Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5679
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sātyakir uvāca / (1.1) Par.?
yādṛśaḥ puruṣasyātmā tādṛśaṃ samprabhāṣate / (1.2) Par.?
yathārūpo 'ntarātmā te tathārūpaṃ prabhāṣase // (1.3) Par.?
santi vai puruṣāḥ śūrāḥ santi kāpuruṣāstathā / (2.1) Par.?
ubhāvetau dṛḍhau pakṣau dṛśyete puruṣān prati // (2.2) Par.?
ekasminn eva jāyete kule klībamahārathau / (3.1) Par.?
eka
l.s.n.
eva
indecl.
jan
3. du., Pre. ind.
root
→ śākhā (3.2) [advcl]
kula
l.s.n.
klība
comp.
∞ mahat
comp.
∞ ratha
n.d.m.
phalāphalavatī śākhe yathaikasmin vanaspatau // (3.2) Par.?
phala
comp.
∞ aphalavat
n.s.f.
śākhā
n.d.f.
← jan (3.1) [advcl]
yathā
indecl.
∞ eka
l.s.m.
vanaspati
l.s.m.
nābhyasūyāmi te vākyaṃ bruvato lāṅgaladhvaja / (4.1) Par.?
na
indecl.
∞ abhyasūy
1. sg., Pre. ind.
root
tvad
g.s.a.
vākya
ac.s.n.
brū
Pre. ind., g.s.m.
ye tu śṛṇvanti te vākyaṃ tān asūyāmi mādhava // (4.2) Par.?
yad
n.p.m.
tu
indecl.
śru
3. pl., Pre. ind.
tvad
g.s.a.
vākya
ac.s.n.
tad
ac.p.m.
asūy
1. sg., Pre. ind.
root
mādhava
v.s.m.
kathaṃ hi dharmarājasya doṣam alpam api bruvan / (5.1) Par.?
labhate pariṣanmadhye vyāhartum akutobhayaḥ // (5.2) Par.?
samāhūya mahātmānaṃ jitavanto 'kṣakovidāḥ / (6.1) Par.?
anakṣajñaṃ yathāśraddhaṃ teṣu dharmajayaḥ kutaḥ // (6.2) Par.?
yadi kuntīsutaṃ gehe krīḍantaṃ bhrātṛbhiḥ saha / (7.1) Par.?
abhigamya jayeyuste tat teṣāṃ dharmato bhavet // (7.2) Par.?
samāhūya tu rājānaṃ kṣatradharmarataṃ sadā / (8.1) Par.?
nikṛtyā jitavantaste kiṃ nu teṣāṃ paraṃ śubham // (8.2) Par.?
kathaṃ praṇipateccāyam iha kṛtvā paṇaṃ param / (9.1) Par.?
vanavāsād vimuktastu prāptaḥ paitāmahaṃ padam // (9.2) Par.?
yadyayaṃ paravittāni kāmayeta yudhiṣṭhiraḥ / (10.1) Par.?
evam apyayam atyantaṃ parānnārhati yācitum // (10.2) Par.?
kathaṃ ca dharmayuktāste na ca rājyaṃ jihīrṣavaḥ / (11.1) Par.?
nivṛttavāsān kaunteyān ya āhur viditā iti // (11.2) Par.?
anunītā hi bhīṣmeṇa droṇena ca mahātmanā / (12.1) Par.?
na vyavasyanti pāṇḍūnāṃ pradātuṃ paitṛkaṃ vasu // (12.2) Par.?
ahaṃ tu tāñ śitair bāṇair anunīya raṇe balāt / (13.1) Par.?
pādayoḥ pātayiṣyāmi kaunteyasya mahātmanaḥ // (13.2) Par.?
atha te na vyavasyanti praṇipātāya dhīmataḥ / (14.1) Par.?
gamiṣyanti sahāmātyā yamasya sadanaṃ prati // (14.2) Par.?
na hi te yuyudhānasya saṃrabdhasya yuyutsataḥ / (15.1) Par.?
vegaṃ samarthāḥ saṃsoḍhuṃ vajrasyeva mahīdharāḥ // (15.2) Par.?
ko hi gāṇḍīvadhanvānaṃ kaśca cakrāyudhaṃ yudhi / (16.1) Par.?
māṃ cāpi viṣahet ko nu kaśca bhīmaṃ durāsadam // (16.2) Par.?
yamau ca dṛḍhadhanvānau yamakalpau mahādyutī / (17.1) Par.?
ko jijīviṣur āsīded dhṛṣṭadyumnaṃ ca pārṣatam // (17.2) Par.?
pañcemān pāṇḍaveyāṃśca draupadyāḥ kīrtivardhanān / (18.1) Par.?
samapramāṇān pāṇḍūnāṃ samavīryānmadotkaṭān // (18.2) Par.?
saubhadraṃ ca maheṣvāsam amarair api duḥsaham / (19.1) Par.?
gadapradyumnasāmbāṃśca kālavajrānalopamān // (19.2) Par.?
te vayaṃ dhṛtarāṣṭrasya putraṃ śakuninā saha / (20.1) Par.?
karṇena ca nihatyājāvabhiṣekṣyāma pāṇḍavam // (20.2) Par.?
nādharmo vidyate kaścicchatrūn hatvātatāyinaḥ / (21.1) Par.?
adharmyam ayaśasyaṃ ca śātravāṇāṃ prayācanam // (21.2) Par.?
hṛdgatastasya yaḥ kāmastaṃ kurudhvam atandritāḥ / (22.1) Par.?
nisṛṣṭaṃ dhṛtarāṣṭreṇa rājyaṃ prāpnotu pāṇḍavaḥ // (22.2) Par.?
adya pāṇḍusuto rājyaṃ labhatāṃ vā yudhiṣṭhiraḥ / (23.1) Par.?
nihatā vā raṇe sarve svapsyanti vasudhātale // (23.2) Par.?
Duration=0.13523292541504 secs.