Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 278
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
caturdhā karavīro 'tha dhattūratritayaṃ tathā / (1.1) Par.?
kovidāro 'bdhir arkaḥ syān nameruḥ kiṃśukas tathā // (1.2) Par.?
punnāgas tilako 'gastyaḥ pāṭalyau ca dvidhā smṛte / (2.1) Par.?
aśokaś campako dhanvī ketakī dvividhā tathā // (2.2) Par.?
sindūrī ca tathā jātī mudgaraḥ śatapattrikā / (3.1) Par.?
mallikā ca caturdhā syād vāsantī navamallikā // (3.2) Par.?
atimukto dvidhā yūthī kubjako mucakundakaḥ / (4.1) Par.?
karuṇī mādhavī cātha gaṇikārī ca kundakaḥ // (4.2) Par.?
bakakevikabandhūkās trisandhiś ca japā tathā / (5.1) Par.?
proktā bhramaramārī ca taruṇy amlānakas tathā // (5.2) Par.?
kiṅkirāto 'tha bālākhyo jhiṇṭikā coṣṭrakāṇḍikā / (6.1) Par.?
tagaraṃ damanadvandvaṃ tulasī maruvo dvidhā // (6.2) Par.?
arjakaś ca caturgaṅgā pattrī pācī ca bālakaḥ / (7.1) Par.?
barbaro mañcikāpattraḥ proktā cārāmaśītalā // (7.2) Par.?
atha kamalapuṇḍarīkāhvayakokanadāni padminī caiva / (8.1) Par.?
padmākṣaṃ ca mṛṇālaṃ tatkandaḥ kesaraś ca tathā // (8.2) Par.?
utpalakumudakuvalayam utpalinī cāṅkavasumityā / (9.1) Par.?
uttaṃsanāmni varge dravyāṇy atropadiśyante // (9.2) Par.?
karavīra
karavīro mahāvīro hayamāro 'śvamārakaḥ / (10.1) Par.?
hayaghnaḥ pratihāsaś ca śatakundo 'śvarodhakaḥ // (10.2) Par.?
hayārir vīrakaḥ kundaḥ śakundaḥ śvetapuṣpakaḥ / (11.1) Par.?
aśvāntakas tathāśvaghno nakharāhvo 'śvanāśakaḥ // (11.2) Par.?
sthalādikumudaḥ prokto divyapuṣpo harapriyaḥ / (12.1) Par.?
gaurīpuṣpaḥ siddhapuṣpo dvikarāhvaḥ prakīrtitaḥ // (12.2) Par.?
karavīraḥ kaṭus tīkṣṇaḥ kuṣṭhakaṇḍūtināśanaḥ / (13.1) Par.?
vraṇārtiviṣavisphoṭaśamano 'śvamatipradaḥ // (13.2) Par.?
raktakaravīra
raktakaravīrako 'nyo raktaprasavo gaṇeśakusumaś ca / (14.1) Par.?
caṇḍīkusumaḥ krūro bhūtadrāvī ravipriyo munibhiḥ // (14.2) Par.?
raktas tu karavīraḥ syāt kaṭustīkṣṇo viśodhakaḥ / (15.1) Par.?
tvagdoṣavraṇakaṇḍūtikuṣṭhahārī viṣāpahaḥ // (15.2) Par.?
pītakaravīra
pītakaravīrako 'nyaḥ pītaprasavaḥ sugandhikusumaś ca / (16.1) Par.?
kṛṣṇakaravīra
kṛṣṇas tu kṛṣṇakusumaś caturvidho 'yaṃ guṇe tulyaḥ // (16.2) Par.?
dhattūra
dhattūraḥ kitavo dhūrta unmattaḥ kanakāhvayaḥ / (17.1) Par.?
śaṭho mātulakaḥ śyāmo madanaḥ śivaśekharaḥ // (17.2) Par.?
kharjūghnaḥ kāhalāpuṣpaḥ khalaḥ kaṇṭaphalas tathā / (18.1) Par.?
mohanaḥ kalabhonmattaḥ śaivaḥ saptadaśāhvayaḥ // (18.2) Par.?
dhattūraḥ kaṭur uṣṇaś ca kāntikārī vraṇārtinut / (19.1) Par.?
tvagdoṣakharjūkaṇḍūtijvarahārī bhramapradaḥ // (19.2) Par.?
kṛṣṇadhattūra
kṛṣṇadhattūrakaḥ siddhaḥ kanakaḥ sacivaḥ śivaḥ / (20.1) Par.?
kṛṣṇapuṣpo viṣārātiḥ krūradhūrtaś ca kīrtitaḥ // (20.2) Par.?
rājadhattūraka
rājadhattūrakaś cānyo rājadhūrto mahāśaṭhaḥ / (21.1) Par.?
nistraiṇipuṣpako bhrānto rājasvarṇaḥ ṣaḍāhvayaḥ // (21.2) Par.?
sitanīlakṛṣṇalohitapītaprasavāś ca santi dhattūrāḥ / (22.1) Par.?
sāmānyaguṇopetās teṣu guṇāḍhyas tu kṛṣṇakusumaḥ syāt // (22.2) Par.?
kovidāra
kovidāraḥ kāñcanāraḥ kuddālaḥ kanakārakaḥ / (23.1) Par.?
kāntapuṣpaś ca karakaḥ kāntāro yamalacchadaḥ // (23.2) Par.?
pītapuṣpaḥ suvarṇāro girijaḥ kāñcanārakaḥ / (24.1) Par.?
yugmapatro mahāpuṣpaḥ syāc caturdaśadhābhidhaḥ // (24.2) Par.?
kovidāraḥ kaṣāyaḥ syāt saṃgrāhī vraṇaropaṇaḥ / (25.1) Par.?
dīpanaḥ kaphavātaghno mūtrakṛcchranibarhaṇaḥ // (25.2) Par.?
arka
arkaḥ kṣīradalaḥ pucchī pratāpaḥ kṣīrakāṇḍakaḥ / (26.1) Par.?
vikṣīro bhāskaraḥ kṣīrī kharjūghnaḥ śivapuṣpakaḥ // (26.2) Par.?
bhañjanaḥ kṣīraparṇī syāt savitā ca vikīraṇaḥ / (27.1) Par.?
sūryāhvaś ca sadāpuṣpo ravir āsphoṭakas tathā / (27.2) Par.?
tūlaphalaḥ śukaphalo viṃśatiś ca samāhvayaḥ // (27.3) Par.?
arkas tu kaṭur uṣṇaś ca vātajid dīpanīyakaḥ / (28.1) Par.?
