UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5646
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tāṃ śamīm upasaṃgamya pārtho vairāṭim abravīt / (1.2)
Par.?
sukumāraṃ samājñātaṃ saṃgrāme nātikovidam // (1.3)
Par.?
samādiṣṭo mayā kṣipraṃ dhanūṃṣyavaharottara / (2.1)
Par.?
nemāni hi tvadīyāni soḍhuṃ śakṣyanti me balam // (2.2)
Par.?
bhāraṃ vāpi guruṃ hartuṃ kuñjaraṃ vā pramarditum / (3.1)
Par.?
mama vā bāhuvikṣepaṃ śatrūn iha vijeṣyataḥ // (3.2)
Par.?
tasmād bhūmiṃjayāroha śamīm etāṃ palāśinīm / (4.1)
Par.?
asyāṃ hi pāṇḍuputrāṇāṃ dhanūṃṣi nihitānyuta // (4.2)
Par.?
yudhiṣṭhirasya bhīmasya bībhatsor yamayostathā / (5.1)
Par.?
dhvajāḥ śarāśca śūrāṇāṃ divyāni kavacāni ca // (5.2) Par.?
atra caitanmahāvīryaṃ dhanuḥ pārthasya gāṇḍivam / (6.1)
Par.?
ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam // (6.2)
Par.?
vyāyāmasaham atyarthaṃ tṛṇarājasamaṃ mahat / (7.1)
Par.?
sarvāyudhamahāmātraṃ śatrusaṃbādhakārakam // (7.2)
Par.?
suvarṇavikṛtaṃ divyaṃ ślakṣṇam āyatam avraṇam / (8.1)
Par.?
alaṃ bhāraṃ guruṃ voḍhuṃ dāruṇaṃ cārudarśanam / (8.2)
Par.?
tādṛśānyeva sarvāṇi balavanti dṛḍhāni ca // (8.3)
Par.?
uttara uvāca / (9.1)
Par.?
asmin vṛkṣe kilodbaddhaṃ śarīram iti naḥ śrutam / (9.2)
Par.?
tad ahaṃ rājaputraḥ san spṛśeyaṃ pāṇinā katham // (9.3)
Par.?
naivaṃvidhaṃ mayā yuktam ālabdhuṃ kṣatrayoninā / (10.1)
Par.?
mahatā rājaputreṇa mantrayajñavidā satā // (10.2)
Par.?
spṛṣṭavantaṃ śarīraṃ māṃ śavavāham ivāśucim / (11.1)
Par.?
kathaṃ vā vyavahāryaṃ vai kurvīthāstvaṃ bṛhannaḍe // (11.2)
Par.?
bṛhannaḍovāca / (12.1)
Par.?
vyavahāryaśca rājendra śuciścaiva bhaviṣyasi / (12.2)
Par.?
dhanūṃṣyetāni mā bhaistvaṃ śarīraṃ nātra vidyate // (12.3)
Par.?
dāyādaṃ matsyarājasya kule jātaṃ manasvinam / (13.1)
Par.?
kathaṃ tvā ninditaṃ karma kārayeyaṃ nṛpātmaja // (13.2)
Par.?
vaiśaṃpāyana uvāca / (14.1)
Par.?
evam uktaḥ sa pārthena rathāt praskandya kuṇḍalī / (14.2)
Par.?
āruroha śamīvṛkṣaṃ vairāṭir avaśastadā // (14.3)
Par.?
tam anvaśāsacchatrughno rathe tiṣṭhan dhanaṃjayaḥ / (15.1)
Par.?
pariveṣṭanam eteṣāṃ kṣipraṃ caiva vyapānuda // (15.2)
Par.?
tathā saṃnahanānyeṣāṃ parimucya samantataḥ / (16.1)
Par.?
apaśyad gāṇḍivaṃ tatra caturbhir aparaiḥ saha // (16.2)
Par.?
teṣāṃ vimucyamānānāṃ dhanuṣām arkavarcasām / (17.1)
Par.?
viniśceruḥ prabhā divyā grahāṇām udayeṣviva // (17.2)
Par.?
sa teṣāṃ rūpam ālokya bhoginām iva jṛmbhatām / (18.1)
Par.?
hṛṣṭaromā bhayodvignaḥ kṣaṇena samapadyata // (18.2)
Par.?
saṃspṛśya tāni cāpāni bhānumanti bṛhanti ca / (19.1)
Par.?
