UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5652
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sadaiva tava rādheya yuddhe krūratarā matiḥ / (1.2)
Par.?
nārthānāṃ prakṛtiṃ vettha nānubandham avekṣase // (1.3)
Par.?
nayā hi bahavaḥ santi śāstrāṇyāśritya cintitāḥ / (2.1)
Par.?
teṣāṃ yuddhaṃ tu pāpiṣṭhaṃ vedayanti purāvidaḥ // (2.2)
Par.?
deśakālena saṃyuktaṃ yuddhaṃ vijayadaṃ bhavet / (3.1)
Par.?
hīnakālaṃ tad eveha phalavanna bhavatyuta / (3.2)
Par.?
deśe kāle ca vikrāntaṃ kalyāṇāya vidhīyate // (3.3)
Par.?
ānukūlyena kāryāṇām antaraṃ saṃvidhīyatām / (4.1) Par.?
bhāraṃ hi rathakārasya na vyavasyanti paṇḍitāḥ // (4.2)
Par.?
paricintya tu pārthena saṃnipāto na naḥ kṣamaḥ / (5.1)
Par.?
ekaḥ kurūn abhyarakṣad ekaścāgnim atarpayat // (5.2)
Par.?
ekaśca pañca varṣāṇi brahmacaryam adhārayat / (6.1)
Par.?
ekaḥ subhadrām āropya dvairathe kṛṣṇam āhvayat / (6.2)
Par.?
asminn eva vane kṛṣṇo hṛtāṃ kṛṣṇām avājayat // (6.3)
Par.?
ekaśca pañca varṣāṇi śakrād astrāṇyaśikṣata / (7.1)
Par.?
ekaḥ sāṃyaminīṃ jitvā kurūṇām akarod yaśaḥ // (7.2)
Par.?
eko gandharvarājānaṃ citrasenam ariṃdamaḥ / (8.1)
Par.?
vijigye tarasā saṃkhye senāṃ cāsya sudurjayām // (8.2)
Par.?
tathā nivātakavacāḥ kālakhañjāśca dānavāḥ / (9.1)
Par.?
daivatair apyavadhyāste ekena yudhi pātitāḥ // (9.2)
Par.?
ekena hi tvayā karṇa kiṃ nāmeha kṛtaṃ purā / (10.1)
Par.?
ekaikena yathā teṣāṃ bhūmipālā vaśīkṛtāḥ // (10.2)
Par.?
indro 'pi hi na pārthena saṃyuge yoddhum arhati / (11.1)
Par.?
yastenāśaṃsate yoddhuṃ kartavyaṃ tasya bheṣajam // (11.2)
Par.?
āśīviṣasya kruddhasya pāṇim udyamya dakṣiṇam / (12.1)
Par.?
avimṛśya pradeśinyā daṃṣṭrām ādātum icchasi // (12.2)
Par.?
athavā kuñjaraṃ mattam eka eva caran vane / (13.1)
Par.?
anaṅkuśaṃ samāruhya nagaraṃ gantum icchasi // (13.2)
Par.?
samiddhaṃ pāvakaṃ vāpi ghṛtamedovasāhutam / (14.1)
Par.?
ghṛtāktaścīravāsāstvaṃ madhyenottartum icchasi // (14.2)
Par.?
ātmānaṃ yaḥ samudbadhya kaṇṭhe baddhvā mahāśilām / (15.1)
Par.?
samudraṃ pratared dorbhyāṃ tatra kiṃ nāma pauruṣam // (15.2)
Par.?
akṛtāstraḥ kṛtāstraṃ vai balavantaṃ sudurbalaḥ / (16.1)
Par.?
tādṛśaṃ karṇa yaḥ pārthaṃ yoddhum icchet sa durmatiḥ // (16.2)
Par.?
asmābhir eṣa nikṛto varṣāṇīha trayodaśa / (17.1)
Par.?
siṃhaḥ pāśavinirmukto na naḥ śeṣaṃ kariṣyati // (17.2)
Par.?
ekānte pārtham āsīnaṃ kūpe 'gnim iva saṃvṛtam / (18.1)
Par.?
ajñānād abhyavaskandya prāptāḥ smo bhayam uttamam // (18.2)
Par.?
saha yudhyāmahe pārtham āgataṃ yuddhadurmadam / (19.1)
Par.?
sainyāstiṣṭhantu saṃnaddhā vyūḍhānīkāḥ prahāriṇaḥ // (19.2)
Par.?
droṇo duryodhano bhīṣmo bhavān drauṇistathā vayam / (20.1)
Par.?
sarve yudhyāmahe pārthaṃ karṇa mā sāhasaṃ kṛthāḥ // (20.2)
Par.?
vayaṃ vyavasitaṃ pārthaṃ vajrapāṇim ivodyatam / (21.1)
Par.?
ṣaḍrathāḥ pratiyudhyema tiṣṭhema yadi saṃhatāḥ // (21.2)
Par.?
vyūḍhānīkāni sainyāni yattāḥ paramadhanvinaḥ / (22.1)
Par.?
yudhyāmahe 'rjunaṃ saṃkhye dānavā vāsavaṃ yathā // (22.2)
Par.?
Duration=0.073802947998047 secs.