śophavraṇaharaḥ kaṇḍūkuṣṭhakrimivināśanaḥ // (28.2) Par.?
śuklārka
śuklārkas tapanaḥ śvetaḥ pratāpaś ca sitārkakaḥ / (29.1) Par.?
supuṣpaḥ śaṅkarādiḥ syād atyarko vṛttamallikā // (29.2) Par.?
śvetārkaḥ kaṭutiktoṣṇo malaśodhanakārakaḥ / (30.1) Par.?
mūtrakṛcchrāsraśophārtivraṇadoṣavināśanaḥ // (30.2) Par.?
rājārka
rājārko vasuko 'larko mandāro gaṇarūpakaḥ / (31.1) Par.?
kāṣṭhīlaś ca sadāpuṣpo jñeyo 'tra saptasaṃmitaḥ // (31.2) Par.?
rājārkaḥ kaṭutiktoṣṇaḥ kaphamedoviṣāpahaḥ / (32.1) Par.?
vātakuṣṭhavraṇān hanti śophakaṇḍūvisarpanut // (32.2) Par.?
śvetamandāraka
śvetamandārakas tv anyaḥ pṛthvī kuravakaḥ smṛtaḥ / (33.1) Par.?
dīrghapuṣpaḥ sitālarko dīrghātyarkaḥ rasāhvayaḥ // (33.2) Par.?
śvetamandārako 'tyuṣṇas tikto malaviśodhanaḥ / (34.1) Par.?
mūtrakṛcchravraṇān hanti krimīn atyantadāruṇān // (34.2) Par.?
nameru
nameruḥ surapuṃnāgaḥ sureṣṭaḥ suraparṇikā / (35.1) Par.?
suratuṅgaś ca pañcāhvaḥ punnāgaguṇasaṃyutaḥ // (35.2) Par.?
palāśa
palāśaḥ kiṃśukaḥ parṇo vātapotho 'tha yājñikaḥ / (36.1) Par.?
triparṇo vakrapuṣpaś ca pūtadrur brahmavṛkṣakaḥ / (36.2) Par.?
brahmopanetā kāṣṭhadruḥ paryāyaikādaśa smṛtāḥ // (36.3) Par.?
palāśas tu kaṣāyoṣṇaḥ krimidoṣavināśanaḥ / (37.1) Par.?
tadbījaṃ pāmakaṇḍūtidadrutvagdoṣanāśakṛt // (37.2) Par.?
tasya puṣpaṃ ca soṣṇaṃ ca kaṇḍūkuṣṭhārttināśanam / (38.1) Par.?
raktaḥ pītaḥ sito nīlaḥ kusumais tu vibhajyate // (38.2) Par.?
kiṃśukair guṇasāmye 'pi sito vijñānadaḥ smṛtaḥ // (39.1) Par.?
punnāga
punnāgaḥ puruṣas tuṅgaḥ puṃnāmā pāṭalaḥ pumān / (40.1) Par.?
raktapuṣpo raktareṇur aruṇo 'yaṃ navāhvayaḥ // (40.2) Par.?
punnāgo madhuraḥ śītaḥ sugandhiḥ pittanāśakṛt / (41.1) Par.?
bhūtavidrāvaṇaś caiva devatānāṃ prasādanaḥ // (41.2) Par.?
tilaka
tilako viśeṣakaḥ syān mukhamaṇḍanakaś ca puṇḍrakaḥ puṇḍraḥ / (42.1) Par.?
sthirapuṣpaḥ chinnaruho dagdharuho recakaś ca mṛtajīvī // (42.2) Par.?
taruṇīkaṭākṣakāmo vāsantaḥ sundaro 'bhīṣṭaḥ / (43.1) Par.?
bhālavibhūṣaṇasaṃjño vijñeyaḥ pañcadaśanāmā // (43.2) Par.?
tilako madhuraḥ snigdho vātapittakaphāpahaḥ / (44.1) Par.?
balapuṣṭikaro hṛdyo laghur medovivardhanaḥ // (44.2) Par.?
tilakatvak kaṣāyoṣṇā puṃstvaghnī dantadoṣanut / (45.1) Par.?
krimiśophavraṇān hanti raktadoṣavināśanī // (45.2) Par.?
agastya
agastyaḥ śīghrapuṣpaḥ syāt agastis tu munidrumaḥ / (46.1) Par.?
vraṇārir dīrghaphalako vakrapuṣpaḥ surapriyaḥ // (46.2) Par.?
sitapītanīlalohitakusumaviśeṣāc caturvidho 'gastiḥ / (47.1) Par.?
madhuraśiśirastridoṣaśramakāsavināśanaś ca bhūtaghnaḥ // (47.2) Par.?
agastyaṃ śiśiraṃ gaulyaṃ tridoṣaghnaṃ śramāpaham / (48.1) Par.?
balāsakāsavaivarṇyabhūtaghnaṃ ca balāpaham // (48.2) Par.?
pāṭalī
pāṭalī tāmrapuṣpī ca kumbhikā raktapuṣpikā / (49.1) Par.?
vasantadūtī cāmoghā sthālī ca viṭavallabhā / (49.2) Par.?
sthiragandhāmbuvāsī ca kālavṛntīndubhūhvayā // (49.3) Par.?
pāṭalī tu rase tiktā kaṭūṣṇā kaphavātajit / (50.1) Par.?
