Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5656
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tathā vyūḍheṣvanīkeṣu kauraveyair mahārathaiḥ / (1.2) Par.?
upāyād arjunastūrṇaṃ rathaghoṣeṇa nādayan // (1.3) Par.?
dadṛśuste dhvajāgraṃ vai śuśruvuśca rathasvanam / (2.1) Par.?
dodhūyamānasya bhṛśaṃ gāṇḍīvasya ca nisvanam // (2.2) Par.?
tatastat sarvam ālokya droṇo vacanam abravīt / (3.1) Par.?
mahāratham anuprāptaṃ dṛṣṭvā gāṇḍīvadhanvinam // (3.2) Par.?
etad dhvajāgraṃ pārthasya dūrataḥ saṃprakāśate / (4.1) Par.?
eṣa ghoṣaḥ sajalado roravīti ca vānaraḥ // (4.2) Par.?
eṣa tiṣṭhan rathaśreṣṭho rathe rathavarapraṇut / (5.1) Par.?
utkarṣati dhanuḥśreṣṭhaṃ gāṇḍīvam aśanisvanam // (5.2) Par.?
imau hi bāṇau sahitau pādayor me vyavasthitau / (6.1) Par.?
aparau cāpyatikrāntau karṇau saṃspṛśya me śarau // (6.2) Par.?
niruṣya hi vane vāsaṃ kṛtvā karmātimānuṣam / (7.1) Par.?
abhivādayate pārthaḥ śrotre ca paripṛcchati // (7.2) Par.?
arjuna uvāca / (8.1) Par.?
iṣupāte ca senāyā hayān saṃyaccha sārathe / (8.2) Par.?
yāvat samīkṣe sainye 'smin kvāsau kurukulādhamaḥ // (8.3) Par.?
sarvān anyān anādṛtya dṛṣṭvā tam atimāninam / (9.1) Par.?
tasya mūrdhni patiṣyāmi tata ete parājitāḥ // (9.2) Par.?
eṣa vyavasthito droṇo drauṇiśca tadanantaram / (10.1) Par.?
bhīṣmaḥ kṛpaśca karṇaśca maheṣvāsā vyavasthitāḥ // (10.2) Par.?
rājānaṃ nātra paśyāmi gāḥ samādāya gacchati / (11.1) Par.?
dakṣiṇaṃ mārgam āsthāya śaṅke jīvaparāyaṇaḥ // (11.2) Par.?
utsṛjyaitad rathānīkaṃ gaccha yatra suyodhanaḥ / (12.1) Par.?
tatraiva yotsye vairāṭe nāsti yuddhaṃ nirāmiṣam / (12.2) Par.?
taṃ jitvā vinivartiṣye gāḥ samādāya vai punaḥ // (12.3) Par.?
vaiśaṃpāyana uvāca / (13.1) Par.?
evam uktaḥ sa vairāṭir hayān saṃyamya yatnataḥ / (13.2) Par.?
niyamya ca tato raśmīn yatra te kurupuṃgavāḥ / (13.3) Par.?
acodayat tato vāhān yato duryodhanastataḥ // (13.4) Par.?
utsṛjya rathavaṃśaṃ tu prayāte śvetavāhane / (14.1) Par.?
abhiprāyaṃ viditvāsya droṇo vacanam abravīt // (14.2) Par.?
naiṣo 'ntareṇa rājānaṃ bībhatsuḥ sthātum icchati / (15.1) Par.?
tasya pārṣṇiṃ grahīṣyāmo javenābhiprayāsyataḥ // (15.2) Par.?
na hyenam abhisaṃkruddham eko yudhyeta saṃyuge / (16.1) Par.?
anyo devāt sahasrākṣāt kṛṣṇād vā devakīsutāt // (16.2) Par.?
kiṃ no gāvaḥ kariṣyanti dhanaṃ vā vipulaṃ tathā / (17.1) Par.?
duryodhanaḥ pārthajale purā naur iva majjati // (17.2) Par.?
tathaiva gatvā bībhatsur nāma viśrāvya cātmanaḥ / (18.1) Par.?
śalabhair iva tāṃ senāṃ śaraiḥ śīghram avākirat // (18.2) Par.?
kīryamāṇāḥ śaraughaistu yodhāste pārthacoditaiḥ / (19.1) Par.?
nāpaśyannāvṛtāṃ bhūmim antarikṣaṃ ca patribhiḥ // (19.2) Par.?
teṣāṃ nātmanino yuddhe nāpayāne 'bhavanmatiḥ / (20.1) Par.?
śīghratvam eva pārthasya pūjayanti sma cetasā // (20.2) Par.?
tataḥ śaṅkhaṃ pradadhmau sa dviṣatāṃ lomaharṣaṇam / (21.1) Par.?
visphārya ca dhanuḥśreṣṭhaṃ dhvaje bhūtānyacodayat // (21.2) Par.?
tasya śaṅkhasya śabdena rathanemisvanena ca / (22.1) Par.?
amānuṣāṇāṃ teṣāṃ ca bhūtānāṃ dhvajavāsinām // (22.2) Par.?
ūrdhvaṃ pucchān vidhunvānā rebhamāṇāḥ samantataḥ / (23.1) Par.?
gāvaḥ pratinyavartanta diśam āsthāya dakṣiṇām // (23.2) Par.?
Duration=0.13602685928345 secs.