UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5671
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
avajitya dhanaṃ cāpi virāṭo vāhinīpatiḥ / (1.2)
Par.?
prāviśannagaraṃ hṛṣṭaścaturbhiḥ saha pāṇḍavaiḥ // (1.3)
Par.?
jitvā trigartān saṃgrāme gāścaivādāya kevalāḥ / (2.1)
Par.?
aśobhata mahārājaḥ saha pārthaiḥ śriyā vṛtaḥ // (2.2)
Par.?
tam āsanagataṃ vīraṃ suhṛdāṃ prītivardhanam / (3.1)
Par.?
upatasthuḥ prakṛtayaḥ samastā brāhmaṇaiḥ saha // (3.2)
Par.?
sabhājitaḥ sasainyastu pratinandyātha matsyarāṭ / (4.1)
Par.?
visarjayāmāsa tadā dvijāṃśca prakṛtīstathā // (4.2)
Par.?
tataḥ sa rājā matsyānāṃ virāṭo vāhinīpatiḥ / (5.1)
Par.?
uttaraṃ paripapraccha kva yāta iti cābravīt // (5.2)
Par.?
ācakhyustasya saṃhṛṣṭāḥ striyaḥ kanyāśca veśmani / (6.1)
Par.?
antaḥpuracarāścaiva kurubhir godhanaṃ hṛtam // (6.2)
Par.?
vijetum abhisaṃrabdha eka evātisāhasāt / (7.1)
Par.?
bṛhannaḍāsahāyaśca niryātaḥ pṛthivīṃjayaḥ // (7.2)
Par.?
upayātān atirathān droṇaṃ śāṃtanavaṃ kṛpam / (8.1)
Par.?
karṇaṃ duryodhanaṃ caiva droṇaputraṃ ca ṣaḍrathān // (8.2)
Par.?
rājā virāṭo 'tha bhṛśaṃ prataptaḥ śrutvā sutaṃ hyekarathena yātam / (9.1)
Par.?
bṛhannaḍāsārathim ājivardhanaṃ provāca sarvān atha mantrimukhyān // (9.2)
Par.?
sarvathā kuravaste hi ye cānye vasudhādhipāḥ / (10.1)
Par.?
trigartānnirjitāñśrutvā na sthāsyanti kadācana // (10.2)
Par.?
tasmād gacchantu me yodhā balena mahatā vṛtāḥ / (11.1)
Par.?
uttarasya parīpsārthaṃ ye trigartair avikṣatāḥ // (11.2)
Par.?
hayāṃśca nāgāṃśca rathāṃśca śīghraṃ padātisaṃghāṃśca tataḥ pravīrān / (12.1)
Par.?
prasthāpayāmāsa sutasya hetor vicitraśastrābharaṇopapannān // (12.2)
Par.?
evaṃ sa rājā matsyānāṃ virāṭo 'kṣauhiṇīpatiḥ / (13.1)
Par.?
vyādideśātha tāṃ kṣipraṃ vāhinīṃ caturaṅgiṇīm // (13.2)
Par.?
kumāram āśu jānīta yadi jīvati vā na vā / (14.1)
Par.?
yasya yantā gataḥ ṣaṇḍho manye 'haṃ na sa jīvati // (14.2)
Par.?
tam abravīd dharmarājaḥ prahasya virāṭam ārtaṃ kurubhiḥ prataptam / (15.1)
Par.?
bṛhannaḍā sārathiścennarendra pare na neṣyanti tavādya gāstāḥ // (15.2)
Par.?
sarvānmahīpān sahitān kurūṃśca tathaiva devāsurayakṣanāgān / (16.1)
Par.?
alaṃ vijetuṃ samare sutaste svanuṣṭhitaḥ sārathinā hi tena // (16.2)
Par.?
athottareṇa prahitā dūtāste śīghragāminaḥ / (17.1)
Par.?
virāṭanagaraṃ prāpya jayam āvedayaṃstadā // (17.2)
Par.?
rājñastataḥ samācakhyau mantrī vijayam uttamam / (18.1)
Par.?
parājayaṃ kurūṇāṃ cāpy upāyāntaṃ tathottaram // (18.2)
Par.?
sarvā vinirjitā gāvaḥ kuravaśca parājitāḥ / (19.1)
Par.?
uttaraḥ saha sūtena kuśalī ca paraṃtapa // (19.2)
Par.?
