Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5661
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
yatraiṣā kāñcanī vedī pradīptāgniśikhopamā / (1.2) Par.?
ucchritā kāñcane daṇḍe patākābhir alaṃkṛtā / (1.3) Par.?
tatra māṃ vaha bhadraṃ te droṇānīkāya māriṣa // (1.4) Par.?
aśvāḥ śoṇāḥ prakāśante bṛhantaścāruvāhinaḥ / (2.1) Par.?
snigdhavidrumasaṃkāśās tāmrāsyāḥ priyadarśanāḥ / (2.2) Par.?
yuktā rathavare yasya sarvaśikṣāviśāradāḥ // (2.3) Par.?
dīrghabāhur mahātejā balarūpasamanvitaḥ / (3.1) Par.?
sarvalokeṣu vikhyāto bhāradvājaḥ pratāpavān // (3.2) Par.?
buddhyā tulyo hyuśanasā bṛhaspatisamo naye / (4.1) Par.?
vedāstathaiva catvāro brahmacaryaṃ tathaiva ca // (4.2) Par.?
sasaṃhārāṇi divyāni sarvāṇyastrāṇi māriṣa / (5.1) Par.?
dhanurvedaśca kārtsnyena yasminnityaṃ pratiṣṭhitaḥ // (5.2) Par.?
kṣamā damaśca satyaṃ ca ānṛśaṃsyam athārjavam / (6.1) Par.?
ete cānye ca bahavo guṇā yasmin dvijottame // (6.2) Par.?
tenāhaṃ yoddhum icchāmi mahābhāgena saṃyuge / (7.1) Par.?
tasmāt tvaṃ prāpayācāryaṃ kṣipram uttara vāhaya // (7.2) Par.?
vaiśaṃpāyana uvāca / (8.1) Par.?
arjunenaivam uktastu vairāṭir hemabhūṣitān / (8.2) Par.?
codayāmāsa tān aśvān bhāradvājarathaṃ prati // (8.3) Par.?
tam āpatantaṃ vegena pāṇḍavaṃ rathināṃ varam / (9.1) Par.?
droṇaḥ pratyudyayau pārthaṃ matto mattam iva dvipam // (9.2) Par.?
tataḥ prādhmāpayacchaṅkhaṃ bherīśatanināditam / (10.1) Par.?
pracukṣubhe balaṃ sarvam uddhūta iva sāgaraḥ // (10.2) Par.?
atha śoṇān sadaśvāṃstān haṃsavarṇair manojavaiḥ / (11.1) Par.?
miśritān samare dṛṣṭvā vyasmayanta raṇe janāḥ // (11.2) Par.?
tau rathau vīryasampannau dṛṣṭvā saṃgrāmamūrdhani / (12.1) Par.?
ācāryaśiṣyāvajitau kṛtavidyau manasvinau // (12.2) Par.?
samāśliṣṭau tadānyonyaṃ droṇapārthau mahābalau / (13.1) Par.?
dṛṣṭvā prākampata muhur bharatānāṃ mahad balam // (13.2) Par.?
harṣayuktastathā pārthaḥ prahasann iva vīryavān / (14.1) Par.?
rathaṃ rathena droṇasya samāsādya mahārathaḥ // (14.2) Par.?
abhivādya mahābāhuḥ sāntvapūrvam idaṃ vacaḥ / (15.1) Par.?
uvāca ślakṣṇayā vācā kaunteyaḥ paravīrahā // (15.2) Par.?
uṣitāḥ sma vane vāsaṃ pratikarma cikīrṣavaḥ / (16.1) Par.?
kopaṃ nārhasi naḥ kartuṃ sadā samaradurjaya // (16.2) Par.?
ahaṃ tu prahṛte pūrvaṃ prahariṣyāmi te 'nagha / (17.1) Par.?
iti me vartate buddhistad bhavān kartum arhati // (17.2) Par.?
tato 'smai prāhiṇod droṇaḥ śarān adhikaviṃśatim / (18.1) Par.?
aprāptāṃścaiva tān pārthaścicheda kṛtahastavat // (18.2) Par.?
tataḥ śarasahasreṇa rathaṃ pārthasya vīryavān / (19.1) Par.?
avākirat tato droṇaḥ śīghram astraṃ vidarśayan // (19.2) Par.?
evaṃ pravavṛte yuddhaṃ bhāradvājakirīṭinoḥ / (20.1) Par.?
samaṃ vimuñcatoḥ saṃkhye viśikhān dīptatejasaḥ // (20.2) Par.?
tāvubhau khyātakarmāṇāvubhau vāyusamau jave / (21.1) Par.?
ubhau divyāstraviduṣāvubhāvuttamatejasau / (21.2) Par.?
kṣipantau śarajālāni mohayāmāsatur nṛpān // (21.3) Par.?
vyasmayanta tato yodhāḥ sarve tatra samāgatāḥ / (22.1) Par.?
