Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5647
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttara uvāca / (1.1) Par.?
suvarṇavikṛtānīmānyāyudhāni mahātmanām / (1.2) Par.?
rucirāṇi prakāśante pārthānām āśukāriṇām // (1.3) Par.?
kva nu svid arjunaḥ pārthaḥ kauravyo vā yudhiṣṭhiraḥ / (2.1) Par.?
nakulaḥ sahadevaśca bhīmasenaśca pāṇḍavaḥ // (2.2) Par.?
sarva eva mahātmānaḥ sarvāmitravināśanāḥ / (3.1) Par.?
rājyam akṣaiḥ parākīrya na śrūyante kadācana // (3.2) Par.?
draupadī kva ca pāñcālī strīratnam iti viśrutā / (4.1) Par.?
jitān akṣaistadā kṛṣṇā tān evānvagamad vanam // (4.2) Par.?
arjuna uvāca / (5.1) Par.?
aham asmyarjunaḥ pārthaḥ sabhāstāro yudhiṣṭhiraḥ / (5.2) Par.?
ballavo bhīmasenastu pituste rasapācakaḥ // (5.3) Par.?
aśvabandho 'tha nakulaḥ sahadevastu gokule / (6.1) Par.?
sairandhrīṃ draupadīṃ viddhi yatkṛte kīcakā hatāḥ // (6.2) Par.?
uttara uvāca / (7.1) Par.?
daśa pārthasya nāmāni yāni pūrvaṃ śrutāni me / (7.2) Par.?
prabrūyāstāni yadi me śraddadhyāṃ sarvam eva te // (7.3) Par.?
arjuna uvāca / (8.1) Par.?
hanta te 'haṃ samācakṣe daśa nāmāni yāni me / (8.2) Par.?
arjunaḥ phalguno jiṣṇuḥ kirīṭī śvetavāhanaḥ / (8.3) Par.?
bībhatsur vijayaḥ kṛṣṇaḥ savyasācī dhanaṃjayaḥ // (8.4) Par.?
uttara uvāca / (9.1) Par.?
kenāsi vijayo nāma kenāsi śvetavāhanaḥ / (9.2) Par.?
kirīṭī nāma kenāsi savyasācī kathaṃ bhavān // (9.3) Par.?
arjunaḥ phalguno jiṣṇuḥ kṛṣṇo bībhatsur eva ca / (10.1) Par.?
dhanaṃjayaśca kenāsi prabrūhi mama tattvataḥ / (10.2) Par.?
śrutā me tasya vīrasya kevalā nāmahetavaḥ // (10.3) Par.?
arjuna uvāca / (11.1) Par.?
sarvāñ janapadāñ jitvā vittam ācchidya kevalam / (11.2) Par.?
madhye dhanasya tiṣṭhāmi tenāhur māṃ dhanaṃjayam // (11.3) Par.?
abhiprayāmi saṃgrāme yad ahaṃ yuddhadurmadān / (12.1) Par.?
nājitvā vinivartāmi tena māṃ vijayaṃ viduḥ // (12.2) Par.?
śvetāḥ kāñcanasaṃnāhā rathe yujyanti me hayāḥ / (13.1) Par.?
saṃgrāme yudhyamānasya tenāhaṃ śvetavāhanaḥ // (13.2) Par.?
uttarābhyāṃ ca pūrvābhyāṃ phalgunībhyām ahaṃ divā / (14.1) Par.?
jāto himavataḥ pṛṣṭhe tena māṃ phalgunaṃ viduḥ // (14.2) Par.?
purā śakreṇa me dattaṃ yudhyato dānavarṣabhaiḥ / (15.1) Par.?
kirīṭaṃ mūrdhni sūryābhaṃ tena māhuḥ kirīṭinam // (15.2) Par.?
na kuryāṃ karma bībhatsaṃ yudhyamānaḥ kathaṃcana / (16.1) Par.?
tena devamanuṣyeṣu bībhatsur iti māṃ viduḥ // (16.2) Par.?
ubhau me dakṣiṇau pāṇī gāṇḍīvasya vikarṣaṇe / (17.1) Par.?
tena devamanuṣyeṣu savyasācīti māṃ viduḥ // (17.2) Par.?
pṛthivyāṃ caturantāyāṃ varṇo me durlabhaḥ samaḥ / (18.1) Par.?
karomi karma śuklaṃ ca tena mām arjunaṃ viduḥ // (18.2) Par.?
ahaṃ durāpo durdharṣo damanaḥ pākaśāsaniḥ / (19.1) Par.?
tena devamanuṣyeṣu jiṣṇunāmāsmi viśrutaḥ // (19.2) Par.?
kṛṣṇa ityeva daśamaṃ nāma cakre pitā mama / (20.1) Par.?
kṛṣṇāvadātasya sataḥ priyatvād bālakasya vai // (20.2) Par.?
vaiśaṃpāyana uvāca / (21.1) Par.?
tataḥ pārthaṃ sa vairāṭir abhyavādayad antikāt / (21.2) Par.?
ahaṃ bhūmiṃjayo nāma nāmnāham api cottaraḥ // (21.3) Par.?
diṣṭyā tvāṃ pārtha paśyāmi svāgataṃ te dhanaṃjaya / (22.1) Par.?
lohitākṣa mahābāho nāgarājakaropama / (22.2) Par.?
yad ajñānād avocaṃ tvāṃ kṣantum arhasi tanmama // (22.3) Par.?
yatastvayā kṛtaṃ pūrvaṃ vicitraṃ karma duṣkaram / (23.1) Par.?
ato bhayaṃ vyatītaṃ me prītiśca paramā tvayi // (23.2) Par.?
Duration=0.16281390190125 secs.