kaṅka uvāca / (20.1)
Par.?
diṣṭyā te nirjitā gāvaḥ kuravaśca parājitāḥ / (20.2)
Par.?
diṣṭyā te jīvitaḥ putraḥ śrūyate pārthivarṣabha // (20.3)
Par.?
nādbhutaṃ tveva manye 'haṃ yat te putro 'jayat kurūn / (21.1)
Par.?
dhruva eva jayastasya yasya yantā bṛhannaḍā // (21.2)
Par.?
vaiśaṃpāyana uvāca / (22.1)
Par.?
tato virāṭo nṛpatiḥ samprahṛṣṭatanūruhaḥ / (22.2)
Par.?
śrutvā tu vijayaṃ tasya kumārasyāmitaujasaḥ / (22.3)
Par.?
ācchādayitvā dūtāṃstānmantriṇaḥ so 'bhyacodayat // (22.4)
Par.?
rājamārgāḥ kriyantāṃ me patākābhir alaṃkṛtāḥ / (23.1)
Par.?
puṣpopahārair arcyantāṃ devatāścāpi sarvaśaḥ // (23.2)
Par.?
kumārā yodhamukhyāśca gaṇikāśca svalaṃkṛtāḥ / (24.1)
Par.?
vāditrāṇi ca sarvāṇi pratyudyāntu sutaṃ mama // (24.2)
Par.?
ghaṇṭāpaṇavakaḥ śīghraṃ mattam āruhya vāraṇam / (25.1)
Par.?
śṛṅgāṭakeṣu sarveṣu ākhyātu vijayaṃ mama // (25.2)
Par.?
uttarā ca kumārībhir bahvībhir abhisaṃvṛtā / (26.1)
Par.?
śṛṅgāraveṣābharaṇā pratyudyātu bṛhannaḍām // (26.2)
Par.?
śrutvā tu tad vacanaṃ pārthivasya sarve punaḥ svastikapāṇayaśca / (27.1)
Par.?
bheryaśca tūryāṇi ca vārijāśca veṣaiḥ parārdhyaiḥ pramadāḥ śubhāśca // (27.2)
Par.?
tathaiva sūtāḥ saha māgadhaiśca nandīvādyāḥ paṇavāstūryavādyāḥ / (28.1)
Par.?
purād virāṭasya mahābalasya pratyudyayuḥ putram anantavīryam // (28.2)
Par.?
prasthāpya senāṃ kanyāśca gaṇikāśca svalaṃkṛtāḥ / (29.1)
Par.?
matsyarājo mahāprājñaḥ prahṛṣṭa idam abravīt / (29.2)
Par.?
akṣān āhara sairandhri kaṅka dyūtaṃ pravartatām // (29.3)
Par.?
taṃ tathā vādinaṃ dṛṣṭvā pāṇḍavaḥ pratyabhāṣata / (30.1)
Par.?
na devitavyaṃ hṛṣṭena kitaveneti naḥ śrutam // (30.2)
Par.?
na tvām adya mudā yuktam ahaṃ devitum utsahe / (31.1)
Par.?
priyaṃ tu te cikīrṣāmi vartatāṃ yadi manyase // (31.2)
Par.?
virāṭa uvāca / (32.1)
Par.?
striyo gāvo hiraṇyaṃ ca yaccānyad vasu kiṃcana / (32.2)
Par.?
na me kiṃcit tvayā rakṣyam antareṇāpi devitum // (32.3)
Par.?
kaṅka uvāca / (33.1)
Par.?
kiṃ te dyūtena rājendra bahudoṣeṇa mānada / (33.2)
Par.?
devane bahavo doṣāstasmāt tat parivarjayet // (33.3)
Par.?
śrutaste yadi vā dṛṣṭaḥ pāṇḍavo vai yudhiṣṭhiraḥ / (34.1)
Par.?
sa rājyaṃ sumahat sphītaṃ bhrātṝṃśca tridaśopamān // (34.2)
Par.?
dyūte hāritavān sarvaṃ tasmād dyūtaṃ na rocaye / (35.1)
Par.?
athavā manyase rājan dīvyāva yadi rocate // (35.2)
Par.?
vaiśaṃpāyana uvāca / (36.1)
Par.?
pravartamāne dyūte tu matsyaḥ pāṇḍavam abravīt / (36.2)
Par.?
paśya putreṇa me yuddhe tādṛśāḥ kuravo jitāḥ // (36.3)
Par.?
