?
suskandho 'yaṃ mahāvṛkṣo gadārūpa iva sthitaḥ / (16.1) Par.?
enam eva samārujya drāvayiṣyāmi śātravān // (16.2) Par.?
vaiśaṃpāyana uvāca / (17.1) Par.?
taṃ mattam iva mātaṅgaṃ vīkṣamāṇaṃ vanaspatim / (17.2) Par.?
abravīd bhrātaraṃ vīraṃ dharmarājo yudhiṣṭhiraḥ // (17.3) Par.?
mā bhīma sāhasaṃ kārṣīstiṣṭhatveṣa vanaspatiḥ / (18.1) Par.?
mā tvā vṛkṣeṇa karmāṇi kurvāṇam atimānuṣam / (18.2) Par.?
janāḥ samavabudhyeran bhīmo 'yam iti bhārata // (18.3) Par.?
anyad evāyudhaṃ kiṃcit pratipadyasva mānuṣam / (19.1) Par.?
cāpaṃ vā yadi vā śaktiṃ nistriṃśaṃ vā paraśvadham // (19.2) Par.?
yad eva mānuṣaṃ bhīma bhaved anyair alakṣitam / (20.1) Par.?
tad evāyudham ādāya mokṣayāśu mahīpatim // (20.2) Par.?
yamau ca cakrarakṣau te bhavitārau mahābalau / (21.1) Par.?
vyūhataḥ samare tāta matsyarājaṃ parīpsataḥ // (21.2) Par.?
tataḥ samastāste sarve turagān abhyacodayan / (22.1) Par.?
divyam astraṃ vikurvāṇāstrigartān pratyamarṣaṇāḥ // (22.2) Par.?
tānnivṛttarathān dṛṣṭvā pāṇḍavān sā mahācamūḥ / (23.1) Par.?
vairāṭī paramakruddhā yuyudhe paramādbhutam // (23.2) Par.?
sahasraṃ nyavadhīt tatra kuntīputro yudhiṣṭhiraḥ / (24.1) Par.?
bhīmaḥ saptaśatān yodhān paralokam adarśayat / (24.2) Par.?
nakulaścāpi saptaiva śatāni prāhiṇoccharaiḥ // (24.3) Par.?
śatāni trīṇi śūrāṇāṃ sahadevaḥ pratāpavān / (25.1) Par.?
yudhiṣṭhirasamādiṣṭo nijaghne puruṣarṣabhaḥ / (25.2) Par.?
bhittvā tāṃ mahatīṃ senāṃ trigartānāṃ nararṣabha // (25.3) Par.?
tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ / (26.1) Par.?
abhidrutya suśarmāṇaṃ śarair abhyatudad bhṛśam // (26.2) Par.?
suśarmāpi susaṃkruddhastvaramāṇo yudhiṣṭhiram / (27.1) Par.?
avidhyannavabhir bāṇaiścaturbhiścaturo hayān // (27.2) Par.?
tato rājann āśukārī kuntīputro vṛkodaraḥ / (28.1) Par.?
samāsādya suśarmāṇam aśvān asya vyapothayat // (28.2) Par.?
pṛṣṭhagopau ca tasyātha hatvā paramasāyakaiḥ / (29.1) Par.?
athāsya sārathiṃ kruddho rathopasthād apāharat // (29.2) Par.?
cakrarakṣaśca śūraśca śoṇāśvo nāma viśrutaḥ / (30.1) Par.?
sa bhayād dvairathaṃ dṛṣṭvā traigartaṃ prājahat tadā // (30.2) Par.?
tato virāṭaḥ praskandya rathād atha suśarmaṇaḥ / (31.1) Par.?
gadām asya parāmṛśya tam evājaghnivān balī / (31.2) Par.?
sa cacāra gadāpāṇir vṛddho 'pi taruṇo yathā // (31.3) Par.?
bhīmastu bhīmasaṃkāśo rathāt praskandya kuṇḍalī / (32.1) Par.?
trigartarājam ādatta siṃhaḥ kṣudramṛgaṃ yathā // (32.2) Par.?
tasmin gṛhīte virathe trigartānāṃ mahārathe / (33.1) Par.?
