Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5649
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
uttaraṃ sārathiṃ kṛtvā śamīṃ kṛtvā pradakṣiṇam / (1.2) Par.?
āyudhaṃ sarvam ādāya tataḥ prāyād dhanaṃjayaḥ // (1.3) Par.?
dhvajaṃ siṃhaṃ rathāt tasmād apanīya mahārathaḥ / (2.1) Par.?
praṇidhāya śamīmūle prāyād uttarasārathiḥ // (2.2) Par.?
daivīṃ māyāṃ rathe yuktvā vihitāṃ viśvakarmaṇā / (3.1) Par.?
kāñcanaṃ siṃhalāṅgūlaṃ dhvajaṃ vānaralakṣaṇam // (3.2) Par.?
manasā cintayāmāsa prasādaṃ pāvakasya ca / (4.1) Par.?
sa ca taccintitaṃ jñātvā dhvaje bhūtānyacodayat // (4.2) Par.?
sapatākaṃ vicitrāṅgaṃ sopāsaṅgaṃ mahārathaḥ / (5.1) Par.?
ratham āsthāya bībhatsuḥ kaunteyaḥ śvetavāhanaḥ // (5.2) Par.?
baddhāsiḥ satanutrāṇaḥ pragṛhītaśarāsanaḥ / (6.1) Par.?
tataḥ prāyād udīcīṃ sa kapipravaraketanaḥ // (6.2) Par.?
svanavantaṃ mahāśaṅkhaṃ balavān arimardanaḥ / (7.1) Par.?
prādhamad balam āsthāya dviṣatāṃ lomaharṣaṇam // (7.2) Par.?
tataste javanā dhuryā jānubhyām agamanmahīm / (8.1) Par.?
uttaraścāpi saṃtrasto rathopastha upāviśat // (8.2) Par.?
saṃsthāpya cāśvān kaunteyaḥ samudyamya ca raśmibhiḥ / (9.1) Par.?
uttaraṃ ca pariṣvajya samāśvāsayad arjunaḥ // (9.2) Par.?
mā bhaistvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa / (10.1) Par.?
kathaṃ puruṣaśārdūla śatrumadhye viṣīdasi // (10.2) Par.?
śrutāste śaṅkhaśabdāśca bherīśabdāśca puṣkalāḥ / (11.1) Par.?
kuñjarāṇāṃ ca nadatāṃ vyūḍhānīkeṣu tiṣṭhatām // (11.2) Par.?
sa tvaṃ katham ihānena śaṅkhaśabdena bhīṣitaḥ / (12.1) Par.?
viṣaṇṇarūpo vitrastaḥ puruṣaḥ prākṛto yathā // (12.2) Par.?
uttara uvāca / (13.1) Par.?
śrutā me śaṅkhaśabdāśca bherīśabdāśca puṣkalāḥ / (13.2) Par.?
kuñjarāṇāṃ ca ninadā vyūḍhānīkeṣu tiṣṭhatām // (13.3) Par.?
naivaṃvidhaḥ śaṅkhaśabdaḥ purā jātu mayā śrutaḥ / (14.1) Par.?
dhvajasya cāpi rūpaṃ me dṛṣṭapūrvaṃ na hīdṛśam / (14.2) Par.?
dhanuṣaścaiva nirghoṣaḥ śrutapūrvo na me kvacit // (14.3) Par.?
asya śaṅkhasya śabdena dhanuṣo nisvanena ca / (15.1) Par.?
rathasya ca ninādena mano muhyati me bhṛśam // (15.2) Par.?
vyākulāśca diśaḥ sarvā hṛdayaṃ vyathatīva me / (16.1) Par.?
dhvajena pihitāḥ sarvā diśo na pratibhānti me / (16.2) Par.?
gāṇḍīvasya ca śabdena karṇau me badhirīkṛtau // (16.3) Par.?
arjuna uvāca / (17.1) Par.?
ekānte ratham āsthāya padbhyāṃ tvam avapīḍaya / (17.2) Par.?
dṛḍhaṃ ca raśmīn saṃyaccha śaṅkhaṃ dhmāsyāmyahaṃ punaḥ // (17.3) Par.?
vaiśaṃpāyana uvāca / (18.1) Par.?
tasya śaṅkhasya śabdena rathanemisvanena ca / (18.2) Par.?
gāṇḍīvasya ca ghoṣeṇa pṛthivī samakampata // (18.3) Par.?
droṇa uvāca / (19.1) Par.?
yathā rathasya nirghoṣo yathā śaṅkha udīryate / (19.2) Par.?
kampate ca yathā bhūmir naiṣo 'nyaḥ savyasācinaḥ // (19.3) Par.?
śastrāṇi na prakāśante na prahṛṣyanti vājinaḥ / (20.1) Par.?
agnayaśca na bhāsante samiddhāstanna śobhanam // (20.2) Par.?
pratyādityaṃ ca naḥ sarve mṛgā ghorapravādinaḥ / (21.1) Par.?
dhvajeṣu ca nilīyante vāyasāstanna śobhanam / (21.2) Par.?
śakunāścāpasavyā no vedayanti mahad bhayam // (21.3) Par.?
gomāyur eṣa senāyā ruvanmadhye 'nudhāvati / (22.1) Par.?
anāhataśca niṣkrānto mahad vedayate bhayam / (22.2) Par.?
bhavatāṃ romakūpāṇi prahṛṣṭānyupalakṣaye // (22.3) Par.?
parābhūtā ca vaḥ senā na kaścid yoddhum icchati / (23.1) Par.?
vivarṇamukhabhūyiṣṭhāḥ sarve yodhā vicetasaḥ / (23.2) Par.?
gāḥ saṃprasthāpya tiṣṭhāmo vyūḍhānīkāḥ prahāriṇaḥ // (23.3) Par.?
Duration=0.16648292541504 secs.