UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5679
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sātyakir uvāca / (1.1)
Par.?
yādṛśaḥ puruṣasyātmā tādṛśaṃ samprabhāṣate / (1.2)
Par.?
yathārūpo 'ntarātmā te tathārūpaṃ prabhāṣase // (1.3)
Par.?
santi vai puruṣāḥ śūrāḥ santi kāpuruṣāstathā / (2.1)
Par.?
ubhāvetau dṛḍhau pakṣau dṛśyete puruṣān prati // (2.2)
Par.?
ekasminn eva jāyete kule klībamahārathau / (3.1)
Par.?
phalāphalavatī śākhe yathaikasmin vanaspatau // (3.2)
Par.?
nābhyasūyāmi te vākyaṃ bruvato lāṅgaladhvaja / (4.1)
Par.?
ye tu śṛṇvanti te vākyaṃ tān asūyāmi mādhava // (4.2)
Par.?
kathaṃ hi dharmarājasya doṣam alpam api bruvan / (5.1)
Par.?
labhate pariṣanmadhye vyāhartum akutobhayaḥ // (5.2)
Par.?
samāhūya mahātmānaṃ jitavanto 'kṣakovidāḥ / (6.1)
Par.?
anakṣajñaṃ yathāśraddhaṃ teṣu dharmajayaḥ kutaḥ // (6.2)
Par.?
yadi kuntīsutaṃ gehe krīḍantaṃ bhrātṛbhiḥ saha / (7.1)
Par.?
abhigamya jayeyuste tat teṣāṃ dharmato bhavet // (7.2)
Par.?
samāhūya tu rājānaṃ kṣatradharmarataṃ sadā / (8.1)
Par.?
nikṛtyā jitavantaste kiṃ nu teṣāṃ paraṃ śubham // (8.2)
Par.?
kathaṃ praṇipateccāyam iha kṛtvā paṇaṃ param / (9.1)
Par.?
vanavāsād vimuktastu prāptaḥ paitāmahaṃ padam // (9.2)
Par.?
yadyayaṃ paravittāni kāmayeta yudhiṣṭhiraḥ / (10.1)
Par.?
evam apyayam atyantaṃ parānnārhati yācitum // (10.2)
Par.?
kathaṃ ca dharmayuktāste na ca rājyaṃ jihīrṣavaḥ / (11.1)
Par.?
nivṛttavāsān kaunteyān ya āhur viditā iti // (11.2)
Par.?
anunītā hi bhīṣmeṇa droṇena ca mahātmanā / (12.1)
Par.?
na vyavasyanti pāṇḍūnāṃ pradātuṃ paitṛkaṃ vasu // (12.2)
Par.?
ahaṃ tu tāñ śitair bāṇair anunīya raṇe balāt / (13.1)
Par.?
pādayoḥ pātayiṣyāmi kaunteyasya mahātmanaḥ // (13.2)
Par.?
atha te na vyavasyanti praṇipātāya dhīmataḥ / (14.1)
Par.?
gamiṣyanti sahāmātyā yamasya sadanaṃ prati // (14.2)
Par.?
na hi te yuyudhānasya saṃrabdhasya yuyutsataḥ / (15.1)
Par.?
vegaṃ samarthāḥ saṃsoḍhuṃ vajrasyeva mahīdharāḥ // (15.2)
Par.?
ko hi gāṇḍīvadhanvānaṃ kaśca cakrāyudhaṃ yudhi / (16.1)
Par.?
māṃ cāpi viṣahet ko nu kaśca bhīmaṃ durāsadam // (16.2) Par.?
yamau ca dṛḍhadhanvānau yamakalpau mahādyutī / (17.1)
Par.?
ko jijīviṣur āsīded dhṛṣṭadyumnaṃ ca pārṣatam // (17.2)
Par.?
pañcemān pāṇḍaveyāṃśca draupadyāḥ kīrtivardhanān / (18.1)
Par.?
samapramāṇān pāṇḍūnāṃ samavīryānmadotkaṭān // (18.2)
Par.?
saubhadraṃ ca maheṣvāsam amarair api duḥsaham / (19.1)
Par.?
gadapradyumnasāmbāṃśca kālavajrānalopamān // (19.2)
Par.?
te vayaṃ dhṛtarāṣṭrasya putraṃ śakuninā saha / (20.1)
Par.?
karṇena ca nihatyājāvabhiṣekṣyāma pāṇḍavam // (20.2)
Par.?
nādharmo vidyate kaścicchatrūn hatvātatāyinaḥ / (21.1)
Par.?
adharmyam ayaśasyaṃ ca śātravāṇāṃ prayācanam // (21.2)
Par.?
hṛdgatastasya yaḥ kāmastaṃ kurudhvam atandritāḥ / (22.1)
Par.?
nisṛṣṭaṃ dhṛtarāṣṭreṇa rājyaṃ prāpnotu pāṇḍavaḥ // (22.2)
Par.?
adya pāṇḍusuto rājyaṃ labhatāṃ vā yudhiṣṭhiraḥ / (23.1)
Par.?
nihatā vā raṇe sarve svapsyanti vasudhātale // (23.2)
Par.?
Duration=0.10662293434143 secs.