UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5660
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
etasminn antare tatra mahāvīryaparākramaḥ / (1.2)
Par.?
ājagāma mahāsattvaḥ kṛpaḥ śastrabhṛtāṃ varaḥ / (1.3)
Par.?
arjunaṃ prati saṃyoddhuṃ yuddhārthī sa mahārathaḥ // (1.4)
Par.?
tau rathau sūryasaṃkāśau yotsyamānau mahābalau / (2.1)
Par.?
śāradāviva jīmūtau vyarocetāṃ vyavasthitau // (2.2)
Par.?
pārtho 'pi viśrutaṃ loke gāṇḍīvaṃ paramāyudham / (3.1)
Par.?
vikṛṣya cikṣepa bahūnnārācānmarmabhedinaḥ // (3.2)
Par.?
tān aprāptāñ śitair bāṇair nārācān raktabhojanān / (4.1)
Par.?
kṛpaścicheda pārthasya śataśo 'tha sahasraśaḥ // (4.2)
Par.?
tataḥ pārthaśca saṃkruddhaścitrānmārgān pradarśayan / (5.1)
Par.?
diśaḥ saṃchādayan bāṇaiḥ pradiśaśca mahārathaḥ // (5.2)
Par.?
ekacchāyam ivākāśaṃ prakurvan sarvataḥ prabhuḥ / (6.1)
Par.?
pracchādayad ameyātmā pārthaḥ śaraśataiḥ kṛpam // (6.2)
Par.?
sa śarair arpitaḥ kruddhaḥ śitair agniśikhopamaiḥ / (7.1)
Par.?
tūrṇaṃ śarasahasreṇa pārtham apratimaujasam / (7.2)
Par.?
arpayitvā mahātmānaṃ nanāda samare kṛpaḥ // (7.3)
Par.?
tataḥ kanakapuṅkhāgrair vīraḥ saṃnataparvabhiḥ / (8.1)
Par.?
tvaran gāṇḍīvanirmuktair arjunastasya vājinaḥ / (8.2)
Par.?
caturbhiścaturastīkṣṇair avidhyat parameṣubhiḥ // (8.3)
Par.?
te hayā niśitair viddhā jvaladbhir iva pannagaiḥ / (9.1)
Par.?
utpetuḥ sahasā sarve kṛpaḥ sthānād athācyavat // (9.2)
Par.?
cyutaṃ tu gautamaṃ sthānāt samīkṣya kurunandanaḥ / (10.1)
Par.?
nāvidhyat paravīraghno rakṣamāṇo 'sya gauravam // (10.2)
Par.?
sa tu labdhvā punaḥ sthānaṃ gautamaḥ savyasācinam / (11.1)
Par.?
vivyādha daśabhir bāṇaistvaritaḥ kaṅkapattribhiḥ // (11.2)
Par.?
tataḥ pārtho dhanustasya bhallena niśitena ca / (12.1)
Par.?
cichedaikena bhūyaśca hastāccāpam athāharat // (12.2)
Par.?
athāsya kavacaṃ bāṇair niśitair marmabhedibhiḥ / (13.1)
Par.?
vyadhamanna ca pārtho 'sya śarīram avapīḍayat // (13.2)
Par.?
tasya nirmucyamānasya kavacāt kāya ābabhau / (14.1)
Par.?
samaye mucyamānasya sarpasyeva tanur yathā // (14.2)
Par.?
chinne dhanuṣi pārthena so 'nyad ādāya kārmukam / (15.1)
Par.?
cakāra gautamaḥ sajyaṃ tad adbhutam ivābhavat // (15.2)
Par.?
sa tad apyasya kaunteyaścicheda nataparvaṇā / (16.1)
Par.?
evam anyāni cāpāni bahūni kṛtahastavat / (16.2)
Par.?
śāradvatasya cicheda pāṇḍavaḥ paravīrahā // (16.3)
Par.?
sa chinnadhanur ādāya atha śaktiṃ pratāpavān / (17.1)
Par.?
prāhiṇot pāṇḍuputrāya pradīptām aśanīm iva // (17.2)
Par.?
tām arjunas tadāyāntīṃ śaktiṃ hemavibhūṣitām / (18.1)
Par.?
viyadgatāṃ maholkābhāṃ cicheda daśabhiḥ śaraiḥ / (18.2)
Par.?
sāpatad daśadhā chinnā bhūmau pārthena dhīmatā // (18.3)
Par.?
yugamadhye tu bhallaistu tataḥ sa sadhanuḥ kṛpaḥ / (19.1)
Par.?
tam āśu niśitaiḥ pārthaṃ bibheda daśabhiḥ śaraiḥ // (19.2)
Par.?
tataḥ pārtho mahātejā viśikhān agnitejasaḥ / (20.1) Par.?
cikṣepa samare kruddhastrayodaśa śilāśitān // (20.2)
Par.?
athāsya yugam ekena caturbhiścaturo hayān / (21.1)
Par.?
ṣaṣṭhena ca śiraḥ kāyācchareṇa rathasāratheḥ // (21.2)
Par.?
tribhistriveṇuṃ samare dvābhyām akṣau mahābalaḥ / (22.1)
Par.?
dvādaśena tu bhallena cakartāsya dhvajaṃ tathā // (22.2)
Par.?
tato vajranikāśena phalgunaḥ prahasann iva / (23.1)
Par.?
trayodaśenendrasamaḥ kṛpaṃ vakṣasyatāḍayat // (23.2)
Par.?
sa chinnadhanvā viratho hatāśvo hatasārathiḥ / (24.1)
Par.?
gadāpāṇir avaplutya tūrṇaṃ cikṣepa tāṃ gadām // (24.2)
Par.?
sā tu muktā gadā gurvī kṛpeṇa supariṣkṛtā / (25.1)
Par.?
arjunena śarair nunnā pratimārgam athāgamat // (25.2)
Par.?
tato yodhāḥ parīpsantaḥ śāradvatam amarṣaṇam / (26.1)
Par.?
sarvataḥ samare pārthaṃ śaravarṣair avākiran // (26.2)
Par.?
tato virāṭasya sutaḥ savyam āvṛtya vājinaḥ / (27.1)
Par.?
yamakaṃ maṇḍalaṃ kṛtvā tān yodhān pratyavārayat // (27.2)
Par.?
tataḥ kṛpam upādāya virathaṃ te nararṣabhāḥ / (28.1)
Par.?
apājahrur mahāvegāḥ kuntīputrād dhanaṃjayāt // (28.2)
Par.?
Duration=0.32891607284546 secs.