Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5646
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tāṃ śamīm upasaṃgamya pārtho vairāṭim abravīt / (1.2) Par.?
sukumāraṃ samājñātaṃ saṃgrāme nātikovidam // (1.3) Par.?
samādiṣṭo mayā kṣipraṃ dhanūṃṣyavaharottara / (2.1) Par.?
nemāni hi tvadīyāni soḍhuṃ śakṣyanti me balam // (2.2) Par.?
bhāraṃ vāpi guruṃ hartuṃ kuñjaraṃ vā pramarditum / (3.1) Par.?
mama vā bāhuvikṣepaṃ śatrūn iha vijeṣyataḥ // (3.2) Par.?
tasmād bhūmiṃjayāroha śamīm etāṃ palāśinīm / (4.1) Par.?
asyāṃ hi pāṇḍuputrāṇāṃ dhanūṃṣi nihitānyuta // (4.2) Par.?
yudhiṣṭhirasya bhīmasya bībhatsor yamayostathā / (5.1) Par.?
dhvajāḥ śarāśca śūrāṇāṃ divyāni kavacāni ca // (5.2) Par.?
atra caitanmahāvīryaṃ dhanuḥ pārthasya gāṇḍivam / (6.1) Par.?
ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam // (6.2) Par.?
vyāyāmasaham atyarthaṃ tṛṇarājasamaṃ mahat / (7.1) Par.?
sarvāyudhamahāmātraṃ śatrusaṃbādhakārakam // (7.2) Par.?
suvarṇavikṛtaṃ divyaṃ ślakṣṇam āyatam avraṇam / (8.1) Par.?
alaṃ bhāraṃ guruṃ voḍhuṃ dāruṇaṃ cārudarśanam / (8.2) Par.?
tādṛśānyeva sarvāṇi balavanti dṛḍhāni ca // (8.3) Par.?
uttara uvāca / (9.1) Par.?
asmin vṛkṣe kilodbaddhaṃ śarīram iti naḥ śrutam / (9.2) Par.?
tad ahaṃ rājaputraḥ san spṛśeyaṃ pāṇinā katham // (9.3) Par.?
naivaṃvidhaṃ mayā yuktam ālabdhuṃ kṣatrayoninā / (10.1) Par.?
mahatā rājaputreṇa mantrayajñavidā satā // (10.2) Par.?
spṛṣṭavantaṃ śarīraṃ māṃ śavavāham ivāśucim / (11.1) Par.?
kathaṃ vā vyavahāryaṃ vai kurvīthāstvaṃ bṛhannaḍe // (11.2) Par.?
bṛhannaḍovāca / (12.1) Par.?
vyavahāryaśca rājendra śuciścaiva bhaviṣyasi / (12.2) Par.?
dhanūṃṣyetāni mā bhaistvaṃ śarīraṃ nātra vidyate // (12.3) Par.?
dāyādaṃ matsyarājasya kule jātaṃ manasvinam / (13.1) Par.?
kathaṃ tvā ninditaṃ karma kārayeyaṃ nṛpātmaja // (13.2) Par.?
vaiśaṃpāyana uvāca / (14.1) Par.?
evam uktaḥ sa pārthena rathāt praskandya kuṇḍalī / (14.2) Par.?
āruroha śamīvṛkṣaṃ vairāṭir avaśastadā // (14.3) Par.?
tam anvaśāsacchatrughno rathe tiṣṭhan dhanaṃjayaḥ / (15.1) Par.?
pariveṣṭanam eteṣāṃ kṣipraṃ caiva vyapānuda // (15.2) Par.?
tathā saṃnahanānyeṣāṃ parimucya samantataḥ / (16.1) Par.?
apaśyad gāṇḍivaṃ tatra caturbhir aparaiḥ saha // (16.2) Par.?
teṣāṃ vimucyamānānāṃ dhanuṣām arkavarcasām / (17.1) Par.?
viniśceruḥ prabhā divyā grahāṇām udayeṣviva // (17.2) Par.?
sa teṣāṃ rūpam ālokya bhoginām iva jṛmbhatām / (18.1) Par.?
hṛṣṭaromā bhayodvignaḥ kṣaṇena samapadyata // (18.2) Par.?
saṃspṛśya tāni cāpāni bhānumanti bṛhanti ca / (19.1) Par.?
