Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5658
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
apayāte tu rādheye duryodhanapurogamāḥ / (1.2) Par.?
anīkena yathāsvena śarair ārchanta pāṇḍavam // (1.3) Par.?
bahudhā tasya sainyasya vyūḍhasyāpatataḥ śaraiḥ / (2.1) Par.?
abhiyānīyam ājñāya vairāṭir idam abravīt // (2.2) Par.?
āsthāya ruciraṃ jiṣṇo rathaṃ sārathinā mayā / (3.1) Par.?
katamad yāsyase 'nīkam ukto yāsyāmyahaṃ tvayā // (3.2) Par.?
arjuna uvāca / (4.1) Par.?
lohitākṣam ariṣṭaṃ yaṃ vaiyāghram anupaśyasi / (4.2) Par.?
nīlāṃ patākām āśritya rathe tiṣṭhantam uttara // (4.3) Par.?
kṛpasyaitad rathānīkaṃ prāpayasvaitad eva mām / (5.1) Par.?
etasya darśayiṣyāmi śīghrāstraṃ dṛḍhadhanvinaḥ // (5.2) Par.?
kamaṇḍalur dhvaje yasya śātakumbhamayaḥ śubhaḥ / (6.1) Par.?
ācārya eṣa vai droṇaḥ sarvaśastrabhṛtāṃ varaḥ // (6.2) Par.?
suprasannamanā vīra kuruṣvainaṃ pradakṣiṇam / (7.1) Par.?
atraiva cāvirodhena eṣa dharmaḥ sanātanaḥ // (7.2) Par.?
yadi me prathamaṃ droṇaḥ śarīre prahariṣyati / (8.1) Par.?
tato 'sya prahariṣyāmi nāsya kopo bhaviṣyati // (8.2) Par.?
asyāvidūre tu dhanur dhvajāgre yasya dṛśyate / (9.1) Par.?
ācāryasyaiṣa putro vai aśvatthāmā mahārathaḥ // (9.2) Par.?
sadā mamaiṣa mānyaśca sarvaśastrabhṛtām api / (10.1) Par.?
etasya tvaṃ rathaṃ prāpya nivartethāḥ punaḥ punaḥ // (10.2) Par.?
ya eṣa tu rathānīke suvarṇakavacāvṛtaḥ / (11.1) Par.?
senāgryeṇa tṛtīyena vyavahāryeṇa tiṣṭhati // (11.2) Par.?
yasya nāgo dhvajāgre vai hemaketanasaṃśritaḥ / (12.1) Par.?
dhṛtarāṣṭrātmajaḥ śrīmān eṣa rājā suyodhanaḥ // (12.2) Par.?
etasyābhimukhaṃ vīra rathaṃ pararathārujaḥ / (13.1) Par.?
prāpayasvaiṣa tejo'bhipramāthī yuddhadurmadaḥ // (13.2) Par.?
eṣa droṇasya śiṣyāṇāṃ śīghrāstraḥ prathamo mataḥ / (14.1) Par.?
etasya darśayiṣyāmi śīghrāstraṃ vipulaṃ śaraiḥ // (14.2) Par.?
nāgakakṣyā tu rucirā dhvajāgre yasya tiṣṭhati / (15.1) Par.?
eṣa vaikartanaḥ karṇo viditaḥ pūrvam eva te // (15.2) Par.?
etasya ratham āsthāya rādheyasya durātmanaḥ / (16.1) Par.?
yatto bhavethāḥ saṃgrāme spardhatyeṣa mayā sadā // (16.2) Par.?
yastu nīlānusāreṇa pañcatāreṇa ketunā / (17.1) Par.?
hastāvāpī bṛhaddhanvā rathe tiṣṭhati vīryavān // (17.2) Par.?
yasya tārārkacitro 'sau rathe dhvajavaraḥ sthitaḥ / (18.1) Par.?
yasyaitat pāṇḍuraṃ chatraṃ vimalaṃ mūrdhni tiṣṭhati // (18.2) Par.?
mahato rathavaṃśasya nānādhvajapatākinaḥ / (19.1) Par.?
balāhakāgre sūryo vā ya eṣa pramukhe sthitaḥ // (19.2) Par.?
haimaṃ candrārkasaṃkāśaṃ kavacaṃ yasya dṛśyate / (20.1) Par.?
jātarūpaśirastrāṇastrāsayann iva me manaḥ // (20.2) Par.?
eṣa śāṃtanavo bhīṣmaḥ sarveṣāṃ naḥ pitāmahaḥ / (21.1) Par.?
rājaśriyāvabaddhastu duryodhanavaśānugaḥ // (21.2) Par.?
paścād eṣa prayātavyo na me vighnakaro bhavet / (22.1) Par.?
etena yudhyamānasya yattaḥ saṃyaccha me hayān // (22.2) Par.?
tato 'bhyavahad avyagro vairāṭiḥ savyasācinam / (23.1) Par.?
yatrātiṣṭhat kṛpo rājan yotsyamāno dhanaṃjayam // (23.2) Par.?
Duration=0.087730884552002 secs.