śophādhmānavamiśvāsaśamanī sannipātanut // (50.2) Par.?
sitapāṭalī
sitapāṭalikā cānyā sitakumbhī phaleruhā / (51.1) Par.?
sitā moghā kuberākṣī sitāhvā kāṣṭhapāṭalā / (51.2) Par.?
pāṭalī dhavalā proktā jñeyā vasumitāhvayā // (51.3) Par.?
sitapāṭalikā tiktā gurūṣṇā vātadoṣajit / (52.1) Par.?
vamihikkākaphaghnī ca śramaśoṣāpahārikā // (52.2) Par.?
aśoka
aśokaḥ śokanāśaḥ syād viśoko vañjuladrumaḥ / (53.1) Par.?
madhupuṣpo 'paśokaś ca kaṅkeliḥ kelikas tathā // (53.2) Par.?
raktapallavakaś citro vicitraḥ karṇapūrakaḥ / (54.1) Par.?
subhagaḥ smarādhivāso doṣahārī prapallavaḥ // (54.2) Par.?
rāgī tarur hemapuṣpo rāmāvāmaṅghrighātakaḥ / (55.1) Par.?
piṇḍīpuṣpo naṭaś caiva pallavadrur dviviṃśatiḥ // (55.2) Par.?
aśokaḥ śiśiro hṛdyaḥ pittadāhaśramāpahaḥ / (56.1) Par.?
gulmaśūlodarādhmānanāśanaḥ krimikārakaḥ // (56.2) Par.?
campaka
campakaḥ svarṇapuṣpaś ca cāmpeyaḥ śītalacchadaḥ / (57.1) Par.?
subhago bhṛṅgamohī ca śītalo bhramarātithiḥ // (57.2) Par.?
surabhir dīpapuṣpaś ca sthiragandho 'tigandhakaḥ / (58.1) Par.?
sthirapuṣpo hemapuṣpaḥ pītapuṣpas tathāparaḥ / (58.2) Par.?
hemāhvaḥ sukumāras tu vanadīpo 'ṣṭabhūhvayaḥ // (58.3) Par.?
campaka::bud
tatkalikā gandhaphalī bahugandhā gandhamodinī tredhā // (59.1) Par.?
campakaḥ kaṭukas tiktaḥ śiśiro dāhanāśanaḥ / (60.1) Par.?
kuṣṭhakaṇḍūvraṇaharo guṇāḍhyo rājacampakaḥ // (60.2) Par.?
kṣudracampaka
kṣudrādicampakas tv anyaḥ sa jñeyo nāgacampakaḥ / (61.1) Par.?
phaṇicampakanāgāhvaś campako vanajaḥ śarāḥ // (61.2) Par.?
vanacampakaḥ kaṭūṣṇo vātakaphadhvaṃsano varṇyaḥ / (62.1) Par.?
cakṣuṣyo vraṇaropī vahnistambhaṃ karoti yogaguṇāt // (62.2) Par.?
bakula
bakulas tu sīdhugandhaḥ strīmukhamadhudohalaś ca madhupuṣpaḥ / (63.1) Par.?
surabhir bhramarānandaḥ sthirakusumaḥ kesaraś ca śāradikaḥ // (63.2) Par.?
karakaḥ sīdhusaṃjñas tu viśārado gūḍhapuṣpako dhanvī / (64.1) Par.?
madano madyāmodaś cirapuṣpaś ceti saptadaśasaṃjñaḥ // (64.2) Par.?
bakulaḥ śītalo hṛdyo viṣadoṣavināśanaḥ / (65.1) Par.?
madhuraś ca kaṣāyaś ca madāḍhyo haryadāyakaḥ // (65.2) Par.?
bakula::flower
bakulakusumaṃ ca rucyaṃ kṣīrāḍhyaṃ surabhi śītalaṃ madhuram / (66.1) Par.?
snigdhakaṣāyaṃ kathitaṃ malasaṃgrahakārakaṃ caiva // (66.2) Par.?
ketakī
ketakī tīkṣṇapuṣpā ca viphalā dhūlipuṣpikā / (67.1) Par.?
medhyā kaṇṭadalā caiva śivadviṣṭā nṛpapriyā // (67.2) Par.?
krakacā dīrghapatrā ca sthiragandhā tu pāṃśulā / (68.1) Par.?
gandhapuṣpendukalikā dalapuṣpā tripañcadhā // (68.2) Par.?
svarṇaketakī
svarṇādiketakī tv anyā jñeyā sā hemaketakī / (69.1) Par.?
kanakaprasavā puṣpī haimī chinnaruhā tathā / (69.2) Par.?
viṣṭaruhā svarṇapuṣpī kāmakhaḍgadalā ca sā // (69.3) Par.?
ketakī::flower
ketakīkusumaṃ varṇyaṃ keśadaurgandhyanāśanam / (70.1) Par.?
hemābhaṃ madanonmādavardhanaṃ saukhyakāri ca // (70.2) Par.?
ketakī::juice
tasyāḥ stano 'tiśiśiraḥ kaṭuḥ pittakaphāpahaḥ / (71.1) Par.?
rasāyanakaro balyo dehadārḍhyakaraḥ paraḥ // (71.2) Par.?
sindūrī
sindūrī vīrapuṣpaś ca tṛṇapuṣpī karacchadaḥ / (72.1) Par.?
sindūrapuṣpī śoṇādipuṣpī ṣaḍāhvayaḥ smṛtaḥ // (72.2) Par.?
sindūrī kaṭukā tiktā kaṣāyā śleṣmavātajit / (73.1) Par.?
śiraārtiśamanī bhūtanāśā caṇḍīpriyā bhavet // (73.2) Par.?
jātī
jātī surabhigandhā syāt sumanā tu surapriyā / (74.1) Par.?
cetakī sukumārā tu saṃdhyāpuṣpī manoharā // (74.2) Par.?
rājaputrī manojñā ca mālatī tailabhāvinī / (75.1) Par.?
janeṣṭā hṛdyagandhā ca nāmāny asyāś caturdaśa / (75.2) Par.?
mālatī śītatiktā syāt kaphaghnī mukhapākanut / (75.3) Par.?
kuḍmalaṃ netrarogaghnaṃ vraṇavisphoṭakuṣṭhanut // (75.4) Par.?
mudgara
mudgaro gandhasāras tu saptapattraś ca kardamī / (76.1) Par.?
vṛttapuṣpo 'tigandhaś ca gandharājo viṭapriyaḥ / (76.2) Par.?
geyapriyo janeṣṭaś ca mṛgeṣṭo rudrasaṃmitaḥ // (76.3) Par.?
mudgaro madhuraḥ śītaḥ surabhiḥ saukhyadāyakaḥ / (77.1) Par.?
manojño madhupānandakārī pittaprakopahṛt // (77.2) Par.?
śatapattrī
śatapattrī tu sumanā suśītā śivavallabhā / (78.1) Par.?
saumyagandhā śatadalā suvṛttā śatapattrikā // (78.2) Par.?
