Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5664
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato vaikartanaṃ jitvā pārtho vairāṭim abravīt / (1.2) Par.?
etanmāṃ prāpayānīkaṃ yatra tālo hiraṇmayaḥ // (1.3) Par.?
atra śāṃtanavo bhīṣmo rathe 'smākaṃ pitāmahaḥ / (2.1) Par.?
kāṅkṣamāṇo mayā yuddhaṃ tiṣṭhatyamaradarśanaḥ / (2.2) Par.?
ādāsyāmyaham etasya dhanurjyām api cāhave // (2.3) Par.?
asyantaṃ divyam astraṃ māṃ citram adya niśāmaya / (3.1) Par.?
śatahradām ivāyāntīṃ stanayitnor ivāmbare // (3.2) Par.?
suvarṇapṛṣṭhaṃ gāṇḍīvaṃ drakṣyanti kuravo mama / (4.1) Par.?
dakṣiṇenātha vāmena katareṇa svid asyati / (4.2) Par.?
iti māṃ saṃgatāḥ sarve tarkayiṣyanti śatravaḥ // (4.3) Par.?
śoṇitodāṃ rathāvartāṃ nāganakrāṃ duratyayām / (5.1) Par.?
nadīṃ prasyandayiṣyāmi paralokapravāhinīm // (5.2) Par.?
pāṇipādaśiraḥpṛṣṭhabāhuśākhānirantaram / (6.1) Par.?
vanaṃ kurūṇāṃ chetsyāmi bhallaiḥ saṃnataparvabhiḥ // (6.2) Par.?
jayataḥ kauravīṃ senām ekasya mama dhanvinaḥ / (7.1) Par.?
śataṃ mārgā bhaviṣyanti pāvakasyeva kānane / (7.2) Par.?
mayā cakram ivāviddhaṃ sainyaṃ drakṣyasi kevalam // (7.3) Par.?
asaṃbhrānto rathe tiṣṭha sameṣu viṣameṣu ca / (8.1) Par.?
divam āvṛtya tiṣṭhantaṃ giriṃ bhetsyāmi dhāribhiḥ // (8.2) Par.?
aham indrasya vacanāt saṃgrāme 'bhyahanaṃ purā / (9.1) Par.?
paulomān kālakhañjāṃśca sahasrāṇi śatāni ca // (9.2) Par.?
aham indrād dṛḍhāṃ muṣṭiṃ brahmaṇaḥ kṛtahastatām / (10.1) Par.?
pragāḍhaṃ tumulaṃ citram atividdhaṃ prajāpateḥ // (10.2) Par.?
ahaṃ pāre samudrasya hiraṇyapuram ārujam / (11.1) Par.?
jitvā ṣaṣṭisahasrāṇi rathinām ugradhanvinām // (11.2) Par.?
dhvajavṛkṣaṃ pattitṛṇaṃ rathasiṃhagaṇāyutam / (12.1) Par.?
vanam ādīpayiṣyāmi kurūṇām astratejasā // (12.2) Par.?
tān ahaṃ rathanīḍebhyaḥ śaraiḥ saṃnataparvabhiḥ / (13.1) Par.?
ekaḥ saṃkālayiṣyāmi vajrapāṇir ivāsurān // (13.2) Par.?
raudraṃ rudrād ahaṃ hyastraṃ vāruṇaṃ varuṇād api / (14.1) Par.?
astram āgneyam agneśca vāyavyaṃ mātariśvanaḥ / (14.2) Par.?
vajrādīni tathāstrāṇi śakrād aham avāptavān // (14.3) Par.?
dhārtarāṣṭravanaṃ ghoraṃ narasiṃhābhirakṣitam / (15.1) Par.?
aham utpāṭayiṣyāmi vairāṭe vyetu te bhayam // (15.2) Par.?
evam āśvāsitastena vairāṭiḥ savyasācinā / (16.1) Par.?
vyagāhata rathānīkaṃ bhīmaṃ bhīṣmasya dhīmataḥ // (16.2) Par.?
tam āyāntaṃ mahābāhuṃ jigīṣantaṃ raṇe parān / (17.1) Par.?
abhyavārayad avyagraḥ krūrakarmā dhanaṃjayam // (17.2) Par.?
taṃ citramālyābharaṇāḥ kṛtavidyā manasvinaḥ / (18.1) Par.?
āgacchan bhīmadhanvānaṃ maurvīṃ paryasya bāhubhiḥ // (18.2) Par.?
duḥśāsano vikarṇaśca duḥsaho 'tha viviṃśatiḥ / (19.1) Par.?
āgatya bhīmadhanvānaṃ bībhatsuṃ paryavārayan // (19.2) Par.?
duḥśāsanastu bhallena viddhvā vairāṭim uttaram / (20.1) Par.?
dvitīyenārjunaṃ vīraḥ pratyavidhyat stanāntare // (20.2) Par.?
tasya jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam / (21.1) Par.?
cakarta gārdhrapatreṇa jātarūpapariṣkṛtam // (21.2) Par.?
athainaṃ pañcabhiḥ paścāt pratyavidhyat stanāntare / (22.1) Par.?
so 'payāto raṇaṃ hitvā pārthabāṇaprapīḍitaḥ // (22.2) Par.?
taṃ vikarṇaḥ śaraistīkṣṇair gārdhrapatrair ajihmagaiḥ / (23.1) Par.?
vivyādha paravīraghnam arjunaṃ dhṛtarāṣṭrajaḥ // (23.2) Par.?
tatastam api kaunteyaḥ śareṇānataparvaṇā / (24.1) Par.?
lalāṭe 'bhyahanat tūrṇaṃ sa viddhaḥ prāpatad rathāt // (24.2) Par.?
tataḥ pārtham abhidrutya duḥsahaḥ saviviṃśatiḥ / (25.1) Par.?
avākiraccharaistīkṣṇaiḥ parīpsan bhrātaraṃ raṇe // (25.2) Par.?
tāvubhau gārdhrapatrābhyāṃ niśitābhyāṃ dhanaṃjayaḥ / (26.1) Par.?
viddhvā yugapad avyagrastayor vāhān asūdayat // (26.2) Par.?
tau hatāśvau vividdhāṅgau dhṛtarāṣṭrātmajāvubhau / (27.1) Par.?
abhipatya rathair anyair apanītau padānugaiḥ // (27.2) Par.?
sarvā diśaścābhyapatad bībhatsur aparājitaḥ / (28.1) Par.?
kirīṭamālī kaunteyo labdhalakṣo mahābalaḥ // (28.2) Par.?
Duration=0.13015794754028 secs.