Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5678
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
baladeva uvāca / (1.1) Par.?
śrutaṃ bhavadbhir gadapūrvajasya vākyaṃ yathā dharmavad arthavacca / (1.2) Par.?
ajātaśatrośca hitaṃ hitaṃ ca duryodhanasyāpi tathaiva rājñaḥ // (1.3) Par.?
ardhaṃ hi rājyasya visṛjya vīrāḥ kuntīsutāstasya kṛte yatante / (2.1) Par.?
pradāya cārdhaṃ dhṛtarāṣṭraputraḥ sukhī sahāsmābhir atīva modet // (2.2) Par.?
labdhvā hi rājyaṃ puruṣapravīrāḥ samyak pravṛtteṣu pareṣu caiva / (3.1) Par.?
dhruvaṃ praśāntāḥ sukham āviśeyus teṣāṃ praśāntiśca hitaṃ prajānām // (3.2) Par.?
duryodhanasyāpi mataṃ ca vettuṃ vaktuṃ ca vākyāni yudhiṣṭhirasya / (4.1) Par.?
priyaṃ mama syād yadi tatra kaścid vrajecchamārthaṃ kurupāṇḍavānām // (4.2) Par.?
sa bhīṣmam āmantrya kurupravīraṃ vaicitravīryaṃ ca mahānubhāvam / (5.1) Par.?
droṇaṃ saputraṃ viduraṃ kṛpaṃ ca gāndhārarājaṃ ca sasūtaputram // (5.2) Par.?
sarve ca ye 'nye dhṛtarāṣṭraputrā balapradhānā nigamapradhānāḥ / (6.1) Par.?
sthitāśca dharmeṣu yathā svakeṣu lokapravīrāḥ śrutakālavṛddhāḥ // (6.2) Par.?
eteṣu sarveṣu samāgateṣu paureṣu vṛddheṣu ca saṃgateṣu / (7.1) Par.?
bravītu vākyaṃ praṇipātayuktaṃ kuntīsutasyārthakaraṃ yathā syāt // (7.2) Par.?
sarvāsvavasthāsu ca te na kauṭyād grasto hi so 'rtho balam āśritaistaiḥ / (8.1) Par.?
priyābhyupetasya yudhiṣṭhirasya dyūte pramattasya hṛtaṃ ca rājyam // (8.2) Par.?
nivāryamāṇaśca kurupravīraiḥ sarvaiḥ suhṛdbhir hyayam apyatajjñaḥ / (9.1) Par.?
gāndhārarājasya sutaṃ matākṣaṃ samāhvayed devitum ājamīḍhaḥ // (9.2) Par.?
durodarāstatra sahasraśo 'nye yudhiṣṭhiro yān viṣaheta jetum / (10.1) Par.?
utsṛjya tān saubalam eva cāyaṃ samāhvayat tena jito 'kṣavatyām // (10.2) Par.?
sa dīvyamānaḥ pratidevanena akṣeṣu nityaṃ suparāṅmukheṣu / (11.1) Par.?
saṃrambhamāṇo vijitaḥ prasahya tatrāparādhaḥ śakuner na kaścit // (11.2) Par.?
tasmāt praṇamyaiva vaco bravītu vaicitravīryaṃ bahusāmayuktam / (12.1) Par.?
tathā hi śakyo dhṛtarāṣṭraputraḥ svārthe niyoktuṃ puruṣeṇa tena // (12.2) Par.?
vaiśaṃpāyana uvāca / (13.1) Par.?
evaṃ bruvatyeva madhupravīre śinipravīraḥ sahasotpapāta / (13.2) Par.?
taccāpi vākyaṃ parinindya tasya samādade vākyam idaṃ samanyuḥ // (13.3) Par.?
Duration=0.11267900466919 secs.