śatapattrī himā tiktā kaṣāyā kuṣṭhanāśanī / (79.1) Par.?
mukhasphoṭaharā rucyā surabhiḥ pittadāhanut // (79.2) Par.?
mallikā
mallikā bhadravallī tu gaurī ca vanacandrikā / (80.1) Par.?
śītabhīruḥ priyā saumyā nārīṣṭā girijā sitā / (80.2) Par.?
mallī ca damayantī ca candrikā modinī manuḥ // (80.3) Par.?
mallikā kaṭutiktā syāc cakṣuṣyā mukhapākanut / (81.1) Par.?
kuṣṭhavisphoṭakaṇḍūtiviṣavraṇaharā parā // (81.2) Par.?
mallikā::vallikā
vallikā modinī cānyā vaṭapattrā kumārikā / (82.1) Par.?
sugandhāḍhyā vṛttapuṣpā muktābhā vṛttamallikā // (82.2) Par.?
netrarogāpahantrī syāt kaṭūṣṇā vṛttamallikā / (83.1) Par.?
vraṇaghnī gandhabahalā dārayaty āsyajān gadān // (83.2) Par.?
vārṣikā
vārṣikā tripuṭā tryasrā surūpā sulabhā priyā / (84.1) Par.?
śrīvallī ṣaṭpadānandā muktabandhā navābhidhā // (84.2) Par.?
vārṣikā śiśirā hṛdyā sugandhiḥ pittanāśanī / (85.1) Par.?
kaphavātaviṣasphoṭakrimidoṣāmanāśanī // (85.2) Par.?
vārṣikā::mṛgamadavāsā
sā dīrghavarttulapuṣpaviśeṣād anekanirdeśā / (86.1) Par.?
mṛgamadavāsā tv anyā kastūrīmallikā jñeyā // (86.2) Par.?
prātarvikasvaraikā sāyodbhidurāpi mallikā kāpi / (87.1) Par.?
vanamallikā nu sā syād āsphotā kiṃtu samaguṇopetā // (87.2) Par.?
vāsantī
vāsantī prahasantī vasantajā mādhavī mahājātiḥ / (88.1) Par.?
śītasahā madhubahalā vasantadūtī ca vasunāmnī // (88.2) Par.?
vāsantī śiśirā hṛdyā surabhiḥ śramahāriṇī / (89.1) Par.?
dhammillāmodinī mandamadanonmādadāyinī // (89.2) Par.?
navamallikā
navamallikātimodā graiṣmī grīṣmodbhavā ca sā / (90.1) Par.?
saptalā sukumārā ca surabhī sūcimallikā / (90.2) Par.?
sugandhā śikhariṇī syān nevālī cendubhūhvayā // (90.3) Par.?
navamallikātiśaityā surabhiḥ sarvarogahṛt // (91.1) Par.?
atimuktaka
saivātimuktakākhyā puṇḍrakanāmnī ca kācid uktānyā / (92.1) Par.?
madanī bhramarānandā kāmakāntā ca pañcākhyā // (92.2) Par.?
atimuktaḥ kaṣāyaḥ syāc chiśiraḥ śramanāśanaḥ / (93.1) Par.?
pittadāhajvaronmādahikkāchardinivāraṇaḥ // (93.2) Par.?
yūthikā
yūthikā gaṇikāmbaṣṭhā māgadhī bālapuṣpikā / (94.1) Par.?
modanī bahugandhā ca bhṛṅgānandā gajāhvayā // (94.2) Par.?
suvarṇayūthī
anyā yūthī suvarṇāhvā sugandhā hemayūthikā / (95.1) Par.?
yuvatīṣṭā vyaktagandhā śikhaṇḍī nāgapuṣpikā // (95.2) Par.?
hariṇī pītayūthī ca potikā kanakaprabhā / (96.1) Par.?
manoharā ca gandhāḍhyā proktā trayodaśāhvayā // (96.2) Par.?
yūthikāyugalaṃ svādu śiśiraṃ śarkarārtinut / (97.1) Par.?
pittadāhatṛṣāhāri nānātvagdoṣanāśanam // (97.2) Par.?
sitapītanīlamecakanāmnyaḥ kusumena yūthikāḥ kathitāḥ / (98.1) Par.?
tiktahimapittakaphāmayajvaraghnyo vraṇādidoṣaharāḥ // (98.2) Par.?
sarvāsāṃ yūthikānāṃ tu rasavīryādisāmyatā / (99.1) Par.?
surūpaṃ tu sugandhāḍhyaṃ svarṇayūthyā viśeṣataḥ // (99.2) Par.?
kubjaka
kubjako bhadrataruṇo vṛttapuṣpo 'tikesaraḥ / (100.1) Par.?
mahāsahaḥ kaṇṭakāḍhyaḥ kharvo 'likulasaṅkulaḥ // (100.2) Par.?
kubjakaḥ surabhiḥ śīto raktapittakaphāpahaḥ / (101.1) Par.?
puṣpaṃ tu śītalaṃ varṇyaṃ dāhaghnaṃ vātapittajit // (101.2) Par.?
mucakunda
mucakundo bahupattraḥ sudalo harivallabhaḥ supuṣpaś ca / (102.1) Par.?
arghyārho lakṣmaṇako raktaprasavaś ca vasunāmā // (102.2) Par.?
mucakundaḥ kaṭutiktaḥ kaphakāsavināśanaś ca kaṇṭhadoṣaharaḥ / (103.1) Par.?
tvagdoṣaśophaśamano vraṇapāmāvināśanaś caiva // (103.2) Par.?
karuṇī
karuṇī grīṣmapuṣpī syād raktapuṣpī ca vāruṇī / (104.1) Par.?
rājapriyā rājapuṣpī sūkṣmā ca brahmacāriṇī // (104.2) Par.?
karuṇī kaṭutiktoṣṇā kaphamārutanāśinī / (105.1) Par.?