śarān visṛjatostūrṇaṃ sādhu sādhviti pūjayan // (22.2) Par.?
droṇaṃ hi samare ko 'nyo yoddhum arhati phalgunāt / (23.1) Par.?
raudraḥ kṣatriyadharmo 'yaṃ guruṇā yad ayudhyata / (23.2) Par.?
ityabruvañjanāstatra saṃgrāmaśirasi sthitāḥ // (23.3) Par.?
vīrau tāvapi saṃrabdhau saṃnikṛṣṭau mahārathau / (24.1) Par.?
chādayetāṃ śaravrātair anyonyam aparājitau // (24.2) Par.?
visphārya sumahaccāpaṃ hemapṛṣṭhaṃ durāsadam / (25.1) Par.?
saṃrabdho 'tha bharadvājaḥ phalgunaṃ pratyayudhyata // (25.2) Par.?
sa sāyakamayair jālair arjunasya rathaṃ prati / (26.1) Par.?
bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām // (26.2) Par.?
pārthaṃ ca sa mahābāhur mahāvegair mahārathaḥ / (27.1) Par.?
vivyādha niśitair bāṇair megho vṛṣṭyeva parvatam // (27.2) Par.?
tathaiva divyaṃ gāṇḍīvaṃ dhanur ādāya pāṇḍavaḥ / (28.1) Par.?
śatrughnaṃ vegavaddhṛṣṭo bhārasādhanam uttamam / (28.2) Par.?
visasarja śarāṃścitrān suvarṇavikṛtān bahūn // (28.3) Par.?
nāśayañśaravarṣāṇi bhāradvājasya vīryavān / (29.1) Par.?
tūrṇaṃ cāpavinirmuktaistad adbhutam ivābhavat // (29.2) Par.?
sa rathena caran pārthaḥ prekṣaṇīyo dhanaṃjayaḥ / (30.1) Par.?
yugapad dikṣu sarvāsu sarvaśastrāṇyadarśayat // (30.2) Par.?
ekacchāyam ivākāśaṃ bāṇaiścakre samantataḥ / (31.1) Par.?
nādṛśyata tadā droṇo nīhāreṇeva saṃvṛtaḥ // (31.2) Par.?
tasyābhavat tadā rūpaṃ saṃvṛtasya śarottamaiḥ / (32.1) Par.?
jājvalyamānasya yathā parvatasyeva sarvataḥ // (32.2) Par.?
dṛṣṭvā tu pārthasya raṇe śaraiḥ svaratham āvṛtam / (33.1) Par.?
sa visphārya dhanuścitraṃ meghastanitanisvanam // (33.2) Par.?
agnicakropamaṃ ghoraṃ vikarṣan paramāyudham / (34.1) Par.?
vyaśātayaccharāṃstāṃstu droṇaḥ samitiśobhanaḥ / (34.2) Par.?
mahān abhūt tataḥ śabdo vaṃśānām iva dahyatām // (34.3) Par.?
jāmbūnadamayaiḥ puṅkhaiścitracāpavarātigaiḥ / (35.1) Par.?
prācchādayad ameyātmā diśaḥ sūryasya ca prabhām // (35.2) Par.?
tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām / (36.1) Par.?
viyaccarāṇāṃ viyati dṛśyante bahuśaḥ prajāḥ // (36.2) Par.?
droṇasya puṅkhasaktāśca prabhavantaḥ śarāsanāt / (37.1) Par.?
eko dīrgha ivādṛśyad ākāśe saṃhataḥ śaraḥ // (37.2) Par.?
evaṃ tau svarṇavikṛtān vimuñcantau mahāśarān / (38.1) Par.?
ākāśaṃ saṃvṛtaṃ vīrāvulkābhir iva cakratuḥ // (38.2) Par.?
śarāstayośca vibabhuḥ kaṅkabarhiṇavāsasaḥ / (39.1) Par.?
paṅktyaḥ śaradi khasthānāṃ haṃsānāṃ caratām iva // (39.2) Par.?
yuddhaṃ samabhavat tatra susaṃrabdhaṃ mahātmanoḥ / (40.1) Par.?
droṇapāṇḍavayor ghoraṃ vṛtravāsavayor iva // (40.2) Par.?
tau gajāviva cāsādya viṣāṇāgraiḥ parasparam / (41.1) Par.?
śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ // (41.2) Par.?
tau vyavāharatāṃ śūrau saṃrabdhau raṇaśobhinau / (42.1) Par.?
udīrayantau samare divyānyastrāṇi bhāgaśaḥ // (42.2) Par.?
atha tvācāryamukhyena śarān sṛṣṭāñ śilāśitān / (43.1) Par.?
nyavārayacchitair bāṇair arjuno jayatāṃ varaḥ // (43.2) Par.?
darśayann aindrir ātmānam ugram ugraparākramaḥ / (44.1) Par.?
iṣubhistūrṇam ākāśaṃ bahubhiśca samāvṛṇot // (44.2) Par.?
jighāṃsantaṃ naravyāghram arjunaṃ tigmatejasam / (45.1) Par.?
