Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5667
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ śāṃtanavo bhīṣmo durādharṣaḥ pratāpavān / (1.2) Par.?
vadhyamāneṣu yodheṣu dhanaṃjayam upādravat // (1.3) Par.?
pragṛhya kārmukaśreṣṭhaṃ jātarūpapariṣkṛtam / (2.1) Par.?
śarān ādāya tīkṣṇāgrānmarmabhedapramāthinaḥ // (2.2) Par.?
pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani / (3.1) Par.?
śuśubhe sa naravyāghro giriḥ sūryodaye yathā // (3.2) Par.?
pradhmāya śaṅkhaṃ gāṅgeyo dhārtarāṣṭrān praharṣayan / (4.1) Par.?
pradakṣiṇam upāvṛtya bībhatsuṃ samavārayat // (4.2) Par.?
tam udvīkṣya tathāyāntaṃ kaunteyaḥ paravīrahā / (5.1) Par.?
pratyagṛhṇāt prahṛṣṭātmā dhārādharam ivācalaḥ // (5.2) Par.?
tato bhīṣmaḥ śarān aṣṭau dhvaje pārthasya vīryavān / (6.1) Par.?
samaparyanmahāvegāñśvasamānān ivoragān // (6.2) Par.?
te dhvajaṃ pāṇḍuputrasya samāsādya patatriṇaḥ / (7.1) Par.?
jvalantaḥ kapim ājaghnur dhvajāgranilayāṃśca tān // (7.2) Par.?
tato bhallena mahatā pṛthudhāreṇa pāṇḍavaḥ / (8.1) Par.?
chatraṃ cicheda bhīṣmasya tūrṇaṃ tad apatad bhuvi // (8.2) Par.?
dhvajaṃ caivāsya kaunteyaḥ śarair abhyahanad dṛḍham / (9.1) Par.?
śīghrakṛd rathavāhāṃśca tathobhau pārṣṇisārathī // (9.2) Par.?
tayostad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam / (10.1) Par.?
bhīṣmasya saha pārthena balivāsavayor iva // (10.2) Par.?
bhallair bhallāḥ samāgamya bhīṣmapāṇḍavayor yudhi / (11.1) Par.?
antarikṣe vyarājanta khadyotāḥ prāvṛṣīva hi // (11.2) Par.?
agnicakram ivāviddhaṃ savyadakṣiṇam asyataḥ / (12.1) Par.?
gāṇḍīvam abhavad rājan pārthasya sṛjataḥ śarān // (12.2) Par.?
sa taiḥ saṃchādayāmāsa bhīṣmaṃ śaraśataiḥ śitaiḥ / (13.1) Par.?
parvataṃ vāridhārābhiśchādayann iva toyadaḥ // (13.2) Par.?
tāṃ sa velām ivoddhūtāṃ śaravṛṣṭiṃ samutthitām / (14.1) Par.?
vyadhamat sāyakair bhīṣmo 'rjunaṃ saṃnivārayat // (14.2) Par.?
tatastāni nikṛttāni śarajālāni bhāgaśaḥ / (15.1) Par.?
samare 'bhivyaśīryanta phalgunasya rathaṃ prati // (15.2) Par.?
tataḥ kanakapuṅkhānāṃ śaravṛṣṭiṃ samutthitām / (16.1) Par.?
pāṇḍavasya rathāt tūrṇaṃ śalabhānām ivāyatim / (16.2) Par.?
vyadhamat tāṃ punastasya bhīṣmaḥ śaraśataiḥ śitaiḥ // (16.3) Par.?
tataste kuravaḥ sarve sādhu sādhviti cābruvan / (17.1) Par.?
duṣkaraṃ kṛtavān bhīṣmo yad arjunam ayodhayat // (17.2) Par.?
balavāṃstaruṇo dakṣaḥ kṣiprakārī ca pāṇḍavaḥ / (18.1) Par.?
ko 'nyaḥ samarthaḥ pārthasya vegaṃ dhārayituṃ raṇe // (18.2) Par.?
ṛte śāṃtanavād bhīṣmāt kṛṣṇād vā devakīsutāt / (19.1) Par.?
ācāryapravarād vāpi bhāradvājānmahābalāt // (19.2) Par.?
astrair astrāṇi saṃvārya krīḍataḥ puruṣarṣabhau / (20.1) Par.?
cakṣūṃṣi sarvabhūtānāṃ mohayantau mahābalau // (20.2) Par.?
prājāpatyaṃ tathaivaindram āgneyaṃ ca sudāruṇam / (21.1) Par.?
kauberaṃ vāruṇaṃ caiva yāmyaṃ vāyavyam eva ca / (21.2) Par.?
prayuñjānau mahātmānau samare tau viceratuḥ // (21.3) Par.?
vismitānyatha bhūtāni tau dṛṣṭvā saṃyuge tadā / (22.1) Par.?