ādhmānaviṣavicchardijatrūrdhvaśvāsahāriṇī // (105.2) Par.?
mādhavī
mādhavī candravallī ca sugandhā bhramarotsavā / (106.1) Par.?
bhṛṅgapriyā bhadralatā bhūmimaṇḍapabhūṣaṇī // (106.2) Par.?
mādhavī kaṭukā tiktā kaṣāyā madagandhikā / (107.1) Par.?
pittakāsavraṇān hanti dāhaśoṣavināśinī // (107.2) Par.?
gaṇikārī
gaṇikārī kāñcanikā kāñcanapuṣpī vasantadūtī ca / (108.1) Par.?
gandhakusumātimodā vāsantī madamādinī caiva // (108.2) Par.?
gaṇikārī surabhitarā tridoṣaśamanī ca dāhaśoṣaharā / (109.1) Par.?
kāmakrīḍāḍambaraśambaraharacāpalaprasarā // (109.2) Par.?
kunda
kundas tu makarandaś ca mahāmodo manoharaḥ / (110.1) Par.?
muktāpuṣpaḥ sadāpuṣpas tārapuṣpo 'ṭṭahāsakaḥ // (110.2) Par.?
damano vanahāsaś ca manojño rudrasammitaḥ // (111.1) Par.?
kundo 'timadhuraḥ śītaḥ kaṣāyaḥ kaiśyabhāvanaḥ / (112.1) Par.?
kaphapittaharaś caiva saro dīpanapācanaḥ // (112.2) Par.?
baka
bakaḥ pāśupataḥ śaivaḥ śivapiṇḍaś ca suvrataḥ / (113.1) Par.?
vasukaś ca śivāṅkaś ca śiveṣṭaḥ kramapūrakaḥ / (113.2) Par.?
śivamallī śivāhlādaḥ śāmbhavo ravisaṃmitaḥ // (113.3) Par.?
bako 'tiśiśiras tikto madhuro madhugandhakaḥ / (114.1) Par.?
pittadāhakaphaśvāsaśramahārī ca dīpanaḥ // (114.2) Par.?
kevikā
kevikā kavikā kevā bhṛṅgārir nṛpavallabhā / (115.1) Par.?
bhṛṅgamārī mahāgandhā rājakanyālimohinī // (115.2) Par.?
kevikā madhurā śītā dāhapittaśramāpahā / (116.1) Par.?
vātaśleṣmarujāṃ hantrī pittacchardivināśinī // (116.2) Par.?
bandhūka
bandhūko bandhujīvaḥ syād oṣṭhapuṣpo 'rkavallabhaḥ / (117.1) Par.?
madhyaṃdino raktapuṣpo rāgapuṣpo haripriyaḥ // (117.2) Par.?
asitasitapītalohitapuṣpaviśeṣāccaturvidho bandhūkaḥ / (118.1) Par.?
bandhūka:: medic. properties
jvarahārī vividhagrahapiśācaśamanaḥ prasādanaḥ savituḥ syāt // (118.2) Par.?
trisaṃdhi:: synonyms
trisaṃdhiḥ sāṃdhyakusumā sandhivallī sadāphalā / (119.1) Par.?
trisandhyakusumā kāntā sukumārā ca saṃdhijā // (119.2) Par.?
trisaṃdhi:: medic. properties
trisandhis trividhā jñeyā raktā cānyā sitāsitā / (120.1) Par.?
kaphakāsaharā rucyā tvagdoṣaśamanī parā // (120.2) Par.?
japā
japākhyā oḍrakākhyā ca raktapuṣpī javā ca sā / (121.1) Par.?
arkapriyā raktapuṣpī prātikā harivallabhā // (121.2) Par.?
japā tu kaṭur uṣṇā syād indraluptakanāśakṛt / (122.1) Par.?
vicchardijantujananī sūryārādhanasādhanī // (122.2) Par.?
bhramarāri
bhramarārir bhṛṅgamārī bhṛṅgārir māṃsapuṣpikā / (123.1) Par.?
kuṣṭhārir bhramarī caiva jñeyā yaṣṭilatā muniḥ // (123.2) Par.?
tiktā bhramaramārī syād vātaśleṣmajvarāpahā / (124.1) Par.?
śophakaṇḍūtikuṣṭhaghnī vraṇadoṣāsthidoṣanut // (124.2) Par.?
taruṇī
taruṇī sahā kumārī gandhāḍhyā cārukesarā bhṛṅgeṣṭā / (125.1) Par.?
rāmataruṇī tu sudalā bahupattrā bhṛṅgavallabhā ca daśāhvā // (125.2) Par.?
taruṇī śiśirā snigdhā pittadāhajvarāpahā / (126.1) Par.?
madhurā mukhapākaghnī tṛṣṇāvicchardivāriṇī // (126.2) Par.?
taruṇī::rājataruṇī
mahatī tu rājataruṇī mahāsahā varṇyapuṣpako 'mlānaḥ / (127.1) Par.?
amilātakaḥ supuṣpaḥ suvarṇapuṣpaś ca saptāhvaḥ // (127.2) Par.?
vijñeyā rājataruṇī kaṣāyā kaphakāriṇī / (128.1) Par.?
cakṣuṣyā harṣadā hṛdyā surabhiḥ suravallabhā // (128.2) Par.?
raktāmlāna
atha raktāmlānaḥ syād raktasahākhyaḥ sa cāparimlānaḥ / (129.1) Par.?
raktāmalāntako 'pi ca raktaprasavaś ca kuravakaś caiva // (129.2) Par.?
rāmāliṅganakāmo rāgaprasavo madhūtsavaḥ prasavaḥ / (130.1) Par.?
subhago bhramarānandaḥ syād ity ayaṃ pakṣacandramitaḥ // (130.2) Par.?
uṣṇaḥ kaṭuḥ kuravako vātāmayaśophanāśano jvaranut / (131.1) Par.?
ādhmānaśūlakāsaśvāsārtipraśamano varṇyaḥ // (131.2) Par.?
pītāmlāna
pītaḥ sa kiṅkirātaḥ pītāmlānaḥ kuraṇṭakaḥ kanakaḥ / (132.1) Par.?
pītakuravaḥ supītaḥ sa pītakusumaś ca saptasaṃjñakaḥ syāt // (132.2) Par.?
kiṅkirātaḥ kaṣāyoṣṇas tiktaś ca kaphavātajit / (133.1) Par.?
dīpanaḥ śophakaṇḍūtiraktatvagdoṣanāśanaḥ // (133.2) Par.?
nīlāmlāna
nīlapuṣpā tu sā dāsī nīlāmlānas tu chādanaḥ / (134.1) Par.?
bālā cārtagalā caiva nīlapuṣpā ca ṣaḍvidhā // (134.2) Par.?