vairāṭir arjunaṃ rājann idaṃ vacanam abravīt // (19.2)
Par.?
uttara uvāca / (20.1)
Par.?
bindavo jātarūpasya śataṃ yasminnipātitāḥ / (20.2)
Par.?
sahasrakoṭi sauvarṇāḥ kasyaitad dhanur uttamam // (20.3)
Par.?
vāraṇā yasya sauvarṇāḥ pṛṣṭhe bhāsanti daṃśitāḥ / (21.1)
Par.?
supārśvaṃ sugrahaṃ caiva kasyaitad dhanuruttamam // (21.2)
Par.?
tapanīyasya śuddhasya ṣaṣṭir yasyendragopakāḥ / (22.1)
Par.?
pṛṣṭhe vibhaktāḥ śobhante kasyaitad dhanur uttamam // (22.2)
Par.?
sūryā yatra ca sauvarṇāstrayo bhāsanti daṃśitāḥ / (23.1)
Par.?
tejasā prajvalanto hi kasyaitad dhanur uttamam // (23.2)
Par.?
śālabhā yatra sauvarṇāstapanīyavicitritāḥ / (24.1)
Par.?
suvarṇamaṇicitraṃ ca kasyaitad dhanur uttamam // (24.2)
Par.?
ime ca kasya nārācāḥ sahasrā lomavāhinaḥ / (25.1)
Par.?
samantāt kaladhautāgrā upāsaṅge hiraṇmaye // (25.2)
Par.?
vipāṭhāḥ pṛthavaḥ kasya gārdhrapatrāḥ śilāśitāḥ / (26.1)
Par.?
hāridravarṇāḥ sunasāḥ pītāḥ sarvāyasāḥ śarāḥ // (26.2)
Par.?
kasyāyam asitāvāpaḥ pañcaśārdūlalakṣaṇaḥ / (27.1)
Par.?
varāhakarṇavyāmiśraḥ śarān dhārayate daśa // (27.2)
Par.?
kasyeme pṛthavo dīrghāḥ sarvapāraśavāḥ śarāḥ / (28.1)
Par.?
śatāni sapta tiṣṭhanti nārācā rudhirāśanāḥ // (28.2)
Par.?
kasyeme śukapatrābhaiḥ pūrvair ardhaiḥ suvāsasaḥ / (29.1)
Par.?
uttarair āyasaiḥ pītair hemapuṅkhaiḥ śilāśitaiḥ // (29.2)
Par.?
kasyāyaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ / (30.1)
Par.?
vaiyāghrakośe nihito hemacitratsarur mahān // (30.2)
Par.?
suphalaścitrakośaśca kiṅkiṇīsāyako mahān / (31.1)
Par.?
kasya hematsarur divyaḥ khaḍgaḥ paramanirvraṇaḥ // (31.2)
Par.?
kasyāyaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ / (32.1)
Par.?
hematsarur anādhṛṣyo naiṣadhyo bhārasādhanaḥ // (32.2)
Par.?
kasya pāñcanakhe kośe sāyako hemavigrahaḥ / (33.1)
Par.?
pramāṇarūpasampannaḥ pīta ākāśasaṃnibhaḥ // (33.2)
Par.?
kasya hemamaye kośe sutapte pāvakaprabhe / (34.1)
Par.?
nistriṃśo 'yaṃ guruḥ pītaḥ saikyaḥ paramanirvraṇaḥ // (34.2)
Par.?
nirdiśasva yathātattvaṃ mayā pṛṣṭā bṛhannaḍe / (35.1)
Par.?
vismayo me paro jāto dṛṣṭvā sarvam idaṃ mahat // (35.2)
Par.?
bṛhannaḍovāca / (36.1)
Par.?
yanmāṃ pūrvam ihāpṛcchaḥ śatrusenānibarhaṇam / (36.2)
Par.?
gāṇḍīvam etat pārthasya lokeṣu viditaṃ dhanuḥ // (36.3)
Par.?
sarvāyudhamahāmātraṃ śātakumbhapariṣkṛtam / (37.1)
Par.?
etat tad arjunasyāsīd gāṇḍīvaṃ paramāyudham // (37.2)
Par.?
yat tacchatasahasreṇa saṃmitaṃ rāṣṭravardhanam / (38.1)
Par.?
