Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5665
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
atha saṃgamya sarve tu kauravāṇāṃ mahārathāḥ / (1.2) Par.?
arjunaṃ sahitā yattāḥ pratyayudhyanta bhārata // (1.3) Par.?
sa sāyakamayair jālaiḥ sarvatastānmahārathān / (2.1) Par.?
prācchādayad ameyātmā nīhāra iva parvatān // (2.2) Par.?
nadadbhiśca mahānāgair heṣamāṇaiśca vājibhiḥ / (3.1) Par.?
bherīśaṅkhaninādaiśca sa śabdastumulo 'bhavat // (3.2) Par.?
narāśvakāyānnirbhidya lohāni kavacāni ca / (4.1) Par.?
pārthasya śarajālāni viniṣpetuḥ sahasraśaḥ // (4.2) Par.?
tvaramāṇaḥ śarān asyan pāṇḍavaḥ sa babhau raṇe / (5.1) Par.?
madhyaṃdinagato 'rciṣmāñśaradīva divākaraḥ // (5.2) Par.?
upaplavanta vitrastā rathebhyo rathinastadā / (6.1) Par.?
sādinaścāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ // (6.2) Par.?
śaraiḥ saṃtāḍyamānānāṃ kavacānāṃ mahātmanām / (7.1) Par.?
tāmrarājatalohānāṃ prādurāsīnmahāsvanaḥ // (7.2) Par.?
channam āyodhanaṃ sarvaṃ śarīrair gatacetasām / (8.1) Par.?
gajāśvasādibhistatra śitabāṇāttajīvitaiḥ // (8.2) Par.?
rathopasthābhipatitair āstṛtā mānavair mahī / (9.1) Par.?
pranṛtyad iva saṃgrāme cāpahasto dhanaṃjayaḥ // (9.2) Par.?
śrutvā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ / (10.1) Par.?
trastāni sarvabhūtāni vyagacchanta mahāhavāt // (10.2) Par.?
kuṇḍaloṣṇīṣadhārīṇi jātarūpasrajāni ca / (11.1) Par.?
patitāni sma dṛśyante śirāṃsi raṇamūrdhani // (11.2) Par.?
viśikhonmathitair gātrair bāhubhiśca sakārmukaiḥ / (12.1) Par.?
sahastābharaṇaiścānyaiḥ pracchannā bhāti medinī // (12.2) Par.?
śirasāṃ pātyamānānām antarā niśitaiḥ śaraiḥ / (13.1) Par.?
aśmavṛṣṭir ivākāśād abhavad bharatarṣabha // (13.2) Par.?
darśayitvā tathātmānaṃ raudraṃ rudraparākramaḥ / (14.1) Par.?
avaruddhaścaran pārtho daśavarṣāṇi trīṇi ca / (14.2) Par.?
krodhāgnim utsṛjad ghoraṃ dhārtarāṣṭreṣu pāṇḍavaḥ // (14.3) Par.?
tasya tad dahataḥ sainyaṃ dṛṣṭvā caiva parākramam / (15.1) Par.?
sarve śāntiparā yodhā dhārtarāṣṭrasya paśyataḥ // (15.2) Par.?
vitrāsayitvā tat sainyaṃ drāvayitvā mahārathān / (16.1) Par.?
arjuno jayatāṃ śreṣṭhaḥ paryavartata bhārata // (16.2) Par.?
prāvartayannadīṃ ghorāṃ śoṇitaughataraṅgiṇīm / (17.1) Par.?
asthiśaivalasaṃbādhāṃ yugānte kālanirmitām // (17.2) Par.?
śaracāpaplavāṃ ghorāṃ māṃsaśoṇitakardamām / (18.1) Par.?
mahārathamahādvīpāṃ śaṅkhadundubhinisvanām / (18.2) Par.?
cakāra mahatīṃ pārtho nadīm uttaraśoṇitām // (18.3) Par.?
ādadānasya hi śarān saṃdhāya ca vimuñcataḥ / (19.1) Par.?
vikarṣataśca gāṇḍīvaṃ na kiṃcid dṛśyate 'ntaram // (19.2) Par.?
Duration=0.35707879066467 secs.