ārtagalā kaṭus tiktā kaphamārutaśūlanut / (135.1) Par.?
kaṇḍūkuṣṭhavraṇān hanti śophatvagdoṣanāśanī // (135.2) Par.?
kaṇṭakaraṇṭa
kaṇṭakaraṇṭo jhiṇṭī sā vanyasahacarī tu sā pītā / (136.1) Par.?
śoṇī kuravakanāmnī kaṇṭakinī śoṇajhiṇṭikā caiva // (136.2) Par.?
jhiṇṭī.:nīlajhiṇṭī
sānyā tu nīlajhiṇṭī nīlakuraṇṭaś ca nīlakusumā ca / (137.1) Par.?
bāṇo bāṇā dāsī kaṇṭārtagalā ca saptasaṃjñā syāt // (137.2) Par.?
jhiṇṭikāḥ kaṭukās tiktā dantāmayaśāntidāś ca śūlaghnāḥ / (138.1) Par.?
vātakaphaśophakāsatvagdoṣavināśakāriṇyaḥ // (138.2) Par.?
uṣṭrakāṇḍī
uṣṭrakāṇḍī raktapuṣpī jñeyā karabhakāṇḍikā / (139.1) Par.?
raktā lohitapuṣpī ca varṇapuṣpī ṣaḍāhvayā // (139.2) Par.?
uṣṭrakāṇḍī tu tiktoṣṇā rucyā hṛdrogahāriṇī / (140.1) Par.?
tadbījaṃ madhuraṃ śītaṃ vṛṣyaṃ saṃtarpaṇaṃ smṛtam // (140.2) Par.?
tagara
tagaraṃ kuṭilaṃ vakraṃ vinamraṃ kuñcitaṃ natam / (141.1) Par.?
śaṭhaṃ ca nahuṣākhyaṃ ca dadruhastaṃ ca barhaṇam // (141.2) Par.?
piṇḍītagarakaṃ caiva pārthivaṃ rājaharṣaṇam / (142.1) Par.?
kālānusārakaṃ kṣatraṃ dīnaṃ jihmaṃ munīndudhā // (142.2) Par.?
tagaraṃ śītalaṃ tiktaṃ dṛṣṭidoṣavināśanam / (143.1) Par.?
viṣārtiśamanaṃ pathyaṃ bhūtonmādabhayāpaham // (143.2) Par.?
damanaka
atha damanakas tu damano dānto gandhotkaṭo munir jaṭilaḥ / (144.1) Par.?
daṇḍī ca pāṇḍurāgo brahmajaṭā puṇḍarīkaś ca // (144.2) Par.?
tāpasapattraḥ pattrī pavitrako devaśekharaś caiva / (145.1) Par.?
kulapattraś ca vinītas tapasvipattraś ca saptadhātrīkaḥ // (145.2) Par.?
damanaḥ śītalatiktaḥ kaṣāyakaṭukaś ca kuṣṭhadoṣaharaḥ / (146.1) Par.?
dvandvatridoṣaśamano viṣavisphoṭavikāraharaṇaḥ syāt // (146.2) Par.?
damanaka::vanyadamana
anyaś ca vanyadamano vanādināmā ca damanaparyāyaḥ / (147.1) Par.?
vīryastambhanakārī baladāyī cāmadoṣahārī ca // (147.2) Par.?
tulasī
tulasī subhagā tīvrā pāvanī viṣṇuvallabhā / (148.1) Par.?
surejyā surasā jñeyā kāyasthā suradundubhī // (148.2) Par.?
surabhir bahupattrī ca mañjarī sā haripriyā / (149.1) Par.?
apetarākṣasī śyāmā gaurī tridaśamañjarī / (149.2) Par.?
bhūtaghnī pūtapattrī ca jñeyā caikonaviṃśatiḥ // (149.3) Par.?
tulasī kaṭutiktoṣṇā surabhiḥ śleṣmavātajit / (150.1) Par.?
jantubhūtakrimiharā rucikṛd vātaśāntikṛt // (150.2) Par.?
kṛṣṇatulasī
kṛṣṇā tu kṛṣṇatulasī śvetā lakṣmīḥ sitāhvayā / (151.1) Par.?
kāsavātakrimivamibhūtāpahāriṇī pūtā // (151.2) Par.?
maruva
maruvaḥ kharapattras tu gandhapattraḥ phaṇiñjhakaḥ / (152.1) Par.?
bahuvīryaḥ śītalakaḥ surāhvaś ca samīraṇaḥ // (152.2) Par.?
jambīraḥ prasthakusumo jñeyo maruvakas tathā / (153.1) Par.?
ājanmasurabhipattro marīcaś ca trayodaśa // (153.2) Par.?
dvidhā maruvakaḥ proktaḥ śvetaś caiva sitetaraḥ / (154.1) Par.?
śveto bheṣajakārye syād aparaḥ śivapūjane // (154.2) Par.?
maruvaḥ kaṭutiktoṣṇaḥ kṛmikuṣṭhavināśanaḥ / (155.1) Par.?
viḍbandhādhmānaśūlaghno māndyatvagdoṣanāśanaḥ // (155.2) Par.?
arjaka
arjakaḥ kṣudratulasī kṣudraparṇo mukhārjakaḥ / (156.1) Par.?
ugragandhaś ca jambīraḥ kuṭheraś ca kaṭhiñjaraḥ // (156.2) Par.?
sitārjaka
sitārjakas tu vaikuṇṭho vaṭapattraḥ kuṭherakaḥ / (157.1) Par.?
jambīro gandhabahulaḥ sumukhaḥ kaṭupattrakaḥ // (157.2) Par.?
kṛṣṇārjaka
kṛṣṇārjakaḥ kālamālo mālūkaḥ kṛṣṇamālukaḥ / (158.1) Par.?
syāt kṛṣṇamallikā proktā garaghno vanabarbaraḥ // (158.2) Par.?
trayo 'rjakāḥ kaṭūṣṇāḥ syuḥ kaphavātāmayāpahāḥ / (159.1) Par.?
netrāmayaharā rucyāḥ sukhaprasavakārakāḥ // (159.2) Par.?
