Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5677
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
virāṭa uvāca / (1.1) Par.?
kimarthaṃ pāṇḍavaśreṣṭha bhāryāṃ duhitaraṃ mama / (1.2) Par.?
pratigrahītuṃ nemāṃ tvaṃ mayā dattām ihecchasi // (1.3) Par.?
arjuna uvāca / (2.1) Par.?
antaḥpure 'ham uṣitaḥ sadā paśyan sutāṃ tava / (2.2) Par.?
rahasyaṃ ca prakāśaṃ ca viśvastā pitṛvan mayi // (2.3) Par.?
priyo bahumataś cāhaṃ nartako gītakovidaḥ / (3.1) Par.?
ācāryavacca māṃ nityaṃ manyate duhitā tava // (3.2) Par.?
vayaḥsthayā tayā rājan saha saṃvatsaroṣitaḥ / (4.1) Par.?
atiśaṅkā bhavet sthāne tava lokasya cābhibho // (4.2) Par.?
tasmān nimantraye tvāhaṃ duhituḥ pṛthivīpate / (5.1) Par.?
śuddho jitendriyo dāntas tasyāḥ śuddhiḥ kṛtā mayā // (5.2) Par.?
snuṣāyā duhitur vāpi putre cātmani vā punaḥ / (6.1) Par.?
atra śaṅkāṃ na paśyāmi tena śuddhir bhaviṣyati // (6.2) Par.?
abhiṣaṅgād ahaṃ bhīto mithyācārāt paraṃtapa / (7.1) Par.?
snuṣārtham uttarāṃ rājan pratigṛhṇāmi te sutām // (7.2) Par.?
svasrīyo vāsudevasya sākṣād devaśiśur yathā / (8.1) Par.?
dayitaś cakrahastasya bāla evāstrakovidaḥ // (8.2) Par.?
abhimanyur mahābāhuḥ putro mama viśāṃ pate / (9.1) Par.?
jāmātā tava yukto vai bhartā ca duhitus tava // (9.2) Par.?
virāṭa uvāca / (10.1) Par.?
upapannaṃ kuruśreṣṭhe kuntīputre dhanaṃjaye / (10.2) Par.?
ya evaṃ dharmanityaś ca jātajñānaś ca pāṇḍavaḥ // (10.3) Par.?
yatkṛtyaṃ manyase pārtha kriyatāṃ tadanantaram / (11.1) Par.?
sarve kāmāḥ samṛddhā me saṃbandhī yasya me 'rjunaḥ // (11.2) Par.?
vaiśaṃpāyana uvāca / (12.1) Par.?
evaṃ bruvati rājendre kuntīputro yudhiṣṭhiraḥ / (12.2) Par.?
anvajānāt sa saṃyogaṃ samaye matsyapārthayoḥ // (12.3) Par.?
tato mitreṣu sarveṣu vāsudeve ca bhārata / (13.1) Par.?
preṣayāmāsa kaunteyo virāṭaś ca mahīpatiḥ // (13.2) Par.?
tatas trayodaśe varṣe nivṛtte pañca pāṇḍavāḥ / (14.1) Par.?
upaplavye virāṭasya samapadyanta sarvaśaḥ // (14.2) Par.?
tasmin vasaṃś ca bībhatsur ānināya janārdanam / (15.1) Par.?
ānartebhyo 'pi dāśārhān abhimanyuṃ ca pāṇḍavaḥ // (15.2) Par.?
kāśirājaś ca śaibyaś ca prīyamāṇau yudhiṣṭhire / (16.1) Par.?
akṣauhiṇībhyāṃ sahitāv āgatau pṛthivīpate // (16.2) Par.?
akṣauhiṇyā ca tejasvī yajñaseno mahābalaḥ / (17.1) Par.?
draupadyāś ca sutā vīrāḥ śikhaṇḍī cāparājitaḥ // (17.2) Par.?
dhṛṣṭadyumnaś ca durdharṣaḥ sarvaśastrabhṛtāṃ varaḥ / (18.1) Par.?
samastākṣauhiṇīpālā yajvāno bhūridakṣiṇāḥ / (18.2) Par.?
sarve śastrāstrasampannāḥ sarve śūrās tanutyajaḥ // (18.3) Par.?
tān āgatān abhiprekṣya matsyo dharmabhṛtāṃ varaḥ / (19.1) Par.?
prīto 'bhavad duhitaraṃ dattvā tām abhimanyave // (19.2) Par.?
tataḥ pratyupayāteṣu pārthiveṣu tatas tataḥ / (20.1) Par.?
tatrāgamad vāsudevo vanamālī halāyudhaḥ / (20.2) Par.?
kṛtavarmā ca hārdikyo yuyudhānaś ca sātyakiḥ / (20.3) Par.?
anādhṛṣṭis tathākrūraḥ sāmbo niśaṭha eva ca / (20.4) Par.?
abhimanyum upādāya saha mātrā paraṃtapāḥ // (20.5) Par.?
indrasenādayaś caiva rathais taiḥ susamāhitaiḥ / (21.1) Par.?
