Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5645
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
taṃ dṛṣṭvā klībaveṣeṇa rathasthaṃ narapuṃgavam / (1.2) Par.?
śamīm abhimukhaṃ yāntaṃ ratham āropya cottaram // (1.3) Par.?
bhīṣmadroṇamukhāstatra kurūṇāṃ rathasattamāḥ / (2.1) Par.?
vitrastamanasaḥ sarve dhanaṃjayakṛtād bhayāt // (2.2) Par.?
tān avekṣya hatotsāhān utpātān api cādbhutān / (3.1) Par.?
guruḥ śastrabhṛtāṃ śreṣṭho bhāradvājo 'bhyabhāṣata // (3.2) Par.?
calāśca vātāḥ saṃvānti rūkṣāḥ paruṣaniḥsvanāḥ / (4.1) Par.?
bhasmavarṇaprakāśena tamasā saṃvṛtaṃ nabhaḥ // (4.2) Par.?
rūkṣavarṇāśca jaladā dṛśyante 'dbhutadarśanāḥ / (5.1) Par.?
niḥsaranti ca kośebhyaḥ śastrāṇi vividhāni ca // (5.2) Par.?
śivāśca vinadantyetā dīptāyāṃ diśi dāruṇāḥ / (6.1) Par.?
hayāścāśrūṇi muñcanti dhvajāḥ kampantyakampitāḥ // (6.2) Par.?
yādṛśānyatra rūpāṇi saṃdṛśyante bahūnyapi / (7.1) Par.?
yattā bhavantastiṣṭhantu syād yuddhaṃ samupasthitam // (7.2) Par.?
rakṣadhvam api cātmānaṃ vyūhadhvaṃ vāhinīm api / (8.1) Par.?
vaiśasaṃ ca pratīkṣadhvaṃ rakṣadhvaṃ cāpi godhanam // (8.2) Par.?
eṣa vīro maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ / (9.1) Par.?
āgataḥ klībaveṣeṇa pārtho nāstyatra saṃśayaḥ // (9.2) Par.?
sa eṣa pārtho vikrāntaḥ savyasācī paraṃtapaḥ / (10.1) Par.?
nāyuddhena nivarteta sarvair api marudgaṇaiḥ // (10.2) Par.?
kleśitaśca vane śūro vāsavena ca śikṣitaḥ / (11.1) Par.?
amarṣavaśam āpanno yotsyate nātra saṃśayaḥ // (11.2) Par.?
nehāsya pratiyoddhāram ahaṃ paśyāmi kauravāḥ / (12.1) Par.?
mahādevo 'pi pārthena śrūyate yudhi toṣitaḥ // (12.2) Par.?
karṇa uvāca / (13.1) Par.?
sadā bhavān phalgunasya guṇair asmān vikatthase / (13.2) Par.?
na cārjunaḥ kalā pūrṇā mama duryodhanasya vā // (13.3) Par.?
duryodhana uvāca / (14.1) Par.?
yadyeṣa pārtho rādheya kṛtaṃ kāryaṃ bhavenmama / (14.2) Par.?
jñātāḥ punaścariṣyanti dvādaśānyān hi vatsarān // (14.3) Par.?
athaiṣa kaścid evānyaḥ klībaveṣeṇa mānavaḥ / (15.1) Par.?
śarair enaṃ suniśitaiḥ pātayiṣyāmi bhūtale // (15.2) Par.?
vaiśaṃpāyana uvāca / (16.1) Par.?
tasmin bruvati tad vākyaṃ dhārtarāṣṭre paraṃtape / (16.2) Par.?
bhīṣmo droṇaḥ kṛpo drauṇiḥ pauruṣaṃ tad apūjayan // (16.3) Par.?
Duration=0.092770099639893 secs.