vanabarbarikā
vanabarbarikānyā tu sugandhiḥ suprasannakaḥ / (160.1) Par.?
doṣotkleśī viṣaghnaś ca sumukhaḥ sūkṣmapattrakaḥ / (160.2) Par.?
nidrāluḥ śophahārī ca suvaktraś ca daśāhvayaḥ // (160.3) Par.?
vanabarbarikā coṣṇā sugandhā kaṭukā ca sā / (161.1) Par.?
piśācavāntibhūtaghnī ghrāṇasaṃtarpaṇī parā // (161.2) Par.?
gaṅgāpattrī
gaṅgāpattrī tu pattrī syāt sugandhā gandhapattrikā / (162.1) Par.?
gaṅgāpattrī kaṭūṣṇā ca vātajid vraṇaropaṇī // (162.2) Par.?
pācī
pācī marakatapattrī haritalatā haritapattrikā pattrī / (163.1) Par.?
surabhir mallāriṣṭā gārutmatapattrikā caiva // (163.2) Par.?
pācī kaṭutiktoṣṇā sakaṣāyā vātadoṣahantrī ca / (164.1) Par.?
grahabhūtavikārakārī tvagdoṣapraśamanī vraṇeṣu hitā // (164.2) Par.?
bālaka
bālakaṃ vāriparyāyair uktaṃ hrīverakaṃ tathā / (165.1) Par.?
keśyaṃ vajram udīcyaṃ ca piṅgaṃ ca lalanāpriyam / (165.2) Par.?
bālaṃ ca kuntalośīraṃ kacāmodaṃ śaśīndudhā // (165.3) Par.?
bālakaṃ śītalaṃ tiktaṃ pittavāntitṛṣāpaham / (166.1) Par.?
jvarakuṣṭhātisāraghnaṃ keśyaṃ śvitravraṇāpanut // (166.2) Par.?
barbara
barbaraḥ sumukhaś caiva garaghnaḥ kṛṣṇabarbaraḥ / (167.1) Par.?
sukandano gandhapattraḥ pūtagandhaḥ surārhakaḥ // (167.2) Par.?
barbaraḥ kaṭukoṣṇaś ca sugandhir vāntināśanaḥ / (168.1) Par.?
visarpaviṣavidhvaṃsī tvagdoṣaśamanas tathā // (168.2) Par.?
suraparṇa
suraparṇaṃ devaparṇaṃ vīraparṇaṃ sugandhikam / (169.1) Par.?
mañcipattraṃ sūkṣmapattraṃ devārhaṃ gandhapattrakam // (169.2) Par.?
kaṭūṣṇaṃ suraparṇaṃ ca krimiśvāsabalāsajit / (170.1) Par.?
dīpanaṃ kaphavātaghnaṃ varṇyaṃ bālahitaṃ tathā // (170.2) Par.?
ārāmaśītalā
ārāmaśītalā nandā śītalā sā sunandinī / (171.1) Par.?
rāmā caiva mahānandā gandhāḍhyārāmaśītalā // (171.2) Par.?
ārāmaśītalā tiktā śītalā pittahāriṇī / (172.1) Par.?
dāhaśoṣapraśamanī visphoṭavraṇaropaṇī // (172.2) Par.?
pāthoja
pāthojaṃ kamalaṃ nabhaṃ ca nalināmbhojāmbujanmāmbujaṃ śrīpadmāmburuhābjapadmajalajāny ambhoruhaṃ sārasam / (173.1) Par.?
paṅkejaṃ sarasīruhaṃ ca kuṭapaṃ pāthoruhaṃ puṣkaraṃ vārjaṃ tāmarasaṃ kuśeśayakaje kañjāravinde tathā // (173.2) Par.?
śatapattraṃ bisakusumaṃ sahasrapattraṃ mahotpalaṃ vāriruham / (174.1) Par.?
sarasijasalilajapaṅkeruharājīvāni vedavahnimitāni // (174.2) Par.?
kamalaṃ śītalaṃ svādu raktapittaśramārtinut / (175.1) Par.?
sugandhi bhrāntisaṃtāpaśāntidaṃ tarpaṇaṃ param // (175.2) Par.?
puṇḍarīka
puṇḍarīkaṃ śvetapattraṃ sitābjaṃ śvetavārijam / (176.1) Par.?
harinetraṃ śaratpadmaṃ śāradaṃ śambhuvallabham // (176.2) Par.?
puṇḍarīkaṃ himaṃ tiktaṃ madhuraṃ pittanāśanam / (177.1) Par.?
dāhāsraśramadoṣaghnaṃ pipāsādoṣanāśanam // (177.2) Par.?
kokanada
kokanadam aruṇakamalaṃ raktāmbhojaṃ ca śoṇapadmaṃ ca / (178.1) Par.?
raktotpalam aravindaṃ ravipriyaṃ raktavārijaṃ vasavaḥ // (178.2) Par.?
kokanadaṃ kaṭutiktaṃ madhuraṃ śiśiraṃ ca raktadoṣaharam / (179.1) Par.?
pittakaphavātaśamanaṃ saṃtarpaṇakāraṇaṃ vṛṣyam // (179.2) Par.?
utpala
utpalaṃ nīlakamalaṃ nīlābjaṃ nīlapaṅkajam / (180.1) Par.?
nīlapadmaṃ ca bāṇāhvaṃ nīlādikamalābhidham // (180.2) Par.?
nīlābjaṃ śītalaṃ svādu sugandhi pittanāśakṛt / (181.1) Par.?
rucyaṃ rasāyane śreṣṭhaṃ keśyaṃ ca dehadārḍhyadam // (181.2) Par.?