yena devānmanuṣyāṃśca pārtho viṣahate mṛdhe // (38.2)
Par.?
devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ / (39.1)
Par.?
etad varṣasahasraṃ tu brahmā pūrvam adhārayat // (39.2)
Par.?
tato 'nantaram evātha prajāpatir adhārayat / (40.1)
Par.?
trīṇi pañcaśataṃ caiva śakro
'śīti ca pañca ca // (40.2)
Par.?
somaḥ pañcaśataṃ rājā tathaiva varuṇaḥ śatam / (41.1)
Par.?
pārthaḥ pañca ca ṣaṣṭiṃ ca varṣāṇi śvetavāhanaḥ // (41.2)
Par.?
mahāvīryaṃ mahad divyam etat tad dhanur uttamam / (42.1)
Par.?
pūjitaṃ suramartyeṣu bibharti paramaṃ vapuḥ // (42.2)
Par.?
supārśvaṃ bhīmasenasya jātarūpagrahaṃ dhanuḥ / (43.1)
Par.?
yena pārtho 'jayat kṛtsnāṃ diśaṃ prācīṃ paraṃtapaḥ // (43.2)
Par.?
indragopakacitraṃ ca yad etaccāruvigraham / (44.1)
Par.?
rājño yudhiṣṭhirasyaitad vairāṭe dhanur uttamam // (44.2)
Par.?
sūryā yasmiṃstu sauvarṇāḥ prabhāsante prabhāsinaḥ / (45.1)
Par.?
tejasā prajvalanto vai nakulasyaitad āyudham // (45.2)
Par.?
śalabhā yatra sauvarṇāstapanīyavicitritāḥ / (46.1)
Par.?
etanmādrīsutasyāpi sahadevasya kārmukam // (46.2)
Par.?
ye tvime kṣurasaṃkāśāḥ sahasrā lomavāhinaḥ / (47.1)
Par.?
ete 'rjunasya vairāṭe śarāḥ sarpaviṣopamāḥ // (47.2)
Par.?
ete jvalantaḥ saṃgrāme tejasā śīghragāminaḥ / (48.1)
Par.?
bhavanti vīrasyākṣayyā vyūhataḥ samare ripūn // (48.2)
Par.?
ye ceme pṛthavo dīrghāścandrabimbārdhadarśanāḥ / (49.1)
Par.?
ete bhīmasya niśitā ripukṣayakarāḥ śarāḥ // (49.2)
Par.?
hāridravarṇā ye tvete hemapuṅkhāḥ śilāśitāḥ / (50.1)
Par.?
nakulasya kalāpo 'yaṃ pañcaśārdūlalakṣaṇaḥ // (50.2)
Par.?
yenāsau vyajayat kṛtsnāṃ pratīcīṃ diśam āhave / (51.1)
Par.?
kalāpo hyeṣa tasyāsīnmādrīputrasya dhīmataḥ // (51.2)
Par.?
ye tvime bhāskarākārāḥ sarvapāraśavāḥ śarāḥ / (52.1)
Par.?
ete citrāḥ kriyopetāḥ sahadevasya dhīmataḥ // (52.2)
Par.?
ye tvime niśitāḥ pītāḥ pṛthavo dīrghavāsasaḥ / (53.1)
Par.?
hemapuṅkhāstriparvāṇo rājña ete mahāśarāḥ // (53.2)
Par.?
yastvayaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ / (54.1)
Par.?
arjunasyaiṣa saṃgrāme gurubhārasaho dṛḍhaḥ // (54.2)
Par.?
vaiyāghrakośastu mahān bhīmasenasya sāyakaḥ / (55.1)
Par.?
gurubhārasaho divyaḥ śātravāṇāṃ bhayaṃkaraḥ // (55.2)
Par.?
suphalaścitrakośaśca hematsarur anuttamaḥ / (56.1)
Par.?
nistriṃśaḥ kauravasyaiṣa dharmarājasya dhīmataḥ // (56.2)
Par.?
yastu pāñcanakhe kośe nihitaścitrasevane / (57.1)
Par.?
nakulasyaiṣa nistriṃśo gurubhārasaho dṛḍhaḥ // (57.2)
Par.?
yastvayaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ / (58.1)
Par.?
sahadevasya viddhyenaṃ sarvabhārasahaṃ dṛḍham // (58.2)
Par.?
Duration=0.19762396812439 secs.