Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5676
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
kṛtvā vivāhaṃ tu kurupravīrās tadābhimanyor muditasvapakṣāḥ / (1.2) Par.?
viśramya catvāryuṣasaḥ pratītāḥ sabhāṃ virāṭasya tato 'bhijagmuḥ // (1.3) Par.?
sabhā tu sā matsyapateḥ samṛddhā maṇipravekottamaratnacitrā / (2.1) Par.?
nyastāsanā mālyavatī sugandhā tām abhyayuste nararājavaryāḥ // (2.2) Par.?
athāsanānyāviśatāṃ purastād ubhau virāṭadrupadau narendrau / (3.1) Par.?
vṛddhaśca mānyaḥ pṛthivīpatīnāṃ pitāmaho rāmajanārdanābhyām // (3.2) Par.?
pāñcālarājasya samīpatastu śinipravīraḥ saharauhiṇeyaḥ / (4.1) Par.?
matsyasya rājñastu susaṃnikṛṣṭau janārdanaścaiva yudhiṣṭhiraśca // (4.2) Par.?
sutāśca sarve drupadasya rājño bhīmārjunau mādravatīsutau ca / (5.1) Par.?
pradyumnasāmbau ca yudhi pravīrau virāṭaputraśca sahābhimanyuḥ // (5.2) Par.?
sarve ca śūrāḥ pitṛbhiḥ samānā vīryeṇa rūpeṇa balena caiva / (6.1) Par.?
upāviśan draupadeyāḥ kumārāḥ suvarṇacitreṣu varāsaneṣu // (6.2) Par.?
tathopaviṣṭeṣu mahāratheṣu vibhrājamānāmbarabhūṣaṇeṣu / (7.1) Par.?
rarāja sā rājavatī samṛddhā grahair iva dyaur vimalair upetā // (7.2) Par.?
tataḥ kathāste samavāyayuktāḥ kṛtvā vicitrāḥ puruṣapravīrāḥ / (8.1) Par.?
tasthur muhūrtaṃ paricintayantaḥ kṛṣṇaṃ nṛpāste samudīkṣamāṇāḥ // (8.2) Par.?
kathāntam āsādya ca mādhavena saṃghaṭṭitāḥ pāṇḍavakāryahetoḥ / (9.1) Par.?
te rājasiṃhāḥ sahitā hyaśṛṇvan vākyaṃ mahārthaṃ ca mahodayaṃ ca // (9.2) Par.?
kṛṣṇa uvāca / (10.1) Par.?
sarvair bhavadbhir viditaṃ yathāyaṃ yudhiṣṭhiraḥ saubalenākṣavatyām / (10.2) Par.?
jito nikṛtyāpahṛtaṃ ca rājyaṃ punaḥ pravāse samayaḥ kṛtaśca // (10.3) Par.?
śaktair vijetuṃ tarasā mahīṃ ca satye sthitaistaccaritaṃ yathāvat / (11.1) Par.?
pāṇḍoḥ sutaistad vratam ugrarūpaṃ varṣāṇi ṣaṭ sapta ca bhāratāgryaiḥ // (11.2) Par.?
trayodaśaścaiva sudustaro 'yam ajñāyamānair bhavatāṃ samīpe / (12.1) Par.?
kleśān asahyāṃśca titikṣamāṇair yathoṣitaṃ tad viditaṃ ca sarvam // (12.2) Par.?
evaṃ gate dharmasutasya rājño duryodhanasyāpi ca yaddhitaṃ syāt / (13.1) Par.?
taccintayadhvaṃ kurupāṇḍavānāṃ dharmyaṃ ca yuktaṃ ca yaśaskaraṃ ca // (13.2) Par.?
adharmayuktaṃ ca na kāmayeta rājyaṃ surāṇām api dharmarājaḥ / (14.1) Par.?
dharmārthayuktaṃ ca mahīpatitvaṃ grāme 'pi kasmiṃścid ayaṃ bubhūṣet // (14.2) Par.?
pitryaṃ hi rājyaṃ viditaṃ nṛpāṇāṃ yathāpakṛṣṭaṃ dhṛtarāṣṭraputraiḥ / (15.1) Par.?
mithyopacāreṇa tathāpyanena kṛcchraṃ mahat prāptam asahyarūpam // (15.2) Par.?
na cāpi pārtho vijito raṇe taiḥ svatejasā dhṛtarāṣṭrasya putraiḥ / (16.1) Par.?
tathāpi rājā sahitaḥ suhṛdbhir abhīpsate 'nāmayam eva teṣām // (16.2) Par.?
yat tat svayaṃ pāṇḍusutair vijitya samāhṛtaṃ bhūmipatīnnipīḍya / (17.1) Par.?
tat prārthayante puruṣapravīrāḥ kuntīsutā mādravatīsutau ca // (17.2) Par.?
bālāstvime tair vividhair upāyaiḥ samprārthitā hantum amitrasāhāḥ / (18.1) Par.?
rājyaṃ jihīrṣadbhir asadbhir ugraiḥ sarvaṃ ca tad vo viditaṃ yathāvat // (18.2) Par.?
teṣāṃ ca lobhaṃ prasamīkṣya vṛddhaṃ dharmātmatāṃ cāpi yudhiṣṭhirasya / (19.1) Par.?
saṃbandhitāṃ cāpi samīkṣya teṣāṃ matiṃ kurudhvaṃ sahitāḥ pṛthak ca // (19.2) Par.?
ime ca satye 'bhiratāḥ sadaiva taṃ pārayitvā samayaṃ yathāvat / (20.1) Par.?
ato 'nyathā tair upacaryamāṇā hanyuḥ sametān dhṛtarāṣṭraputrān // (20.2) Par.?
tair viprakāraṃ ca niśamya rājñaḥ suhṛjjanāstān parivārayeyuḥ / (21.1) Par.?
yuddhena bādheyur imāṃstathaiva tair vadhyamānā yudhi tāṃśca hanyuḥ // (21.2) Par.?
tathāpi neme 'lpatayā samarthās teṣāṃ jayāyeti bhavenmataṃ vaḥ / (22.1) Par.?
sametya sarve sahitāḥ suhṛdbhis teṣāṃ vināśāya yateyur eva // (22.2) Par.?
duryodhanasyāpi mataṃ yathāvan na jñāyate kiṃ nu kariṣyatīti / (23.1) Par.?
ajñāyamāne ca mate parasya kiṃ syāt samārabhyatamaṃ mataṃ vaḥ // (23.2) Par.?
tasmād ito gacchatu dharmaśīlaḥ śuciḥ kulīnaḥ puruṣo 'pramattaḥ / (24.1) Par.?
dūtaḥ samarthaḥ praśamāya teṣāṃ rājyārdhadānāya yudhiṣṭhirasya // (24.2) Par.?
niśamya vākyaṃ tu janārdanasya dharmārthayuktaṃ madhuraṃ samaṃ ca / (25.1) Par.?
samādade vākyam athāgrajo 'sya sampūjya vākyaṃ tad atīva rājan // (25.2) Par.?
Duration=0.16574692726135 secs.