abhajyata balaṃ sarvaṃ traigartaṃ tadbhayāturam // (33.2) Par.?
nivartya gāstataḥ sarvāḥ pāṇḍuputrā mahābalāḥ / (34.1) Par.?
avajitya suśarmāṇaṃ dhanaṃ cādāya sarvaśaḥ // (34.2) Par.?
svabāhubalasampannā hrīniṣedhā yatavratāḥ / (35.1) Par.?
saṃgrāmaśiraso madhye tāṃ rātriṃ sukhino 'vasan // (35.2) Par.?
tato virāṭaḥ kaunteyān atimānuṣavikramān / (36.1) Par.?
arcayāmāsa vittena mānena ca mahārathān // (36.2) Par.?
virāṭa uvāca / (37.1) Par.?
yathaiva mama ratnāni yuṣmākaṃ tāni vai tathā / (37.2) Par.?
kāryaṃ kuruta taiḥ sarve yathākāmaṃ yathāsukham // (37.3) Par.?
dadānyalaṃkṛtāḥ kanyā vasūni vividhāni ca / (38.1) Par.?
manasaścāpyabhipretaṃ yad vaḥ śatrunibarhaṇāḥ // (38.2) Par.?
yuṣmākaṃ vikramād adya mukto 'haṃ svastimān iha / (39.1) Par.?
tasmād bhavanto matsyānām īśvarāḥ sarva eva hi // (39.2) Par.?
vaiśaṃpāyana uvāca / (40.1) Par.?
tathābhivādinaṃ matsyaṃ kauraveyāḥ pṛthak pṛthak / (40.2) Par.?
ūcuḥ prāñjalayaḥ sarve yudhiṣṭhirapurogamāḥ // (40.3) Par.?
pratinandāma te vākyaṃ sarvaṃ caiva viśāṃ pate / (41.1) Par.?
etenaiva pratītāḥ smo yat tvaṃ mukto 'dya śatrubhiḥ // (41.2) Par.?
athābravīt prītamanā matsyarājo yudhiṣṭhiram / (42.1) Par.?
punar eva mahābāhur virāṭo rājasattamaḥ / (42.2) Par.?
ehi tvām abhiṣekṣyāmi matsyarājo 'stu no bhavān // (42.3) Par.?
manasaścāpyabhipretaṃ yat te śatrunibarhaṇa / (43.1) Par.?
tat te 'haṃ sampradāsyāmi sarvam arhati no bhavān // (43.2) Par.?
ratnāni gāḥ suvarṇaṃ ca maṇimuktam athāpi vā / (44.1) Par.?
vaiyāghrapadya viprendra sarvathaiva namo 'stu te // (44.2) Par.?
tvatkṛte hyadya paśyāmi rājyam ātmānam eva ca / (45.1) Par.?
yataśca jātaḥ saṃrambhaḥ sa ca śatrur vaśaṃ gataḥ // (45.2) Par.?
tato yudhiṣṭhiro matsyaṃ punar evābhyabhāṣata / (46.1) Par.?
pratinandāmi te vākyaṃ manojñaṃ matsya bhāṣase // (46.2) Par.?
ānṛśaṃsyaparo nityaṃ susukhaḥ satataṃ bhava / (47.1) Par.?
gacchantu dūtāstvaritaṃ nagaraṃ tava pārthiva / (47.2) Par.?
suhṛdāṃ priyam ākhyātuṃ ghoṣayantu ca te jayam // (47.3) Par.?
tatastadvacanānmatsyo dūtān rājā samādiśat / (48.1) Par.?
ācakṣadhvaṃ puraṃ gatvā saṃgrāme vijayaṃ mama // (48.2) Par.?
kumārāḥ samalaṃkṛtya paryāgacchantu me purāt / (49.1) Par.?
vāditrāṇi ca sarvāṇi gaṇikāśca svalaṃkṛtāḥ // (49.2) Par.?
te gatvā kevalāṃ rātrim atha sūryodayaṃ prati / (50.1) Par.?
virāṭasya purābhyāśe dūtā jayam aghoṣayan // (50.2) Par.?
Duration=0.27015709877014 secs.