Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5662
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
taṃ pārthaḥ pratijagrāha vāyuvegam ivoddhatam / (1.2) Par.?
śarajālena mahatā varṣamāṇam ivāmbudam // (1.3) Par.?
tayor devāsurasamaḥ saṃnipāto mahān abhūt / (2.1) Par.?
kiratoḥ śarajālāni vṛtravāsavayor iva // (2.2) Par.?
na sma sūryastadā bhāti na ca vāti samīraṇaḥ / (3.1) Par.?
śaragāḍhe kṛte vyomni chāyābhūte samantataḥ // (3.2) Par.?
mahāṃścaṭacaṭāśabdo yodhayor hanyamānayoḥ / (4.1) Par.?
dahyatām iva veṇūnām āsīt parapuraṃjaya // (4.2) Par.?
hayān asyārjunaḥ sarvān kṛtavān alpajīvitān / (5.1) Par.?
sa rājanna prajānāti diśaṃ kāṃcana mohitaḥ // (5.2) Par.?
tato drauṇir mahāvīryaḥ pārthasya vicariṣyataḥ / (6.1) Par.?
vivaraṃ sūkṣmam ālokya jyāṃ cicheda kṣureṇa ha / (6.2) Par.?
tad asyāpūjayan devāḥ karma dṛṣṭvātimānuṣam // (6.3) Par.?
tato drauṇir dhanūṃṣyaṣṭau vyapakramya nararṣabham / (7.1) Par.?
punar abhyāhanat pārthaṃ hṛdaye kaṅkapattribhiḥ // (7.2) Par.?
tataḥ pārtho mahābāhuḥ prahasya svanavat tadā / (8.1) Par.?
yojayāmāsa navayā maurvyā gāṇḍīvam ojasā // (8.2) Par.?
tato 'rdhacandram āvṛtya tena pārthaḥ samāgamat / (9.1) Par.?
vāraṇeneva mattena matto vāraṇayūthapaḥ // (9.2) Par.?
tataḥ pravavṛte yuddhaṃ pṛthivyām ekavīrayoḥ / (10.1) Par.?
raṇamadhye dvayor eva sumahallomaharṣaṇam // (10.2) Par.?
tau vīrau kuravaḥ sarve dadṛśur vismayānvitāḥ / (11.1) Par.?
yudhyamānau mahātmānau yūthapāviva saṃgatau // (11.2) Par.?
tau samājaghnatur vīrāvanyonyaṃ puruṣarṣabhau / (12.1) Par.?
śarair āśīviṣākārair jvaladbhir iva pannagaiḥ // (12.2) Par.?
akṣayyāviṣudhī divyau pāṇḍavasya mahātmanaḥ / (13.1) Par.?
tena pārtho raṇe śūrastasthau girir ivācalaḥ // (13.2) Par.?
aśvatthāmnaḥ punar bāṇāḥ kṣipram abhyasyato raṇe / (14.1) Par.?
jagmuḥ parikṣayaṃ śīghram abhūt tenādhiko 'rjunaḥ // (14.2) Par.?
tataḥ karṇo mahaccāpaṃ vikṛṣyābhyadhikaṃ ruṣā / (15.1) Par.?
avākṣipat tataḥ śabdo hāhākāro mahān abhūt // (15.2) Par.?
tatra cakṣur dadhe pārtho yatra visphāryate dhanuḥ / (16.1) Par.?
dadarśa tatra rādheyaṃ tasya kopo 'tyavīvṛdhat // (16.2) Par.?
sa roṣavaśam āpannaḥ karṇam eva jighāṃsayā / (17.1) Par.?
avaikṣata vivṛttābhyāṃ netrābhyāṃ kurupuṃgavaḥ // (17.2) Par.?
tathā tu vimukhe pārthe droṇaputrasya sāyakān / (18.1) Par.?
tvaritāḥ puruṣā rājann upājahruḥ sahasraśaḥ // (18.2) Par.?
utsṛjya ca mahābāhur droṇaputraṃ dhanaṃjayaḥ / (19.1) Par.?
abhidudrāva sahasā karṇam eva sapatnajit // (19.2) Par.?
tam abhidrutya kaunteyaḥ krodhasaṃraktalocanaḥ / (20.1) Par.?
kāmayan dvairathe yuddham idaṃ vacanam abravīt // (20.2) Par.?
Duration=0.11463212966919 secs.