Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5650
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
atha duryodhano rājā samare bhīṣmam abravīt / (1.2) Par.?
droṇaṃ ca rathaśārdūlaṃ kṛpaṃ ca sumahāratham // (1.3) Par.?
ukto 'yam artha ācāryo mayā karṇena cāsakṛt / (2.1) Par.?
punar eva ca vakṣyāmi na hi tṛpyāmi taṃ bruvan // (2.2) Par.?
parājitair hi vastavyaṃ taiśca dvādaśa vatsarān / (3.1) Par.?
vane janapade 'jñātair eṣa eva paṇo hi naḥ // (3.2) Par.?
teṣāṃ na tāvannirvṛttaṃ vartate tu trayodaśam / (4.1) Par.?
ajñātavāsaṃ bībhatsur athāsmābhiḥ samāgataḥ // (4.2) Par.?
anivṛtte tu nirvāse yadi bībhatsur āgataḥ / (5.1) Par.?
punar dvādaśa varṣāṇi vane vatsyanti pāṇḍavāḥ // (5.2) Par.?
lobhād vā te na jānīyur asmān vā moha āviśat / (6.1) Par.?
hīnātiriktam eteṣāṃ bhīṣmo veditum arhati // (6.2) Par.?
arthānāṃ tu punar dvaidhe nityaṃ bhavati saṃśayaḥ / (7.1) Par.?
anyathā cintito hyarthaḥ punar bhavati cānyathā // (7.2) Par.?
uttaraṃ mārgamāṇānāṃ matsyasenāṃ yuyutsatām / (8.1) Par.?
yadi bībhatsur āyātasteṣāṃ kaḥ syāt parāṅmukhaḥ // (8.2) Par.?
trigartānāṃ vayaṃ hetor matsyān yoddhum ihāgatāḥ / (9.1) Par.?
matsyānāṃ viprakārāṃste bahūn asmān akīrtayan // (9.2) Par.?
teṣāṃ bhayābhipannānāṃ tad asmābhiḥ pratiśrutam / (10.1) Par.?
prathamaṃ tair grahītavyaṃ matsyānāṃ godhanaṃ mahat // (10.2) Par.?
saptamīm aparāhṇe vai tathā nastaiḥ samāhitam / (11.1) Par.?
aṣṭamyāṃ punar asmābhir ādityasyodayaṃ prati // (11.2) Par.?
te vā gāvo na paśyanti yadi vā syuḥ parājitāḥ / (12.1) Par.?
asmān vāpyatisaṃdhāya kuryur matsyena saṃgatam // (12.2) Par.?
athavā tān upāyāto matsyo jānapadaiḥ saha / (13.1) Par.?
sarvayā senayā sārdham asmān yoddhum upāgataḥ // (13.2) Par.?
teṣām eva mahāvīryaḥ kaścid eva puraḥsaraḥ / (14.1) Par.?
asmāñ jetum ihāyāto matsyo vāpi svayaṃ bhavet // (14.2) Par.?
yadyeṣa rājā matsyānāṃ yadi bībhatsur āgataḥ / (15.1) Par.?
sarvair yoddhavyam asmābhir iti naḥ samayaḥ kṛtaḥ // (15.2) Par.?
atha kasmāt sthitā hyete ratheṣu rathasattamāḥ / (16.1) Par.?
bhīṣmo droṇaḥ kṛpaścaiva vikarṇo drauṇir eva ca // (16.2) Par.?
saṃbhrāntamanasaḥ sarve kāle hyasminmahārathāḥ / (17.1) Par.?
nānyatra yuddhācchreyo 'sti tathātmā praṇidhīyatām // (17.2) Par.?
ācchinne godhane 'smākam api devena vajriṇā / (18.1) Par.?
yamena vāpi saṃgrāme ko hāstinapuraṃ vrajet // (18.2) Par.?
śarair abhipraṇunnānāṃ bhagnānāṃ gahane vane / (19.1) Par.?
ko hi jīvet padātīnāṃ bhaved aśveṣu saṃśayaḥ / (19.2) Par.?
ācāryaṃ pṛṣṭhataḥ kṛtvā tathā nītir vidhīyatām // (19.3) Par.?
jānāti hi mataṃ teṣām atastrāsayatīva naḥ / (20.1) Par.?
arjunenāsya saṃprītim adhikām upalakṣaye // (20.2) Par.?
tathā hi dṛṣṭvā bībhatsum upāyāntaṃ praśaṃsati / (21.1) Par.?
yathā senā na bhajyeta tathā nītir vidhīyatām // (21.2) Par.?
adeśikā mahāraṇye grīṣme śatruvaśaṃ gatā / (22.1) Par.?
yathā na vibhramet senā tathā nītir vidhīyatām // (22.2) Par.?
aśvānāṃ heṣitaṃ śrutvā kā praśaṃsā bhavet pare / (23.1) Par.?
sthāne vāpi vrajanto vā sadā heṣanti vājinaḥ // (23.2) Par.?
sadā ca vāyavo vānti nityaṃ varṣati vāsavaḥ / (24.1) Par.?
stanayitnośca nirghoṣaḥ śrūyate bahuśastathā // (24.2) Par.?
kim atra kāryaṃ pārthasya kathaṃ vā sa praśasyate / (25.1) Par.?
anyatra kāmād dveṣād vā roṣād vāsmāsu kevalāt // (25.2) Par.?
ācāryā vai kāruṇikāḥ prājñāścāpāyadarśinaḥ / (26.1) Par.?
naite mahābhaye prāpte saṃpraṣṭavyāḥ kathaṃcana // (26.2) Par.?
prāsādeṣu vicitreṣu goṣṭhīṣvāvasatheṣu ca / (27.1) Par.?
kathā vicitrāḥ kurvāṇāḥ paṇḍitāstatra śobhanāḥ // (27.2) Par.?
bahūnyāścaryarūpāṇi kurvanto janasaṃsadi / (28.1) Par.?
iṣvastre cārusaṃdhāne paṇḍitāstatra śobhanāḥ // (28.2) Par.?
pareṣāṃ vivarajñāne manuṣyācariteṣu ca / (29.1) Par.?
annasaṃskāradoṣeṣu paṇḍitāstatra śobhanāḥ // (29.2) Par.?
paṇḍitān pṛṣṭhataḥ kṛtvā pareṣāṃ guṇavādinaḥ / (30.1) Par.?
vidhīyatāṃ tathā nītir yathā vadhyeta vai paraḥ // (30.2) Par.?
gāvaścaiva pratiṣṭhantāṃ senāṃ vyūhantu māciram / (31.1) Par.?
ārakṣāśca vidhīyantāṃ yatra yotsyāmahe parān // (31.2) Par.?
Duration=0.15434598922729 secs.