Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5659
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tānyanīkānyadṛśyanta kurūṇām ugradhanvinām / (1.2) Par.?
saṃsarpanto yathā meghā gharmānte mandamārutāḥ // (1.3) Par.?
abhyāśe vājinastasthuḥ samārūḍhāḥ prahāribhiḥ / (2.1) Par.?
bhīmarūpāśca mātaṅgāstomarāṅkuśacoditāḥ // (2.2) Par.?
tataḥ śakraḥ suragaṇaiḥ samāruhya sudarśanam / (3.1) Par.?
sahopāyāt tadā rājan viśvāśvimarutāṃ gaṇaiḥ // (3.2) Par.?
tad devayakṣagandharvamahoragasamākulam / (4.1) Par.?
śuśubhe 'bhravinirmuktaṃ grahair iva nabhastalam // (4.2) Par.?
astrāṇāṃ ca balaṃ teṣāṃ mānuṣeṣu prayujyatām / (5.1) Par.?
tacca ghoraṃ mahad yuddhaṃ bhīṣmārjunasamāgame // (5.2) Par.?
śataṃ śatasahasrāṇāṃ yatra sthūṇā hiraṇmayāḥ / (6.1) Par.?
maṇiratnamayāścānyāḥ prāsādam upadhārayan // (6.2) Par.?
tatra kāmagamaṃ divyaṃ sarvaratnavibhūṣitam / (7.1) Par.?
vimānaṃ devarājasya śuśubhe khecaraṃ tadā // (7.2) Par.?
tatra devāstrayastriṃśat tiṣṭhanti sahavāsavāḥ / (8.1) Par.?
gandharvā rākṣasāḥ sarpāḥ pitaraśca maharṣibhiḥ // (8.2) Par.?
tathā rājā vasumanā balākṣaḥ supratardanaḥ / (9.1) Par.?
aṣṭakaśca śibiścaiva yayātir nahuṣo gayaḥ // (9.2) Par.?
manuḥ kṣupo raghur bhānuḥ kṛśāśvaḥ sagaraḥ śalaḥ / (10.1) Par.?
vimāne devarājasya samadṛśyanta suprabhāḥ // (10.2) Par.?
agner īśasya somasya varuṇasya prajāpateḥ / (11.1) Par.?
tathā dhātur vidhātuśca kuberasya yamasya ca // (11.2) Par.?
alambusograsenasya gandharvasya ca tumburoḥ / (12.1) Par.?
yathābhāgaṃ yathoddeśaṃ vimānāni cakāśire // (12.2) Par.?
sarvadevanikāyāśca siddhāśca paramarṣayaḥ / (13.1) Par.?
arjunasya kurūṇāṃ ca draṣṭuṃ yuddham upāgatāḥ // (13.2) Par.?
divyānāṃ tatra mālyānāṃ gandhaḥ puṇyo 'tha sarvaśaḥ / (14.1) Par.?
prasasāra vasantāgre vanānām iva puṣpitām // (14.2) Par.?
raktāraktāni devānāṃ samadṛśyanta tiṣṭhatām / (15.1) Par.?
ātapatrāṇi vāsāṃsi srajaśca vyajanāni ca // (15.2) Par.?
upaśāmyad rajo bhaumaṃ sarvaṃ vyāptaṃ marīcibhiḥ / (16.1) Par.?
divyān gandhān upādāya vāyur yodhān asevata // (16.2) Par.?
prabhāsitam ivākāśaṃ citrarūpam alaṃkṛtam / (17.1) Par.?
saṃpatadbhiḥ sthitaiścaiva nānāratnāvabhāsitaiḥ / (17.2) Par.?
vimānair vividhaiścitrair upānītaiḥ surottamaiḥ // (17.3) Par.?
Duration=0.072282075881958 secs.