Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5672
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato rājñaḥ suto jyeṣṭhaḥ prāviśat pṛthivīṃjayaḥ / (1.2) Par.?
so 'bhivādya pituḥ pādau dharmarājam apaśyata // (1.3) Par.?
sa taṃ rudhirasaṃsiktam anekāgram anāgasam / (2.1) Par.?
bhūmāvāsīnam ekānte sairandhryā samupasthitam // (2.2) Par.?
tataḥ papraccha pitaraṃ tvaramāṇa ivottaraḥ / (3.1) Par.?
kenāyaṃ tāḍito rājan kena pāpam idaṃ kṛtam // (3.2) Par.?
virāṭa uvāca / (4.1) Par.?
mayāyaṃ tāḍito jihmo na cāpyetāvad arhati / (4.2) Par.?
praśasyamāne yaḥ śūre tvayi ṣaṇḍhaṃ praśaṃsati // (4.3) Par.?
uttara uvāca / (5.1) Par.?
akāryaṃ te kṛtaṃ rājan kṣipram eva prasādyatām / (5.2) Par.?
mā tvā brahmaviṣaṃ ghoraṃ samūlam api nirdahet // (5.3) Par.?
vaiśaṃpāyana uvāca / (6.1) Par.?
sa putrasya vacaḥ śrutvā virāṭo rāṣṭravardhanaḥ / (6.2) Par.?
kṣamayāmāsa kaunteyaṃ bhasmacchannam ivānalam // (6.3) Par.?
kṣamayantaṃ tu rājānaṃ pāṇḍavaḥ pratyabhāṣata / (7.1) Par.?
ciraṃ kṣāntam idaṃ rājanna manyur vidyate mama // (7.2) Par.?
yadi hyetat pated bhūmau rudhiraṃ mama nastataḥ / (8.1) Par.?
sarāṣṭrastvaṃ mahārāja vinaśyethā na saṃśayaḥ // (8.2) Par.?
na dūṣayāmi te rājan yacca hanyād adūṣakam / (9.1) Par.?
balavantaṃ mahārāja kṣipraṃ dāruṇam āpnuyāt // (9.2) Par.?
śoṇite tu vyatikrānte praviveśa bṛhannaḍā / (10.1) Par.?
abhivādya virāṭaṃ ca kaṅkaṃ cāpyupatiṣṭhata // (10.2) Par.?
kṣamayitvā tu kauravyaṃ raṇād uttaram āgatam / (11.1) Par.?
praśaśaṃsa tato matsyaḥ śṛṇvataḥ savyasācinaḥ // (11.2) Par.?
tvayā dāyādavān asmi kaikeyīnandivardhana / (12.1) Par.?
tvayā me sadṛśaḥ putro na bhūto na bhaviṣyati // (12.2) Par.?
padaṃ padasahasreṇa yaścarannāparādhnuyāt / (13.1) Par.?
tena karṇena te tāta katham āsīt samāgamaḥ // (13.2) Par.?
manuṣyaloke sakale yasya tulyo na vidyate / (14.1) Par.?
yaḥ samudra ivākṣobhyaḥ kālāgnir iva duḥsahaḥ / (14.2) Par.?
tena bhīṣmeṇa te tāta katham āsīt samāgamaḥ // (14.3) Par.?
ācāryo vṛṣṇivīrāṇāṃ pāṇḍavānāṃ ca yo dvijaḥ / (15.1) Par.?
sarvakṣatrasya cācāryaḥ sarvaśastrabhṛtāṃ varaḥ / (15.2) Par.?
tena droṇena te tāta katham āsīt samāgamaḥ // (15.3) Par.?