tato 'bravīnmatsyarājaṃ dharmaputro yudhiṣṭhiraḥ / (37.1)
Par.?
bṛhannaḍā yasya yantā kathaṃ sa na vijeṣyati // (37.2)
Par.?
ityuktaḥ kupito rājā matsyaḥ pāṇḍavam abravīt / (38.1)
Par.?
samaṃ putreṇa me ṣaṇḍhaṃ brahmabandho praśaṃsasi // (38.2)
Par.?
vācyāvācyaṃ na jānīṣe nūnaṃ mām avamanyase / (39.1)
Par.?
bhīṣmadroṇamukhān sarvān kasmānna sa vijeṣyati // (39.2)
Par.?
vayasyatvāt tu te brahmann aparādham imaṃ kṣame / (40.1)
Par.?
nedṛśaṃ te punar vācyaṃ yadi jīvitum icchasi // (40.2)
Par.?
yudhiṣṭhira uvāca / (41.1)
Par.?
yatra droṇastathā bhīṣmo drauṇir vaikartanaḥ kṛpaḥ / (41.2)
Par.?
duryodhanaśca rājendra tathānye ca mahārathāḥ // (41.3)
Par.?
marudgaṇaiḥ parivṛtaḥ sākṣād api śatakratuḥ / (42.1)
Par.?
ko 'nyo bṛhannaḍāyāstān pratiyudhyeta saṃgatān // (42.2)
Par.?
virāṭa uvāca / (43.1)
Par.?
bahuśaḥ pratiṣiddho 'si na ca vācaṃ niyacchasi / (43.2)
Par.?
niyantā cenna vidyeta na kaścid dharmam ācaret // (43.3)
Par.?
vaiśaṃpāyana uvāca / (44.1)
Par.?
tataḥ prakupito rājā tam akṣeṇāhanad bhṛśam / (44.2) Par.?
mukhe yudhiṣṭhiraṃ kopānnaivam ityeva bhartsayan // (44.3)
Par.?
balavat pratividdhasya nastaḥ śoṇitam āgamat / (45.1)
Par.?
tad aprāptaṃ mahīṃ pārthaḥ pāṇibhyāṃ pratyagṛhṇata // (45.2)
Par.?
avaikṣata ca dharmātmā draupadīṃ pārśvataḥ sthitām / (46.1)
Par.?
sā veda tam abhiprāyaṃ bhartuścittavaśānugā // (46.2)
Par.?
pūrayitvā ca sauvarṇaṃ pātraṃ kāṃsyam aninditā / (47.1)
Par.?
tacchoṇitaṃ pratyagṛhṇād yat prasusrāva pāṇḍavāt // (47.2)
Par.?
athottaraḥ śubhair gandhair mālyaiśca vividhaistathā / (48.1)
Par.?
avakīryamāṇaḥ saṃhṛṣṭo nagaraṃ svairam āgamat // (48.2)
Par.?
sabhājyamānaḥ pauraiśca strībhir jānapadaistathā / (49.1)
Par.?
āsādya bhavanadvāraṃ pitre sa pratyahārayat // (49.2)
Par.?
tato dvāḥsthaḥ praviśyaiva virāṭam idam abravīt / (50.1)
Par.?
bṛhannaḍāsahāyaste putro dvāryuttaraḥ sthitaḥ // (50.2)
Par.?
tato hṛṣṭo matsyarājaḥ kṣattāram idam abravīt / (51.1)
Par.?
praveśyatām ubhau tūrṇaṃ darśanepsur ahaṃ tayoḥ // (51.2)
Par.?
kṣattāraṃ kururājastu śanaiḥ karṇa upājapat / (52.1)
Par.?
uttaraḥ praviśatveko na praveśyā bṛhannaḍā // (52.2)
Par.?
etasya hi mahābāho vratam etat samāhitam / (53.1)
Par.?
yo mamāṅge vraṇaṃ kuryācchoṇitaṃ vāpi darśayet / (53.2)
Par.?
anyatra saṃgrāmagatānna sa jīved asaṃśayam // (53.3)
Par.?
na mṛṣyād bhṛśasaṃkruddho māṃ dṛṣṭvaiva saśoṇitam / (54.1)
Par.?
virāṭam iha sāmātyaṃ hanyāt sabalavāhanam // (54.2)
Par.?
Duration=0.21155095100403 secs.