UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5655
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1)
Par.?
kalāṃśāstāta yujyante muhūrtāśca dināni ca / (1.2)
Par.?
ardhamāsāśca māsāśca nakṣatrāṇi grahāstathā // (1.3)
Par.?
ṛtavaścāpi yujyante tathā saṃvatsarā api / (2.1)
Par.?
evaṃ kālavibhāgena kālacakraṃ pravartate // (2.2)
Par.?
teṣāṃ kālātirekeṇa jyotiṣāṃ ca vyatikramāt / (3.1)
Par.?
pañcame pañcame varṣe dvau māsāvupajāyataḥ // (3.2)
Par.?
teṣām abhyadhikā māsāḥ pañca dvādaśa ca kṣapāḥ / (4.1) Par.?
trayodaśānāṃ varṣāṇām iti me vartate matiḥ // (4.2)
Par.?
sarvaṃ yathāvaccaritaṃ yad yad ebhiḥ pariśrutam / (5.1)
Par.?
evam etad dhruvaṃ jñātvā tato bībhatsur āgataḥ // (5.2)
Par.?
sarve caiva mahātmānaḥ sarve dharmārthakovidāḥ / (6.1)
Par.?
yeṣāṃ yudhiṣṭhiro rājā kasmād dharme 'parādhnuyuḥ // (6.2)
Par.?
alubdhāścaiva kaunteyāḥ kṛtavantaśca duṣkaram / (7.1)
Par.?
na cāpi kevalaṃ rājyam iccheyuste 'nupāyataḥ // (7.2)
Par.?
tadaiva te hi vikrāntum īṣuḥ kauravanandanāḥ / (8.1)
Par.?
dharmapāśanibaddhāstu na celuḥ kṣatriyavratāt // (8.2)
Par.?
yaccānṛta iti khyāyed yacca gacchet parābhavam / (9.1)
Par.?
vṛṇuyur maraṇaṃ pārthā nānṛtatvaṃ kathaṃcana // (9.2)
Par.?
prāpte tu kāle prāptavyaṃ notsṛjeyur nararṣabhāḥ / (10.1)
Par.?
api vajrabhṛtā guptaṃ tathāvīryā hi pāṇḍavāḥ // (10.2)
Par.?
pratiyudhyāma samare sarvaśastrabhṛtāṃ varam / (11.1)
Par.?
tasmād yad atra kalyāṇaṃ loke sadbhir anuṣṭhitam / (11.2)
Par.?
tat saṃvidhīyatāṃ kṣipraṃ mā no hyartho 'tigāt parān // (11.3)
Par.?
na hi paśyāmi saṃgrāme kadācid api kaurava / (12.1)
Par.?
ekāntasiddhiṃ rājendra samprāptaśca dhanaṃjayaḥ // (12.2)
Par.?
sampravṛtte tu saṃgrāme bhāvābhāvau jayājayau / (13.1)
Par.?
avaśyam ekaṃ spṛśato dṛṣṭam etad asaṃśayam // (13.2)
Par.?
tasmād
yuddhāvacarikaṃ karma vā dharmasaṃhitam / (14.1)
Par.?
kriyatām āśu rājendra samprāpto hi dhanaṃjayaḥ // (14.2)
Par.?
duryodhana uvāca / (15.1)
Par.?
nāhaṃ rājyaṃ pradāsyāmi pāṇḍavānāṃ pitāmaha / (15.2)
Par.?
yuddhāvacārikaṃ yat tu tacchīghraṃ saṃvidhīyatām // (15.3)
Par.?
bhīṣma uvāca / (16.1)
Par.?
atra yā māmakī buddhiḥ śrūyatāṃ yadi rocate / (16.2)
Par.?
kṣipraṃ balacaturbhāgaṃ gṛhya gaccha puraṃ prati / (16.3)
Par.?
tato 'paraścaturbhāgo gāḥ samādāya gacchatu // (16.4)
Par.?
vayaṃ tvardhena sainyena pratiyotsyāma pāṇḍavam / (17.1)
Par.?
matsyaṃ vā punar āyātam atha vāpi śatakratum // (17.2)
Par.?
ācāryo madhyatastiṣṭhatvaśvatthāmā tu savyataḥ / (18.1)
Par.?
kṛpaḥ śāradvato dhīmān pārśvaṃ rakṣatu dakṣiṇam // (18.2)
Par.?
agrataḥ sūtaputrastu karṇastiṣṭhatu daṃśitaḥ / (19.1)
Par.?
ahaṃ sarvasya sainyasya paścāt sthāsyāmi pālayan // (19.2)
Par.?
Duration=0.070122957229614 secs.