UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5653
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
aśvatthāmovāca / (1.1)
Par.?
na ca tāvajjitā gāvo na ca sīmāntaraṃ gatāḥ / (1.2)
Par.?
na hāstinapuraṃ prāptāstvaṃ ca karṇa vikatthase // (1.3)
Par.?
saṃgrāmān subahūñ jitvā labdhvā ca vipulaṃ dhanam / (2.1)
Par.?
vijitya ca parāṃ bhūmiṃ nāhuḥ kiṃcana pauruṣam // (2.2)
Par.?
pacatyagnir avākyastu tūṣṇīṃ bhāti divākaraḥ / (3.1) Par.?
tūṣṇīṃ dhārayate lokān vasudhā sacarācarān // (3.2)
Par.?
cāturvarṇyasya karmāṇi vihitāni manīṣibhiḥ / (4.1)
Par.?
dhanaṃ yair adhigantavyaṃ yacca kurvanna duṣyati // (4.2)
Par.?
adhītya brāhmaṇo vedān yājayeta yajeta ca / (5.1)
Par.?
kṣatriyo dhanur āśritya yajetaiva na yājayet / (5.2)
Par.?
vaiśyo 'dhigamya dravyāṇi brahmakarmāṇi kārayet // (5.3)
Par.?
vartamānā yathāśāstraṃ prāpya cāpi mahīm imām / (6.1)
Par.?
sat kurvanti mahābhāgā gurūn suviguṇān api // (6.2)
Par.?
prāpya dyūtena ko rājyaṃ kṣatriyastoṣṭum arhati / (7.1)
Par.?
tathā nṛśaṃsarūpeṇa yathānyaḥ prākṛto janaḥ // (7.2)
Par.?
tathāvāpteṣu vitteṣu ko vikatthed vicakṣaṇaḥ / (8.1)
Par.?
nikṛtyā vañcanāyogaiścaran vaitaṃsiko yathā // (8.2)
Par.?
katamad dvairathaṃ yuddhaṃ yatrājaiṣīr dhanaṃjayam / (9.1)
Par.?
nakulaṃ sahadevaṃ ca dhanaṃ yeṣāṃ tvayā hṛtam // (9.2)
Par.?
yudhiṣṭhiro jitaḥ kasmin bhīmaśca balināṃ varaḥ / (10.1)
Par.?
indraprasthaṃ tvayā kasmin saṃgrāme nirjitaṃ purā // (10.2)
Par.?
tathaiva katamaṃ yuddhaṃ yasmin kṛṣṇā jitā tvayā / (11.1)
Par.?
ekavastrā sabhāṃ nītā duṣṭakarman rajasvalā // (11.2)
Par.?
mūlam eṣāṃ mahat kṛttaṃ sārārthī candanaṃ yathā / (12.1)
Par.?
karma
kārayithāḥ śūra tatra kiṃ viduro 'bravīt // (12.2)
Par.?
yathāśakti manuṣyāṇāṃ śamam ālakṣayāmahe / (13.1)
Par.?
anyeṣāṃ caiva sattvānām api kīṭapipīlike // (13.2)
Par.?
draupadyāstaṃ parikleśaṃ na kṣantuṃ pāṇḍavo 'rhati / (14.1)
Par.?
duḥkhāya dhārtarāṣṭrāṇāṃ prādurbhūto dhanaṃjayaḥ // (14.2)
Par.?
tvaṃ punaḥ paṇḍito bhūtvā vācaṃ vaktum ihecchasi / (15.1)
Par.?
vairāntakaraṇo jiṣṇur na naḥ śeṣaṃ kariṣyati // (15.2)
Par.?
naiṣa devānna gandharvānnāsurānna ca rākṣasān / (16.1)
Par.?
bhayād iha na yudhyeta kuntīputro dhanaṃjayaḥ // (16.2)
Par.?
yaṃ yam eṣo 'bhisaṃkruddhaḥ saṃgrāme 'bhipatiṣyati / (17.1)
Par.?
vṛkṣaṃ garuḍavegena vinihatya tam eṣyati // (17.2)
Par.?
tvatto viśiṣṭaṃ vīryeṇa dhanuṣyamararāṭsamam / (18.1)
Par.?
vāsudevasamaṃ yuddhe taṃ pārthaṃ ko na pūjayet // (18.2)
Par.?
daivaṃ daivena yudhyeta mānuṣeṇa ca mānuṣam / (19.1)
Par.?
astreṇāstraṃ samāhanyāt ko 'rjunena samaḥ pumān // (19.2)
Par.?
putrād anantaraḥ śiṣya iti dharmavido viduḥ / (20.1)
Par.?
etenāpi nimittena priyo droṇasya pāṇḍavaḥ // (20.2)
Par.?
yathā tvam akaror dyūtam indraprasthaṃ yathāharaḥ / (21.1)
Par.?
yathānaiṣīḥ sabhāṃ kṛṣṇāṃ tathā yudhyasva pāṇḍavam // (21.2)
Par.?
ayaṃ te mātulaḥ prājñaḥ kṣatradharmasya kovidaḥ / (22.1)
Par.?
durdyūtadevī gāndhāraḥ śakunir yudhyatām iha // (22.2)
Par.?
nākṣān kṣipati gāṇḍīvaṃ na kṛtaṃ dvāparaṃ na ca / (23.1)
Par.?
jvalato niśitān bāṇāṃstīkṣṇān kṣipati gāṇḍivam // (23.2)
Par.?
na hi gāṇḍīvanirmuktā gārdhrapatrāḥ sutejanāḥ / (24.1)
Par.?
antareṣvavatiṣṭhanti girīṇām api dāraṇāḥ // (24.2)
Par.?
antakaḥ śamano mṛtyustathāgnir vaḍavāmukhaḥ / (25.1)
Par.?
kuryur ete kvaciccheṣaṃ na tu kruddho dhanaṃjayaḥ // (25.2)
Par.?
yudhyatāṃ kāmam ācāryo nāhaṃ yotsye dhanaṃjayam / (26.1)
Par.?
matsyo hyasmābhir āyodhyo yadyāgacched gavāṃ padam // (26.2)
Par.?
Duration=0.11225509643555 secs.