Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5654
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
sādhu paśyati vai droṇaḥ kṛpaḥ sādhvanupaśyati / (1.2) Par.?
karṇastu kṣatradharmeṇa yathāvad yoddhum icchati // (1.3) Par.?
ācāryo nābhiṣaktavyaḥ puruṣeṇa vijānatā / (2.1) Par.?
deśakālau tu samprekṣya yoddhavyam iti me matiḥ // (2.2) Par.?
yasya sūryasamāḥ pañca sapatnāḥ syuḥ prahāriṇaḥ / (3.1) Par.?
katham abhyudaye teṣāṃ na pramuhyeta paṇḍitaḥ // (3.2) Par.?
svārthe sarve vimuhyanti ye 'pi dharmavido janāḥ / (4.1) Par.?
tasmād rājan bravīmyeṣa vākyaṃ te yadi rocate // (4.2) Par.?
karṇo yad abhyavocannastejaḥsaṃjananāya tat / (5.1) Par.?
ācāryaputraḥ kṣamatāṃ mahat kāryam upasthitam // (5.2) Par.?
nāyaṃ kālo virodhasya kaunteye samupasthite / (6.1) Par.?
kṣantavyaṃ bhavatā sarvam ācāryeṇa kṛpeṇa ca // (6.2) Par.?
bhavatāṃ hi kṛtāstratvaṃ yathāditye prabhā tathā / (7.1) Par.?
yathā candramaso lakṣma sarvathā nāpakṛṣyate / (7.2) Par.?
evaṃ bhavatsu brāhmaṇyaṃ brahmāstraṃ ca pratiṣṭhitam // (7.3) Par.?
catvāra ekato vedāḥ kṣātram ekatra dṛśyate / (8.1) Par.?
naitat samastam ubhayaṃ kasmiṃścid anuśuśrumaḥ // (8.2) Par.?
anyatra bhāratācāryāt saputrād iti me matiḥ / (9.1) Par.?
brahmāstraṃ caiva vedāśca naitad anyatra dṛśyate // (9.2) Par.?
ācāryaputraḥ kṣamatāṃ nāyaṃ kālaḥ svabhedane / (10.1) Par.?
sarve saṃhatya yudhyāmaḥ pākaśāsanim āgatam // (10.2) Par.?
balasya vyasanānīha yānyuktāni manīṣibhiḥ / (11.1) Par.?
mukhyo bhedo hi teṣāṃ vai pāpiṣṭho viduṣāṃ mataḥ // (11.2) Par.?
aśvatthāmovāca / (12.1) Par.?
ācārya eva kṣamatāṃ śāntir atra vidhīyatām / (12.2) Par.?
abhiṣajyamāne hi gurau tadvṛttaṃ roṣakāritam // (12.3) Par.?
vaiśaṃpāyana uvāca / (13.1) Par.?
tato duryodhano droṇaṃ kṣamayāmāsa bhārata / (13.2) Par.?
saha karṇena bhīṣmeṇa kṛpeṇa ca mahātmanā // (13.3) Par.?
droṇa uvāca / (14.1) Par.?
yad eva prathamaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt / (14.2) Par.?
tenaivāhaṃ prasanno vai param atra vidhīyatām // (14.3) Par.?
yathā duryodhane 'yatte nāgaḥ spṛśati sainikān / (15.1) Par.?
sāhasād yadi vā mohāt tathā nītir vidhīyatām // (15.2) Par.?
vanavāse hyanirvṛtte darśayenna dhanaṃjayaḥ / (16.1) Par.?
dhanaṃ vālabhamāno 'tra nādya naḥ kṣantum arhati // (16.2) Par.?
yathā nāyaṃ samāyujyād dhārtarāṣṭrān kathaṃcana / (17.1) Par.?
yathā ca na parājayyāt tathā nītir vidhīyatām // (17.2) Par.?
uktaṃ duryodhanenāpi purastād vākyam īdṛśam / (18.1) Par.?
tad anusmṛtya gāṅgeya yathāvad vaktum arhasi // (18.2) Par.?
Duration=0.069035053253174 secs.