āyayuḥ sahitāḥ sarve parisaṃvatsaroṣitāḥ // (21.2) Par.?
daśa nāgasahasrāṇi hayānāṃ ca śatāyutam / (22.1) Par.?
rathānām arbudaṃ pūrṇaṃ nikharvaṃ ca padātinām // (22.2) Par.?
vṛṣṇyandhakāś ca bahavo bhojāś ca paramaujasaḥ / (23.1) Par.?
anvayur vṛṣṇiśārdūlaṃ vāsudevaṃ mahādyutim // (23.2) Par.?
pāribarhaṃ dadau kṛṣṇaḥ pāṇḍavānāṃ mahātmanām / (24.1) Par.?
striyo ratnāni vāsāṃsi pṛthak pṛthag anekaśaḥ / (24.2) Par.?
tato vivāho vidhivad vavṛte matsyapārthayoḥ // (24.3) Par.?
tataḥ śaṅkhāś ca bheryaś ca gomukhāḍambarās tathā / (25.1) Par.?
pārthaiḥ saṃyujyamānasya nedur matsyasya veśmani // (25.2) Par.?
uccāvacān mṛgāñjaghnur medhyāṃś ca śataśaḥ paśūn / (26.1) Par.?
surāmaireyapānāni prabhūtāny abhyahārayan // (26.2) Par.?
gāyanākhyānaśīlāś ca naṭā vaitālikās tathā / (27.1) Par.?
stuvantas tān upātiṣṭhan sūtāś ca saha māgadhaiḥ // (27.2) Par.?
sudeṣṇāṃ ca puraskṛtya matsyānāṃ ca varastriyaḥ / (28.1) Par.?
ājagmuś cārusarvāṅgyaḥ sumṛṣṭamaṇikuṇḍalāḥ // (28.2) Par.?
varṇopapannās tā nāryo rūpavatyaḥ svalaṃkṛtāḥ / (29.1) Par.?
sarvāś cābhyabhavat kṛṣṇā rūpeṇa yaśasā śriyā // (29.2) Par.?
parivāryottarāṃ tās tu rājaputrīm alaṃkṛtām / (30.1) Par.?
sutām iva mahendrasya puraskṛtyopatasthire // (30.2) Par.?
tāṃ pratyagṛhṇāt kaunteyaḥ sutasyārthe dhanaṃjayaḥ / (31.1) Par.?
saubhadrasyānavadyāṅgīṃ virāṭatanayāṃ tadā // (31.2) Par.?
tatrātiṣṭhan mahārājo rūpam indrasya dhārayan / (32.1) Par.?
snuṣāṃ tāṃ pratijagrāha kuntīputro yudhiṣṭhiraḥ // (32.2) Par.?
pratigṛhya ca tāṃ pārthaḥ puraskṛtya janārdanam / (33.1) Par.?
vivāhaṃ kārayāmāsa saubhadrasya mahātmanaḥ // (33.2) Par.?
tasmai sapta sahasrāṇi hayānāṃ vātaraṃhasām / (34.1) Par.?
dve ca nāgaśate mukhye prādād bahu dhanaṃ tadā // (34.2) Par.?
kṛte vivāhe tu tadā dharmaputro yudhiṣṭhiraḥ / (35.1) Par.?
brāhmaṇebhyo dadau vittaṃ yad upāharad acyutaḥ // (35.2) Par.?
gosahasrāṇi ratnāni vastrāṇi vividhāni ca / (36.1) Par.?
bhūṣaṇāni ca mukhyāni yānāni śayanāni ca // (36.2) Par.?
tan mahotsavasaṃkāśaṃ hṛṣṭapuṣṭajanāvṛtam / (37.1) Par.?
nagaraṃ matsyarājasya śuśubhe bharatarṣabha // (37.2) Par.?
Duration=0.25840020179749 secs.