ācāryamukhyaḥ samare droṇaḥ śastrabhṛtāṃ varaḥ / (45.2) Par.?
arjunena sahākrīḍaccharaiḥ saṃnataparvabhiḥ // (45.3) Par.?
divyānyastrāṇi muñcantaṃ bhāradvājaṃ mahāraṇe / (46.1) Par.?
astrair astrāṇi saṃvārya phalgunaḥ samayodhayat // (46.2) Par.?
tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ / (47.1) Par.?
amarṣiṇostadānyonyaṃ devadānavayor iva // (47.2) Par.?
aindraṃ vāyavyam āgneyam astram astreṇa pāṇḍavaḥ / (48.1) Par.?
droṇena muktaṃ muktaṃ tu grasate sma punaḥ punaḥ // (48.2) Par.?
evaṃ śūrau maheṣvāsau visṛjantau śitāñ śarān / (49.1) Par.?
ekacchāyaṃ cakratustāvākāśaṃ śaravṛṣṭibhiḥ // (49.2) Par.?
tato 'rjunena muktānāṃ patatāṃ ca śarīriṣu / (50.1) Par.?
parvateṣviva vajrāṇāṃ śarāṇāṃ śrūyate svanaḥ // (50.2) Par.?
tato nāgā rathāścaiva sādinaśca viśāṃ pate / (51.1) Par.?
śoṇitāktā vyadṛśyanta puṣpitā iva kiṃśukāḥ // (51.2) Par.?
bāhubhiśca sakeyūrair vicitraiśca mahārathaiḥ / (52.1) Par.?
suvarṇacitraiḥ kavacair dhvajaiśca vinipātitaiḥ // (52.2) Par.?
yodhaiśca nihataistatra pārthabāṇaprapīḍitaiḥ / (53.1) Par.?
balam āsīt samudbhrāntaṃ droṇārjunasamāgame // (53.2) Par.?
vidhunvānau tu tau vīrau dhanuṣī bhārasādhane / (54.1) Par.?
ācchādayetām anyonyaṃ titakṣantau raṇeṣubhiḥ // (54.2) Par.?
athāntarikṣe nādo 'bhūd droṇaṃ tatra praśaṃsatām / (55.1) Par.?
duṣkaraṃ kṛtavān droṇo yad arjunam ayodhayat // (55.2) Par.?
pramāthinaṃ mahāvīryaṃ dṛḍhamuṣṭiṃ durāsadam / (56.1) Par.?
jetāraṃ devadaityānāṃ sarpāṇāṃ ca mahāratham // (56.2) Par.?
aviśramaṃ ca śikṣāṃ ca lāghavaṃ dūrapātitām / (57.1) Par.?
pārthasya samare dṛṣṭvā droṇasyābhūcca vismayaḥ // (57.2) Par.?
atha gāṇḍīvam udyamya divyaṃ dhanur amarṣaṇaḥ / (58.1) Par.?
vicakarṣa raṇe pārtho bāhubhyāṃ bharatarṣabha // (58.2) Par.?
tasya bāṇamayaṃ varṣaṃ śalabhānām ivāyatam / (59.1) Par.?
na ca bāṇāntare vāyur asya śaknoti sarpitum // (59.2) Par.?
aniśaṃ saṃdadhānasya śarān utsṛjatastadā / (60.1) Par.?
dadṛśe nāntaraṃ kiṃcit pārthasyādadato 'pi ca // (60.2) Par.?
tathā śīghrāstrayuddhe tu vartamāne sudāruṇe / (61.1) Par.?
śīghrācchīghrataraṃ pārthaḥ śarān anyān udīrayat // (61.2) Par.?
tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām / (62.1) Par.?
yugapat prāpataṃstatra droṇasya ratham antikāt // (62.2) Par.?
avakīryamāṇe droṇe tu śarair gāṇḍīvadhanvanā / (63.1) Par.?
hāhākāro mahān āsīt sainyānāṃ bharatarṣabha // (63.2) Par.?
pāṇḍavasya tu śīghrāstraṃ maghavān samapūjayat / (64.1) Par.?
gandharvāpsarasaścaiva ye ca tatra samāgatāḥ // (64.2) Par.?
tato vṛndena mahatā rathānāṃ rathayūthapaḥ / (65.1) Par.?
ācāryaputraḥ sahasā pāṇḍavaṃ pratyavārayat // (65.2) Par.?
aśvatthāmā tu tat karma hṛdayena mahātmanaḥ / (66.1) Par.?
pūjayāmāsa pārthasya kopaṃ cāsyākarod bhṛśam // (66.2) Par.?
sa manyuvaśam āpannaḥ pārtham abhyadravad raṇe / (67.1) Par.?
kirañśarasahasrāṇi parjanya iva vṛṣṭimān // (67.2) Par.?
āvṛtya tu mahābāhur yato drauṇistato hayān / (68.1) Par.?
antaraṃ pradadau pārtho droṇasya vyapasarpitum // (68.2) Par.?
sa tu labdhvāntaraṃ tūrṇam apāyājjavanair hayaiḥ / (69.1) Par.?
chinnavarmadhvajaḥ śūro nikṛttaḥ parameṣubhiḥ // (69.2) Par.?
Duration=0.22143006324768 secs.