UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5662
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
taṃ pārthaḥ pratijagrāha vāyuvegam ivoddhatam / (1.2)
Par.?
śarajālena mahatā varṣamāṇam ivāmbudam // (1.3)
Par.?
tayor devāsurasamaḥ saṃnipāto mahān abhūt / (2.1)
Par.?
kiratoḥ śarajālāni vṛtravāsavayor iva // (2.2)
Par.?
na sma sūryastadā bhāti na ca vāti samīraṇaḥ / (3.1)
Par.?
śaragāḍhe kṛte vyomni chāyābhūte samantataḥ // (3.2)
Par.?
mahāṃścaṭacaṭāśabdo yodhayor hanyamānayoḥ / (4.1)
Par.?
dahyatām iva veṇūnām āsīt parapuraṃjaya // (4.2)
Par.?
hayān asyārjunaḥ sarvān kṛtavān alpajīvitān / (5.1)
Par.?
sa rājanna prajānāti diśaṃ kāṃcana mohitaḥ // (5.2)
Par.?
tato drauṇir mahāvīryaḥ pārthasya vicariṣyataḥ / (6.1)
Par.?
vivaraṃ sūkṣmam ālokya jyāṃ cicheda kṣureṇa ha / (6.2)
Par.?
tad asyāpūjayan devāḥ karma dṛṣṭvātimānuṣam // (6.3)
Par.?
tato drauṇir dhanūṃṣyaṣṭau vyapakramya nararṣabham / (7.1)
Par.?
punar abhyāhanat pārthaṃ hṛdaye kaṅkapattribhiḥ // (7.2)
Par.?
tataḥ pārtho mahābāhuḥ prahasya svanavat tadā / (8.1)
Par.?
yojayāmāsa navayā maurvyā gāṇḍīvam ojasā // (8.2)
Par.?
tato 'rdhacandram āvṛtya tena pārthaḥ samāgamat / (9.1)
Par.?
vāraṇeneva mattena matto vāraṇayūthapaḥ // (9.2)
Par.?
tataḥ pravavṛte yuddhaṃ pṛthivyām ekavīrayoḥ / (10.1)
Par.?
raṇamadhye dvayor eva sumahallomaharṣaṇam // (10.2)
Par.?
tau vīrau kuravaḥ sarve dadṛśur vismayānvitāḥ / (11.1)
Par.?
yudhyamānau mahātmānau yūthapāviva saṃgatau // (11.2)
Par.?
tau samājaghnatur vīrāvanyonyaṃ puruṣarṣabhau / (12.1)
Par.?
śarair āśīviṣākārair jvaladbhir iva pannagaiḥ // (12.2)
Par.?
akṣayyāviṣudhī divyau pāṇḍavasya mahātmanaḥ / (13.1)
Par.?
tena pārtho raṇe śūrastasthau girir ivācalaḥ // (13.2)
Par.?
aśvatthāmnaḥ punar bāṇāḥ kṣipram abhyasyato raṇe / (14.1)
Par.?
jagmuḥ parikṣayaṃ śīghram abhūt tenādhiko 'rjunaḥ // (14.2)
Par.?
tataḥ karṇo mahaccāpaṃ vikṛṣyābhyadhikaṃ ruṣā / (15.1)
Par.?
avākṣipat tataḥ śabdo hāhākāro mahān abhūt // (15.2)
Par.?
tatra cakṣur dadhe pārtho yatra visphāryate dhanuḥ / (16.1)
Par.?
dadarśa tatra rādheyaṃ tasya kopo 'tyavīvṛdhat // (16.2)
Par.?
sa roṣavaśam āpannaḥ karṇam eva jighāṃsayā / (17.1)
Par.?
avaikṣata vivṛttābhyāṃ netrābhyāṃ kurupuṃgavaḥ // (17.2)
Par.?
tathā tu vimukhe pārthe droṇaputrasya sāyakān / (18.1) Par.?
tvaritāḥ puruṣā rājann upājahruḥ sahasraśaḥ // (18.2)
Par.?
utsṛjya ca mahābāhur droṇaputraṃ dhanaṃjayaḥ / (19.1)
Par.?
abhidudrāva sahasā karṇam eva sapatnajit // (19.2)
Par.?
tam abhidrutya kaunteyaḥ krodhasaṃraktalocanaḥ / (20.1)
Par.?
kāmayan dvairathe yuddham idaṃ vacanam abravīt // (20.2)
Par.?
Duration=0.066936016082764 secs.