vairāṭir arjunaṃ rājann idaṃ vacanam abravīt // (19.2) Par.?
uttara uvāca / (20.1) Par.?
bindavo jātarūpasya śataṃ yasminnipātitāḥ / (20.2) Par.?
sahasrakoṭi sauvarṇāḥ kasyaitad dhanur uttamam // (20.3) Par.?
vāraṇā yasya sauvarṇāḥ pṛṣṭhe bhāsanti daṃśitāḥ / (21.1) Par.?
supārśvaṃ sugrahaṃ caiva kasyaitad dhanuruttamam // (21.2) Par.?
tapanīyasya śuddhasya ṣaṣṭir yasyendragopakāḥ / (22.1) Par.?
pṛṣṭhe vibhaktāḥ śobhante kasyaitad dhanur uttamam // (22.2) Par.?
sūryā yatra ca sauvarṇāstrayo bhāsanti daṃśitāḥ / (23.1) Par.?
tejasā prajvalanto hi kasyaitad dhanur uttamam // (23.2) Par.?
śālabhā yatra sauvarṇāstapanīyavicitritāḥ / (24.1) Par.?
suvarṇamaṇicitraṃ ca kasyaitad dhanur uttamam // (24.2) Par.?
ime ca kasya nārācāḥ sahasrā lomavāhinaḥ / (25.1) Par.?
samantāt kaladhautāgrā upāsaṅge hiraṇmaye // (25.2) Par.?
vipāṭhāḥ pṛthavaḥ kasya gārdhrapatrāḥ śilāśitāḥ / (26.1) Par.?
hāridravarṇāḥ sunasāḥ pītāḥ sarvāyasāḥ śarāḥ // (26.2) Par.?
kasyāyam asitāvāpaḥ pañcaśārdūlalakṣaṇaḥ / (27.1) Par.?
varāhakarṇavyāmiśraḥ śarān dhārayate daśa // (27.2) Par.?
kasyeme pṛthavo dīrghāḥ sarvapāraśavāḥ śarāḥ / (28.1) Par.?
śatāni sapta tiṣṭhanti nārācā rudhirāśanāḥ // (28.2) Par.?
kasyeme śukapatrābhaiḥ pūrvair ardhaiḥ suvāsasaḥ / (29.1) Par.?
uttarair āyasaiḥ pītair hemapuṅkhaiḥ śilāśitaiḥ // (29.2) Par.?
kasyāyaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ / (30.1) Par.?
vaiyāghrakośe nihito hemacitratsarur mahān // (30.2) Par.?
suphalaścitrakośaśca kiṅkiṇīsāyako mahān / (31.1) Par.?
kasya hematsarur divyaḥ khaḍgaḥ paramanirvraṇaḥ // (31.2) Par.?
kasyāyaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ / (32.1) Par.?
hematsarur anādhṛṣyo naiṣadhyo bhārasādhanaḥ // (32.2) Par.?
kasya pāñcanakhe kośe sāyako hemavigrahaḥ / (33.1) Par.?
pramāṇarūpasampannaḥ pīta ākāśasaṃnibhaḥ // (33.2) Par.?
kasya hemamaye kośe sutapte pāvakaprabhe / (34.1) Par.?
nistriṃśo 'yaṃ guruḥ pītaḥ saikyaḥ paramanirvraṇaḥ // (34.2) Par.?
nirdiśasva yathātattvaṃ mayā pṛṣṭā bṛhannaḍe / (35.1) Par.?
vismayo me paro jāto dṛṣṭvā sarvam idaṃ mahat // (35.2) Par.?
bṛhannaḍovāca / (36.1) Par.?
yanmāṃ pūrvam ihāpṛcchaḥ śatrusenānibarhaṇam / (36.2) Par.?
gāṇḍīvam etat pārthasya lokeṣu viditaṃ dhanuḥ // (36.3) Par.?
sarvāyudhamahāmātraṃ śātakumbhapariṣkṛtam / (37.1) Par.?
etat tad arjunasyāsīd gāṇḍīvaṃ paramāyudham // (37.2) Par.?
yat tacchatasahasreṇa saṃmitaṃ rāṣṭravardhanam / (38.1) Par.?
