UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5682
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
drupada uvāca / (1.1)
Par.?
bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ / (1.2)
Par.?
buddhimatsu narāḥ śreṣṭhā narāṇāṃ tu dvijātayaḥ // (1.3)
Par.?
dvijeṣu vaidyāḥ śreyāṃso vaidyeṣu kṛtabuddhayaḥ / (2.1)
Par.?
sa bhavān kṛtabuddhīnāṃ pradhāna iti me matiḥ // (2.2)
Par.?
kulena ca viśiṣṭo 'si vayasā ca śrutena ca / (3.1)
Par.?
prajñayānavamaścāsi śukreṇāṅgirasena ca // (3.2)
Par.?
viditaṃ cāpi te sarvaṃ yathāvṛttaḥ sa kauravaḥ / (4.1)
Par.?
pāṇḍavaśca yathāvṛttaḥ kuntīputro yudhiṣṭhiraḥ // (4.2)
Par.?
dhṛtarāṣṭrasya vidite vañcitāḥ pāṇḍavāḥ paraiḥ / (5.1)
Par.?
vidureṇānunīto 'pi putram evānuvartate // (5.2)
Par.?
śakunir buddhipūrvaṃ hi kuntīputraṃ samāhvayat / (6.1)
Par.?
anakṣajñaṃ matākṣaḥ san kṣatravṛtte sthitaṃ śucim // (6.2)
Par.?
te tathā vañcayitvā tu dharmaputraṃ yudhiṣṭhiram / (7.1)
Par.?
na kasyāṃcid avasthāyāṃ rājyaṃ dāsyanti vai svayam // (7.2)
Par.?
bhavāṃstu dharmasaṃyuktaṃ dhṛtarāṣṭraṃ bruvan vacaḥ / (8.1)
Par.?
manāṃsi tasya yodhānāṃ dhruvam āvartayiṣyati // (8.2)
Par.?
viduraścāpi tad vākyaṃ sādhayiṣyati tāvakam / (9.1)
Par.?
bhīṣmadroṇakṛpāṇāṃ ca bhedaṃ saṃjanayiṣyati // (9.2)
Par.?
amātyeṣu ca bhinneṣu yodheṣu vimukheṣu ca / (10.1) Par.?
punar ekāgrakaraṇaṃ teṣāṃ karma bhaviṣyati // (10.2)
Par.?
etasminn antare pārthāḥ sukham ekāgrabuddhayaḥ / (11.1)
Par.?
senākarma kariṣyanti dravyāṇāṃ caiva saṃcayam // (11.2)
Par.?
bhidyamāneṣu ca sveṣu lambamāne ca vai tvayi / (12.1)
Par.?
na tathā te kariṣyanti senākarma na saṃśayaḥ // (12.2)
Par.?
etat prayojanaṃ cātra prādhānyenopalabhyate / (13.1)
Par.?
saṃgatyā dhṛtarāṣṭraśca kuryād dharmyaṃ vacastava // (13.2)
Par.?
sa bhavān dharmayuktaśca dharmyaṃ teṣu samācaran / (14.1)
Par.?
kṛpāluṣu parikleśān pāṇḍavānāṃ prakīrtayan // (14.2)
Par.?
vṛddheṣu kuladharmaṃ ca bruvan pūrvair anuṣṭhitam / (15.1)
Par.?
vibhetsyati manāṃsyeṣām iti me nātra saṃśayaḥ // (15.2)
Par.?
na ca tebhyo bhayaṃ te 'sti brāhmaṇo hyasi vedavit / (16.1)
Par.?
dūtakarmaṇi yuktaśca sthaviraśca viśeṣataḥ // (16.2)
Par.?
sa bhavān puṣyayogena muhūrtena jayena ca / (17.1)
Par.?
kauraveyān prayātvāśu kaunteyasyārthasiddhaye // (17.2)
Par.?
vaiśaṃpāyana uvāca / (18.1)
Par.?
tathānuśiṣṭaḥ prayayau drupadena mahātmanā / (18.2)
Par.?
purodhā vṛttasampanno nagaraṃ nāgasāhvayam // (18.3)
Par.?
Duration=0.073513031005859 secs.