UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5673
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tatastṛtīye divase bhrātaraḥ pañca pāṇḍavāḥ / (1.2)
Par.?
snātāḥ śuklāmbaradharāḥ samaye caritavratāḥ // (1.3)
Par.?
yudhiṣṭhiraṃ puraskṛtya sarvābharaṇabhūṣitāḥ / (2.1)
Par.?
abhipadmā yathā nāgā bhrājamānā mahārathāḥ // (2.2)
Par.?
virāṭasya sabhāṃ gatvā bhūmipālāsaneṣvatha / (3.1)
Par.?
niṣeduḥ pāvakaprakhyāḥ sarve dhiṣṇyeṣv ivāgnayaḥ // (3.2)
Par.?
teṣu tatropaviṣṭeṣu virāṭaḥ pṛthivīpatiḥ / (4.1)
Par.?
ājagāma sabhāṃ kartuṃ rājakāryāṇi sarvaśaḥ // (4.2)
Par.?
śrīmataḥ pāṇḍavān dṛṣṭvā jvalataḥ pāvakān iva / (5.1)
Par.?
atha matsyo 'bravīt kaṅkaṃ devarūpam avasthitam / (5.2)
Par.?
marudgaṇair upāsīnaṃ tridaśānām iveśvaram // (5.3)
Par.?
sa
kilākṣātivāpas tvaṃ sabhāstāro mayā kṛtaḥ / (6.1)
Par.?
atha rājāsane kasmād upaviṣṭo 'syalaṃkṛtaḥ // (6.2)
Par.?
parihāsepsayā vākyaṃ virāṭasya niśamya tat / (7.1)
Par.?
smayamāno 'rjuno rājann idaṃ vacanam abravīt // (7.2)
Par.?
indrasyāpyāsanaṃ rājann ayam āroḍhum arhati / (8.1)
Par.?
brahmaṇyaḥ śrutavāṃstyāgī yajñaśīlo dṛḍhavrataḥ // (8.2) Par.?
ayaṃ kurūṇām ṛṣabhaḥ kuntīputro yudhiṣṭhiraḥ / (9.1)
Par.?
asya kīrtiḥ sthitā loke sūryasyevodyataḥ prabhā // (9.2)
Par.?
saṃsaranti diśaḥ sarvā yaśaso 'sya gabhastayaḥ / (10.1)
Par.?
uditasyeva sūryasya tejaso 'nu gabhastayaḥ // (10.2)
Par.?
enaṃ daśa sahasrāṇi kuñjarāṇāṃ tarasvinām / (11.1)
Par.?
anvayuḥ pṛṣṭhato rājan yāvad adhyāvasat kurūn // (11.2)
Par.?
triṃśad enaṃ sahasrāṇi rathāḥ kāñcanamālinaḥ / (12.1)
Par.?
sadaśvair upasaṃpannāḥ pṛṣṭhato 'nuyayuḥ sadā // (12.2)
Par.?
enam aṣṭaśatāḥ sūtāḥ sumṛṣṭamaṇikuṇḍalāḥ / (13.1)
Par.?
astuvanmāgadhaiḥ sārdhaṃ purā śakram ivarṣayaḥ // (13.2)
Par.?
enaṃ nityam upāsanta kuravaḥ kiṃkarā yathā / (14.1)
Par.?
sarve ca rājan rājāno dhaneśvaram ivāmarāḥ // (14.2)
Par.?
eṣa sarvānmahīpālān karam āhārayat tadā / (15.1)
Par.?
vaiśyān iva mahārāja vivaśān svavaśān api // (15.2)
Par.?
aṣṭāśītisahasrāṇi snātakānāṃ mahātmanām / (16.1)
Par.?
upajīvanti rājānam enaṃ sucaritavratam // (16.2)
Par.?
eṣa vṛddhān anāthāṃśca vyaṅgān paṅgūṃśca mānavān / (17.1)
Par.?
putravat pālayāmāsa prajā dharmeṇa cābhibho // (17.2)
Par.?
eṣa dharme dame caiva krodhe cāpi yatavrataḥ / (18.1)
Par.?
mahāprasādo brahmaṇyaḥ satyavādī ca pārthivaḥ // (18.2)
Par.?
śrīpratāpena caitasya tapyate sa suyodhanaḥ / (19.1)
Par.?
sagaṇaḥ saha karṇena saubalenāpi vā vibhuḥ // (19.2)
Par.?
na śakyante hyasya guṇāḥ prasaṃkhyātuṃ nareśvara / (20.1)
Par.?
eṣa dharmaparo nityam ānṛśaṃsyaśca pāṇḍavaḥ // (20.2)
Par.?
evaṃyukto mahārājaḥ pāṇḍavaḥ pārthivarṣabhaḥ / (21.1)
Par.?
kathaṃ nārhati rājārham āsanaṃ pṛthivīpatiḥ // (21.2)
Par.?
Duration=0.078886032104492 secs.