īṣat śvetaṃ padmaṃ nalinaṃ ca tad uktam īṣad āraktam / (182.1) Par.?
utpalam īṣan nīlaṃ trividham itīdaṃ bhavet kamalam // (182.2) Par.?
utpalādir ayaṃ dāharaktapittaprasādanaḥ / (183.1) Par.?
pipāsādāhahṛd rogachardimūrchāharo gaṇaḥ // (183.2) Par.?
padminī
padminī nalinī proktā kūṭapiny abjinī tathā / (184.1) Par.?
itthaṃ tatpadmaparyāyanāmnī jñeyā prayogataḥ // (184.2) Par.?
padminī madhurā tiktā kaṣāyā śiśirā parā / (185.1) Par.?
pittakṛmiśoṣavāntibhrāntisaṃtāpaśāntikṛt // (185.2) Par.?
padmabīja
padmabījaṃ tu padmākṣaṃ gāloḍyaṃ kandalī ca sā / (186.1) Par.?
bheḍā krauñcādanī krauñcā śyāmā syāt padmakarkaṭī // (186.2) Par.?
padmabījaṃ kaṭu svādu pittachardiharaṃ param / (187.1) Par.?
dāhāsradoṣaśamanaṃ pācanaṃ rucikārakam // (187.2) Par.?
mṛṇāla
mṛṇālaṃ padmanālaṃ ca mṛṇālī ca mṛṇālinī / (188.1) Par.?
bisaṃ ca padmatantuś ca bisinī nalinīruham // (188.2) Par.?
mṛṇālaṃ śiśiraṃ tiktaṃ kaṣāyaṃ pittadāhajit / (189.1) Par.?
mūtrakṛcchravikāraghnaṃ raktavāntiharaṃ param // (189.2) Par.?
padmakanda
padmakandas tu śālūkaṃ padmamūlaṃ kaṭāhvayam / (190.1) Par.?
śālīnaṃ ca jalālūkaṃ syād ity evaṃ ṣaḍāhvayam // (190.2) Par.?
śālūkaṃ kaṭu viṣṭambhi rūkṣaṃ rucyaṃ kaphāpaham / (191.1) Par.?
kaṣāyaṃ kāsapittaghnaṃ tṛṣṇādāhanivāraṇam // (191.2) Par.?
kiñjalka
kiñjalkaṃ makarandaṃ ca kesaraṃ padmakesaram / (192.1) Par.?
kiñjaṃ pītaṃ parāgaṃ ca tuṅgaṃ cāmpeyakaṃ nava // (192.2) Par.?
kiñjalkaṃ madhuraṃ rūkṣaṃ kaṭu cāsyavraṇāpaham / (193.1) Par.?
pittaghnaṃ śiśiraṃ rucyaṃ tṛṣṇādāhanivāraṇam // (193.2) Par.?
anūṣṇa
anūṣṇaṃ cotpalaṃ caiva rātripuṣpaṃ jalāhvayam / (194.1) Par.?
himābjaṃ śītajalajaṃ niśāphullaṃ ca saptadhā // (194.2) Par.?
utpalaṃ śiśiraṃ svādu pittaraktārtidoṣanut / (195.1) Par.?
dāhaśramavamibhrāntikrimijvaraharaṃ param // (195.2) Par.?
dhavalotpala
dhavalotpalaṃ tu kumudaṃ kahlāraṃ kairavaṃ ca śītalakam / (196.1) Par.?
śaśikāntam indukamalaṃ candrābjaṃ candrikāmbujaṃ ca nava // (196.2) Par.?
kumudaṃ śītalaṃ svādu pāke tiktaṃ kaphāpaham / (197.1) Par.?
raktadoṣaharaṃ dāhaśramapittapraśāntikṛt // (197.2) Par.?
nīlotpala
nīlotpalam utpalakaṃ kuvalayam indīvaraṃ ca kandottham / (198.1) Par.?
saugandhikaṃ sugandhaṃ kuḍmalakaṃ cāsitotpalaṃ navadhā // (198.2) Par.?
nīlotpalam atisvādu śītaṃ surabhi saukhyakṛt / (199.1) Par.?
pāke tu tiktam atyantaṃ raktapittāpahārakam // (199.2) Par.?
utpalinī
utpalinī kairaviṇī kumudvatī kumudinī ca candreṣṭā / (200.1) Par.?
kuvalayinīndīvariṇī nīlotpalinī ca vijñeyā // (200.2) Par.?
utpalinī himatiktā raktāmayahāriṇī ca pittaghnī / (201.1) Par.?
tāpakaphakāsatṛṣṇāśramavamiśamanī ca vijñeyā // (201.2) Par.?
puṣpadrava
puṣpadravaḥ puṣpasāraḥ puṣpasvedaś ca puṣpajaḥ / (202.1) Par.?
puṣpaniryāsakaś caiva puṣpāmbujaḥ ṣaḍāhvayaḥ // (202.2) Par.?
puṣpadravaḥ surabhiśītakaṣāyagaulyo dāhaśramātivamimohamukhāmayaghnaḥ / (203.1) Par.?
tṛṣṇārtipittakaphadoṣaharaḥ saraś ca saṃtarpaṇaś ciram arocakahārakaś ca // (203.2) Par.?
jātī bhāti mṛdur manojñamadhurāmodā muhūrtadvayaṃ dvaiguṇyena ca mallikā madakarī gandhādhikā yūthikā / (204.1) Par.?
ekāhaṃ navamālikā madakaraṃ cāhṇāṃ trayaṃ campakaṃ tīvrāmodam athāṣṭavāsaramitāmodānvitā ketakī // (204.2) Par.?
itthaṃ nānāprathitasumanaḥpattrapadmābhidhānasaṃsthānoktipraguṇitatayā tadguṇākhyāpravīṇam / (205.1) Par.?
vācoyuktisthiraparimalaṃ vargam enaṃ paṭhitvā nityāmodair mukhasarasijaṃ vāsayatv āśu vaidyaḥ // (205.2) Par.?
sthairye śailaśilopamāny api śanair āsādya tadbhāvanāṃ bhedyatvaṃ yamināṃ manāṃsy api yayuḥ puṣpāśugasyāśugaiḥ / (206.1) Par.?
teṣāṃ bhūṣayatāṃ surādikaśiraḥ pattraprasūnātmanāṃ vargo 'yaṃ vasatir matā sumanasām uttaṃsavargākhyayā // (206.2) Par.?
lokān sparśanayogataḥ prasṛmarāṇy āmodayanty añjasā protphullāni ca yad yaśāṃsi viśadāny uttaṃsayante diśaḥ / (207.1) Par.?
tasyāyaṃ daśamaḥ kṛtau sthitim agād vargo nṛsiṃheśituḥ sūrīndoḥ karavīrakādir abhidhāsambhāracūḍāmaṇau // (207.2) Par.?
Duration=0.79011106491089 secs.