Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5641
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
yāte trigartaṃ matsye tu paśūṃstān svān parīpsati / (1.2) Par.?
duryodhanaḥ sahāmātyo virāṭam upayād atha // (1.3) Par.?
bhīṣmo droṇaśca karṇaśca kṛpaśca paramāstravit / (2.1) Par.?
drauṇiśca saubalaścaiva tathā duḥśāsanaḥ prabhuḥ // (2.2) Par.?
viviṃśatir vikarṇaśca citrasenaśca vīryavān / (3.1) Par.?
durmukho duḥsahaścaiva ye caivānye mahārathāḥ // (3.2) Par.?
ete matsyān upāgamya virāṭasya mahīpateḥ / (4.1) Par.?
ghoṣān vidrāvya tarasā godhanaṃ jahrur ojasā // (4.2) Par.?
ṣaṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te / (5.1) Par.?
mahatā rathavaṃśena parivārya samantataḥ // (5.2) Par.?
gopālānāṃ tu ghoṣeṣu hanyatāṃ tair mahārathaiḥ / (6.1) Par.?
ārāvaḥ sumahān āsīt saṃprahāre bhayaṃkare // (6.2) Par.?
gavādhyakṣastu saṃtrasto ratham āsthāya satvaraḥ / (7.1) Par.?
jagāma nagarāyaiva parikrośaṃstadārtavat // (7.2) Par.?
sa praviśya puraṃ rājño nṛpaveśmābhyayāt tataḥ / (8.1) Par.?
avatīrya rathāt tūrṇam ākhyātuṃ praviveśa ha // (8.2) Par.?
dṛṣṭvā bhūmiṃjayaṃ nāma putraṃ matsyasya māninam / (9.1) Par.?
tasmai tat sarvam ācaṣṭa rāṣṭrasya paśukarṣaṇam // (9.2) Par.?
ṣaṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te / (10.1) Par.?
tad vijetuṃ samuttiṣṭha godhanaṃ rāṣṭravardhanam // (10.2) Par.?
rājaputra hitaprepsuḥ kṣipraṃ niryāhi vai svayam / (11.1) Par.?
tvāṃ hi matsyo mahīpālaḥ śūnyapālam ihākarot // (11.2) Par.?
tvayā pariṣado madhye ślāghate sa narādhipaḥ / (12.1) Par.?
putro mamānurūpaśca śūraśceti kulodvahaḥ // (12.2) Par.?
iṣvastre nipuṇo yodhaḥ sadā vīraśca me sutaḥ / (13.1) Par.?
tasya tat satyam evāstu manuṣyendrasya bhāṣitam // (13.2) Par.?
āvartaya kurūñ jitvā paśūn paśumatāṃ vara / (14.1) Par.?
nirdahaiṣām anīkāni bhīmena śaratejasā // (14.2) Par.?
dhanuścyutai rukmapuṅkhaiḥ śaraiḥ saṃnataparvabhiḥ / (15.1) Par.?
dviṣatāṃ bhinddhyanīkāni gajānām iva yūthapaḥ // (15.2) Par.?
pāśopadhānāṃ jyātantrīṃ cāpadaṇḍāṃ mahāsvanām / (16.1) Par.?
śaravarṇāṃ dhanurvīṇāṃ śatrumadhye pravādaya // (16.2) Par.?
śvetā rajatasaṃkāśā rathe yujyantu te hayāḥ / (17.1) Par.?
dhvajaṃ ca siṃhaṃ sauvarṇam ucchrayantu tavābhibhoḥ // (17.2) Par.?
rukmapuṅkhāḥ prasannāgrā muktā hastavatā tvayā / (18.1) Par.?
chādayantu śarāḥ sūryaṃ rājñām āyur nirodhinaḥ // (18.2) Par.?
raṇe jitvā kurūn sarvān vajrapāṇir ivāsurān / (19.1) Par.?
yaśo mahad avāpya tvaṃ praviśedaṃ puraṃ punaḥ // (19.2) Par.?
tvaṃ hi rāṣṭrasya paramā gatir matsyapateḥ sutaḥ / (20.1) Par.?
gatimanto bhavantvadya sarve viṣayavāsinaḥ // (20.2) Par.?
strīmadhya uktastenāsau tad vākyam abhayaṃkaram / (21.1) Par.?
antaḥpure ślāghamāna idaṃ vacanam abravīt // (21.2) Par.?
Duration=0.095746994018555 secs.