Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5651
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
karṇa uvāca / (1.1) Par.?
sarvān āyuṣmato bhītān saṃtrastān iva lakṣaye / (1.2) Par.?
ayuddhamanasaścaiva sarvāṃścaivānavasthitān // (1.3) Par.?
yadyeṣa rājā matsyānāṃ yadi bībhatsur āgataḥ / (2.1) Par.?
aham āvārayiṣyāmi veleva makarālayam // (2.2) Par.?
mama cāpapramuktānāṃ śarāṇāṃ nataparvaṇām / (3.1) Par.?
nāvṛttir gacchatām asti sarpāṇām iva sarpatām // (3.2) Par.?
rukmapuṅkhāḥ sutīkṣṇāgrā muktā hastavatā mayā / (4.1) Par.?
chādayantu śarāḥ pārthaṃ śalabhā iva pādapam // (4.2) Par.?
śarāṇāṃ puṅkhasaktānāṃ maurvyābhihatayā dṛḍham / (5.1) Par.?
śrūyatāṃ talayoḥ śabdo bheryor āhatayor iva // (5.2) Par.?
samāhito hi bībhatsur varṣāṇyaṣṭau ca pañca ca / (6.1) Par.?
jātasnehaśca yuddhasya mayi samprahariṣyati // (6.2) Par.?
pātrībhūtaśca kaunteyo brāhmaṇo guṇavān iva / (7.1) Par.?
śaraughān pratigṛhṇātu mayā muktān sahasraśaḥ // (7.2) Par.?
eṣa caiva maheṣvāsastriṣu lokeṣu viśrutaḥ / (8.1) Par.?
ahaṃ cāpi kuruśreṣṭhā arjunānnāvaraḥ kvacit // (8.2) Par.?
itaścetaśca nirmuktaiḥ kāñcanair gārdhravājitaiḥ / (9.1) Par.?
dṛśyatām adya vai vyoma khadyotair iva saṃvṛtam // (9.2) Par.?
adyāham ṛṇam akṣayyaṃ purā vācā pratiśrutam / (10.1) Par.?
dhārtarāṣṭrasya dāsyāmi nihatya samare 'rjunam // (10.2) Par.?
antarā chidyamānānāṃ puṅkhānāṃ vyatiśīryatām / (11.1) Par.?
śalabhānām ivākāśe pracāraḥ sampradṛśyatām // (11.2) Par.?
indrāśanisamasparśaṃ mahendrasamatejasam / (12.1) Par.?
ardayiṣyāmyahaṃ pārtham ulkābhir iva kuñjaram // (12.2) Par.?
tam agnim iva durdharṣam asiśaktiśarendhanam / (13.1) Par.?
pāṇḍavāgnim ahaṃ dīptaṃ pradahantam ivāhitān // (13.2) Par.?
aśvavegapurovāto rathaughastanayitnumān / (14.1) Par.?
śaradhāro mahāmeghaḥ śamayiṣyāmi pāṇḍavam // (14.2) Par.?
matkārmukavinirmuktāḥ pārtham āśīviṣopamāḥ / (15.1) Par.?
śarāḥ samabhisarpantu valmīkam iva pannagāḥ // (15.2) Par.?
jāmadagnyānmayā hyastraṃ yat prāptam ṛṣisattamāt / (16.1) Par.?
tad upāśritya vīryaṃ ca yudhyeyam api vāsavam // (16.2) Par.?
dhvajāgre vānarastiṣṭhan bhallena nihato mayā / (17.1) Par.?
adyaiva patatāṃ bhūmau vinadan bhairavān ravān // (17.2) Par.?
śatror mayābhipannānāṃ bhūtānāṃ dhvajavāsinām / (18.1) Par.?
diśaḥ pratiṣṭhamānānām astu śabdo divaṃ gataḥ // (18.2) Par.?
adya duryodhanasyāhaṃ śalyaṃ hṛdi cirasthitam / (19.1) Par.?
samūlam uddhariṣyāmi bībhatsuṃ pātayan rathāt // (19.2) Par.?
hatāśvaṃ virathaṃ pārthaṃ pauruṣe paryavasthitam / (20.1) Par.?
niḥśvasantaṃ yathā nāgam adya paśyantu kauravāḥ // (20.2) Par.?
kāmaṃ gacchantu kuravo dhanam ādāya kevalam / (21.1) Par.?
ratheṣu vāpi tiṣṭhanto yuddhaṃ paśyantu māmakam // (21.2) Par.?
Duration=0.1063129901886 secs.