yena devānmanuṣyāṃśca pārtho viṣahate mṛdhe // (38.2) Par.?
devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ / (39.1) Par.?
etad varṣasahasraṃ tu brahmā pūrvam adhārayat // (39.2) Par.?
tato 'nantaram evātha prajāpatir adhārayat / (40.1) Par.?
trīṇi pañcaśataṃ caiva śakro 'śīti ca pañca ca // (40.2) Par.?
somaḥ pañcaśataṃ rājā tathaiva varuṇaḥ śatam / (41.1) Par.?
pārthaḥ pañca ca ṣaṣṭiṃ ca varṣāṇi śvetavāhanaḥ // (41.2) Par.?
mahāvīryaṃ mahad divyam etat tad dhanur uttamam / (42.1) Par.?
pūjitaṃ suramartyeṣu bibharti paramaṃ vapuḥ // (42.2) Par.?
supārśvaṃ bhīmasenasya jātarūpagrahaṃ dhanuḥ / (43.1) Par.?
yena pārtho 'jayat kṛtsnāṃ diśaṃ prācīṃ paraṃtapaḥ // (43.2) Par.?
indragopakacitraṃ ca yad etaccāruvigraham / (44.1) Par.?
rājño yudhiṣṭhirasyaitad vairāṭe dhanur uttamam // (44.2) Par.?
sūryā yasmiṃstu sauvarṇāḥ prabhāsante prabhāsinaḥ / (45.1) Par.?
tejasā prajvalanto vai nakulasyaitad āyudham // (45.2) Par.?
śalabhā yatra sauvarṇāstapanīyavicitritāḥ / (46.1) Par.?
etanmādrīsutasyāpi sahadevasya kārmukam // (46.2) Par.?
ye tvime kṣurasaṃkāśāḥ sahasrā lomavāhinaḥ / (47.1) Par.?
ete 'rjunasya vairāṭe śarāḥ sarpaviṣopamāḥ // (47.2) Par.?
ete jvalantaḥ saṃgrāme tejasā śīghragāminaḥ / (48.1) Par.?
bhavanti vīrasyākṣayyā vyūhataḥ samare ripūn // (48.2) Par.?
ye ceme pṛthavo dīrghāścandrabimbārdhadarśanāḥ / (49.1) Par.?
ete bhīmasya niśitā ripukṣayakarāḥ śarāḥ // (49.2) Par.?
hāridravarṇā ye tvete hemapuṅkhāḥ śilāśitāḥ / (50.1) Par.?
nakulasya kalāpo 'yaṃ pañcaśārdūlalakṣaṇaḥ // (50.2) Par.?
yenāsau vyajayat kṛtsnāṃ pratīcīṃ diśam āhave / (51.1) Par.?
kalāpo hyeṣa tasyāsīnmādrīputrasya dhīmataḥ // (51.2) Par.?
ye tvime bhāskarākārāḥ sarvapāraśavāḥ śarāḥ / (52.1) Par.?
ete citrāḥ kriyopetāḥ sahadevasya dhīmataḥ // (52.2) Par.?
ye tvime niśitāḥ pītāḥ pṛthavo dīrghavāsasaḥ / (53.1) Par.?
hemapuṅkhāstriparvāṇo rājña ete mahāśarāḥ // (53.2) Par.?
yastvayaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ / (54.1) Par.?
arjunasyaiṣa saṃgrāme gurubhārasaho dṛḍhaḥ // (54.2) Par.?
vaiyāghrakośastu mahān bhīmasenasya sāyakaḥ / (55.1) Par.?
gurubhārasaho divyaḥ śātravāṇāṃ bhayaṃkaraḥ // (55.2) Par.?
suphalaścitrakośaśca hematsarur anuttamaḥ / (56.1) Par.?
nistriṃśaḥ kauravasyaiṣa dharmarājasya dhīmataḥ // (56.2) Par.?
yastu pāñcanakhe kośe nihitaścitrasevane / (57.1) Par.?
nakulasyaiṣa nistriṃśo gurubhārasaho dṛḍhaḥ // (57.2) Par.?
yastvayaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ / (58.1) Par.?
sahadevasya viddhyenaṃ sarvabhārasahaṃ dṛḍham // (58.2) Par.?
Duration=0.35406303405762 secs.