ācāryaputro yaḥ śūraḥ sarvaśastrabhṛtām api / (16.1) Par.?
aśvatthāmeti vikhyātaḥ kathaṃ tena samāgamaḥ // (16.2) Par.?
raṇe yaṃ prekṣya sīdanti hṛtasvā vaṇijo yathā / (17.1) Par.?
kṛpeṇa tena te tāta katham āsīt samāgamaḥ // (17.2) Par.?
parvataṃ yo 'bhividhyeta rājaputro maheṣubhiḥ / (18.1) Par.?
duryodhanena te tāta katham āsīt samāgamaḥ // (18.2) Par.?
uttara uvāca / (19.1) Par.?
na mayā nirjitā gāvo na mayā nirjitāḥ pare / (19.2) Par.?
kṛtaṃ tu karma tat sarvaṃ devaputreṇa kenacit // (19.3) Par.?
sa hi bhītaṃ dravantaṃ māṃ devaputro nyavārayat / (20.1) Par.?
sa cātiṣṭhad rathopasthe vajrahastanibho yuvā // (20.2) Par.?
tena tā nirjitā gāvastena te kuravo jitāḥ / (21.1) Par.?
tasya tat karma vīrasya na mayā tāta tat kṛtam // (21.2) Par.?
sa hi śāradvataṃ droṇaṃ droṇaputraṃ ca vīryavān / (22.1) Par.?
sūtaputraṃ ca bhīṣmaṃ ca cakāra vimukhāñśaraiḥ // (22.2) Par.?
duryodhanaṃ ca samare sanāgam iva yūthapam / (23.1) Par.?
prabhagnam abravīd bhītaṃ rājaputraṃ mahābalam // (23.2) Par.?
na hāstinapure trāṇaṃ tava paśyāmi kiṃcana / (24.1) Par.?
vyāyāmena parīpsasva jīvitaṃ kauravātmaja // (24.2) Par.?
na mokṣyase palāyaṃstvaṃ rājan yuddhe manaḥ kuru / (25.1) Par.?
pṛthivīṃ bhokṣyase jitvā hato vā svargam āpsyasi // (25.2) Par.?
sa nivṛtto naravyāghro muñcan vajranibhāñ śarān / (26.1) Par.?
sacivaiḥ saṃvṛto rājā rathe nāga iva śvasan // (26.2) Par.?
tatra me romaharṣo 'bhūd ūrustambhaśca māriṣa / (27.1) Par.?
yad abhraghanasaṃkāśam anīkaṃ vyadhamaccharaiḥ // (27.2) Par.?
tat praṇudya rathānīkaṃ siṃhasaṃhanano yuvā / (28.1) Par.?
kurūṃstān prahasan rājan vāsāṃsyapaharad balī // (28.2) Par.?
ekena tena vīreṇa ṣaḍrathāḥ parivāritāḥ / (29.1) Par.?
śārdūleneva mattena mṛgāstṛṇacarā vane // (29.2) Par.?
virāṭa uvāca / (30.1) Par.?
kva sa vīro mahābāhur devaputro mahāyaśāḥ / (30.2) Par.?
yo me dhanam avājaiṣīt kurubhir grastam āhave // (30.3) Par.?
icchāmi tam ahaṃ draṣṭum arcituṃ ca mahābalam / (31.1) Par.?
yena me tvaṃ ca gāvaśca rakṣitā devasūnunā // (31.2) Par.?
uttara uvāca / (32.1) Par.?
antardhānaṃ gatastāta devaputraḥ pratāpavān / (32.2) Par.?
sa tu śvo vā paraśvo vā manye prādurbhaviṣyati // (32.3) Par.?
vaiśaṃpāyana uvāca / (33.1) Par.?
evam ākhyāyamānaṃ tu channaṃ satreṇa pāṇḍavam / (33.2) Par.?
vasantaṃ tatra nājñāsīd virāṭaḥ pārtham arjunam // (33.3) Par.?
tataḥ pārtho 'bhyanujñāto virāṭena mahātmanā / (34.1) Par.?
pradadau tāni vāsāṃsi virāṭaduhituḥ svayam // (34.2) Par.?
uttarā tu mahārhāṇi vividhāni tanūni ca / (35.1) Par.?
pratigṛhyābhavat prītā tāni vāsāṃsi bhāminī // (35.2) Par.?
mantrayitvā tu kaunteya uttareṇa rahastadā / (36.1) Par.?
itikartavyatāṃ sarvāṃ rājanyatha yudhiṣṭhire // (36.2) Par.?
tatastathā tad vyadadhād yathāvat puruṣarṣabha / (37.1) Par.?
saha putreṇa matsyasya prahṛṣṭo bharatarṣabhaḥ // (37.2) Par.?
Duration=0.16912388801575 secs.