sādhu pārtha mahābāho sādhu bhīṣmeti cābruvan // (22.2) Par.?
nedaṃ yuktaṃ manuṣyeṣu yo 'yaṃ saṃdṛśyate mahān / (23.1) Par.?
mahāstrāṇāṃ saṃprayogaḥ samare bhīṣmapārthayoḥ // (23.2) Par.?
evaṃ sarvāstraviduṣor astrayuddham avartata / (24.1) Par.?
atha jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam / (24.2) Par.?
cakarta bhīṣmasya tadā jātarūpapariṣkṛtam // (24.3) Par.?
nimeṣāntaramātreṇa bhīṣmo 'nyat kārmukaṃ raṇe / (25.1) Par.?
samādāya mahābāhuḥ sajyaṃ cakre mahābalaḥ / (25.2) Par.?
śarāṃśca subahūn kruddho mumocāśu dhanaṃjaye // (25.3) Par.?
arjuno 'pi śarāṃścitrān bhīṣmāya niśitān bahūn / (26.1) Par.?
cikṣepa sumahātejāstathā bhīṣmaśca pāṇḍave // (26.2) Par.?
tayor divyāstraviduṣor asyator aniśaṃ śarān / (27.1) Par.?
na viśeṣastadā rājaṃllakṣyate sma mahātmanoḥ // (27.2) Par.?
athāvṛṇod daśa diśaḥ śarair atirathastadā / (28.1) Par.?
kirīṭamālī kaunteyaḥ śūraḥ śāṃtanavastathā // (28.2) Par.?
atīva pāṇḍavo bhīṣmaṃ bhīṣmaścātīva pāṇḍavam / (29.1) Par.?
babhūva tasmin saṃgrāme rājaṃlloke tad adbhutam // (29.2) Par.?
pāṇḍavena hatāḥ śūrā bhīṣmasya ratharakṣiṇaḥ / (30.1) Par.?
śerate sma tadā rājan kaunteyasyābhito ratham // (30.2) Par.?
tato gāṇḍīvanirmuktā niramitraṃ cikīrṣavaḥ / (31.1) Par.?
āgacchan puṅkhasaṃśliṣṭāḥ śvetavāhanapatriṇaḥ // (31.2) Par.?
niṣpatanto rathāt tasya dhautā hairaṇyavāsasaḥ / (32.1) Par.?
ākāśe samadṛśyanta haṃsānām iva paṅktayaḥ // (32.2) Par.?
tasya tad divyam astraṃ hi pragāḍhaṃ citram asyataḥ / (33.1) Par.?
prekṣante smāntarikṣasthāḥ sarve devāḥ savāsavāḥ // (33.2) Par.?
tad dṛṣṭvā paramaprīto gandharvaścitram adbhutam / (34.1) Par.?
śaśaṃsa devarājāya citrasenaḥ pratāpavān // (34.2) Par.?
paśyemān arinirdārān saṃsaktān iva gacchataḥ / (35.1) Par.?
citrarūpam idaṃ jiṣṇor divyam astram udīryataḥ // (35.2) Par.?
nedaṃ manuṣyāḥ śraddadhyur na hīdaṃ teṣu vidyate / (36.1) Par.?
paurāṇānāṃ mahāstrāṇāṃ vicitro 'yaṃ samāgamaḥ // (36.2) Par.?
madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare / (37.1) Par.?
na śaknuvanti sainyāni pāṇḍavaṃ prativīkṣitum // (37.2) Par.?
ubhau viśrutakarmāṇāvubhau yuddhaviśāradau / (38.1) Par.?
ubhau sadṛśakarmāṇāvubhau yudhi durāsadau // (38.2) Par.?
ityukto devarājastu pārthabhīṣmasamāgamam / (39.1) Par.?
pūjayāmāsa divyena puṣpavarṣeṇa bhārata // (39.2) Par.?
tato bhīṣmaḥ śāṃtanavo vāme pārśve samarpayat / (40.1) Par.?
asyataḥ pratisaṃdhāya vivṛtaṃ savyasācinaḥ // (40.2) Par.?
tataḥ prahasya bībhatsuḥ pṛthudhāreṇa kārmukam / (41.1) Par.?
nyakṛntad gārdhrapatreṇa bhīṣmasyāmitatejasaḥ // (41.2) Par.?
athainaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare / (42.1) Par.?
yatamānaṃ parākrāntaṃ kuntīputro dhanaṃjayaḥ // (42.2) Par.?
sa pīḍito mahābāhur gṛhītvā rathakūbaram / (43.1) Par.?
gāṅgeyo yudhi durdharṣastasthau dīrgham ivāturaḥ // (43.2) Par.?
taṃ visaṃjñam apovāha saṃyantā rathavājinām / (44.1) Par.?
upadeśam anusmṛtya rakṣamāṇo mahāratham // (44.2) Par.?
Duration=0.15508794784546 secs.