UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5668
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
bhīṣme tu saṃgrāmaśiro vihāya palāyamāne dhṛtarāṣṭraputraḥ / (1.2)
Par.?
ucchritya ketuṃ vinadanmahātmā svayaṃ vigṛhyārjunam āsasāda // (1.3)
Par.?
sa bhīmadhanvānam udagravīryaṃ dhanaṃjayaṃ śatrugaṇe carantam / (2.1)
Par.?
ākarṇapūrṇāyatacoditena bhallena vivyādha lalāṭamadhye // (2.2)
Par.?
sa tena bāṇena samarpitena jāmbūnadābhena susaṃśitena / (3.1)
Par.?
rarāja rājanmahanīyakarmā yathaikaparvā ruciraikaśṛṅgaḥ // (3.2)
Par.?
athāsya bāṇena vidāritasya prādurbabhūvāsṛg ajasram uṣṇam / (4.1)
Par.?
sā tasya jāmbūnadapuṣpacitrā māleva citrābhivirājate sma // (4.2)
Par.?
sa tena bāṇābhihatastarasvī duryodhanenoddhatamanyuvegaḥ / (5.1)
Par.?
śarān upādāya viṣāgnikalpān vivyādha rājānam adīnasattvaḥ // (5.2)
Par.?
duryodhanaścāpi tam ugratejāḥ pārthaśca duryodhanam ekavīraḥ / (6.1)
Par.?
anyonyam ājau puruṣapravīrau samaṃ samājaghnatur ājamīḍhau // (6.2)
Par.?
tataḥ prabhinnena mahāgajena mahīdharābhena punar vikarṇaḥ / (7.1)
Par.?
rathaiścaturbhir gajapādarakṣaiḥ kuntīsutaṃ jiṣṇum athābhyadhāvat // (7.2)
Par.?
tam āpatantaṃ tvaritaṃ gajendraṃ dhanaṃjayaḥ kumbhavibhāgamadhye / (8.1)
Par.?
ākarṇapūrṇena dṛḍhāyasena bāṇena vivyādha mahājavena // (8.2)
Par.?
pārthena sṛṣṭaḥ sa tu gārdhrapatra ā puṅkhadeśāt praviveśa nāgam / (9.1)
Par.?
vidārya śailapravaraprakāśaṃ yathāśaniḥ parvatam indrasṛṣṭaḥ // (9.2)
Par.?
śaraprataptaḥ sa tu nāgarājaḥ pravepitāṅgo vyathitāntarātmā / (10.1)
Par.?
saṃsīdamāno nipapāta mahyāṃ vajrāhataṃ śṛṅgam ivācalasya // (10.2)
Par.?
nipātite dantivare pṛthivyāṃ trāsād vikarṇaḥ sahasāvatīrya / (11.1)
Par.?
tūrṇaṃ padānyaṣṭaśatāni gatvā viviṃśateḥ syandanam āruroha // (11.2)
Par.?
nihatya nāgaṃ tu śareṇa tena vajropamenādrivarāmbudābham / (12.1)
Par.?
tathāvidhenaiva śareṇa pārtho duryodhanaṃ vakṣasi nirbibheda // (12.2)
Par.?
tato gaje rājani caiva bhinne bhagne vikarṇe ca sapādarakṣe / (13.1)
Par.?
gāṇḍīvamuktair viśikhaiḥ praṇunnās te yodhamukhyāḥ sahasāpajagmuḥ // (13.2)
Par.?
dṛṣṭvaiva bāṇena hataṃ tu nāgaṃ yodhāṃśca sarvān dravato niśamya / (14.1)
Par.?
rathaṃ samāvṛtya kurupravīro raṇāt pradudrāva yato na pārthaḥ // (14.2) Par.?
taṃ bhīmarūpaṃ tvaritaṃ dravantaṃ duryodhanaṃ śatrusaho niṣaṅgī / (15.1)
Par.?
prākṣveḍayad yoddhumanāḥ kirīṭī bāṇena viddhaṃ rudhiraṃ vamantam // (15.2)
Par.?
arjuna uvāca / (16.1)
Par.?
vihāya kīrtiṃ vipulaṃ yaśaśca yuddhāt parāvṛtya palāyase kim / (16.2)
Par.?
na te 'dya tūryāṇi samāhatāni yathāvad udyānti gatasya yuddhe // (16.3)
Par.?
yudhiṣṭhirasyāsmi nideśakārī pārthastṛtīyo yudhi ca sthiro 'smi / (17.1)
Par.?
tadartham āvṛtya mukhaṃ prayaccha narendravṛttaṃ smara dhārtarāṣṭra // (17.2)
Par.?
moghaṃ tavedaṃ bhuvi nāmadheyaṃ duryodhanetīha kṛtaṃ purastāt / (18.1)
Par.?
na hīha duryodhanatā tavāsti palāyamānasya raṇaṃ vihāya // (18.2)
Par.?
na te purastād atha pṛṣṭhato vā paśyāmi duryodhana rakṣitāram / (19.1)
Par.?
paraihi yuddhena kurupravīra prāṇān priyān pāṇḍavato 'dya rakṣa // (19.2)
Par.?
Duration=0.066828966140747 secs.