Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5680
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
drupada uvāca / (1.1) Par.?
evam etanmahābāho bhaviṣyati na saṃśayaḥ / (1.2) Par.?
na hi duryodhano rājyaṃ madhureṇa pradāsyati // (1.3) Par.?
anuvartsyati taṃ cāpi dhṛtarāṣṭraḥ sutapriyaḥ / (2.1) Par.?
bhīṣmadroṇau ca kārpaṇyānmaurkhyād rādheyasaubalau // (2.2) Par.?
baladevasya vākyaṃ tu mama jñāne na yujyate / (3.1) Par.?
etaddhi puruṣeṇāgre kāryaṃ sunayam icchatā // (3.2) Par.?
na tu vācyo mṛdu vaco dhārtarāṣṭraḥ kathaṃcana / (4.1) Par.?
na hi mārdavasādhyo 'sau pāpabuddhir mato mama // (4.2) Par.?
gardabhe mārdavaṃ kuryād goṣu tīkṣṇaṃ samācaret / (5.1) Par.?
mṛdu duryodhane vākyaṃ yo brūyāt pāpacetasi // (5.2) Par.?
mṛdu vai manyate pāpo bhāṣyamāṇam aśaktijam / (6.1) Par.?
jitam arthaṃ vijānīyād abudho mārdave sati // (6.2) Par.?
etaccaiva kariṣyāmo yatnaśca kriyatām iha / (7.1) Par.?
prasthāpayāma mitrebhyo balānyudyojayantu naḥ // (7.2) Par.?
śalyasya dhṛṣṭaketośca jayatsenasya cābhibhoḥ / (8.1) Par.?
kekayānāṃ ca sarveṣāṃ dūtā gacchantu śīghragāḥ // (8.2) Par.?
sa tu duryodhano nūnaṃ preṣayiṣyati sarvaśaḥ / (9.1) Par.?
pūrvābhipannāḥ santaśca bhajante pūrvacodakam // (9.2) Par.?
tat tvaradhvaṃ narendrāṇāṃ pūrvam eva pracodane / (10.1) Par.?
mahaddhi kāryaṃ voḍhavyam iti me vartate matiḥ // (10.2) Par.?
śalyasya preṣyatāṃ śīghraṃ ye ca tasyānugā nṛpāḥ / (11.1) Par.?
bhagadattāya rājñe ca pūrvasāgaravāsine // (11.2) Par.?
amitaujase tathogrāya hārdikyāyāhukāya ca / (12.1) Par.?
dīrghaprajñāya mallāya rocamānāya cābhibho // (12.2) Par.?
ānīyatāṃ bṛhantaśca senābinduśca pārthivaḥ / (13.1) Par.?
pāpajit prativindhyaśca citravarmā suvāstukaḥ // (13.2) Par.?
bāhlīko muñjakeśaśca caidyādhipatir eva ca / (14.1) Par.?
supārśvaśca subāhuśca pauravaśca mahārathaḥ // (14.2) Par.?
śakānāṃ pahlavānāṃ ca daradānāṃ ca ye nṛpāḥ / (15.1) Par.?
kāmbojā ṛṣikā ye ca paścimānūpakāśca ye // (15.2) Par.?
jayatsenaśca kāśyaśca tathā pañcanadā nṛpāḥ / (16.1) Par.?
krāthaputraśca durdharṣaḥ pārvatīyāśca ye nṛpāḥ // (16.2) Par.?
jānakiśca suśarmā ca maṇimān pautimatsyakaḥ / (17.1) Par.?
pāṃsurāṣṭrādhipaścaiva dhṛṣṭaketuśca vīryavān // (17.2) Par.?
auḍraśca daṇḍadhāraśca bṛhatsenaśca vīryavān / (18.1) Par.?
aparājito niṣādaśca śreṇimān vasumān api // (18.2) Par.?
bṛhadbalo mahaujāśca bāhuḥ parapuraṃjayaḥ / (19.1) Par.?
samudraseno rājā ca saha putreṇa vīryavān // (19.2) Par.?
adāriśca nadījaśca karṇaveṣṭaśca pārthivaḥ / (20.1) Par.?
samarthaśca suvīraśca mārjāraḥ kanyakastathā // (20.2) Par.?
mahāvīraśca kadruśca nikarastumulaḥ krathaḥ / (21.1) Par.?
nīlaśca vīradharmā ca bhūmipālaśca vīryavān // (21.2) Par.?
durjayo dantavaktraśca rukmī ca janamejayaḥ / (22.1) Par.?
āṣāḍho vāyuvegaśca pūrvapālī ca pārthivaḥ // (22.2) Par.?
bhūritejā devakaśca ekalavyasya cātmajaḥ / (23.1) Par.?
kārūṣakāśca rājānaḥ kṣemadhūrtiśca vīryavān // (23.2) Par.?
udbhavaḥ kṣemakaścaiva vāṭadhānaśca pārthivaḥ / (24.1) Par.?
śrutāyuśca dṛḍhāyuśca śālvaputraśca vīryavān // (24.2) Par.?
kumāraśca kaliṅgānām īśvaro yuddhadurmadaḥ / (25.1) Par.?
eteṣāṃ preṣyatāṃ śīghram etaddhi mama rocate // (25.2) Par.?
ayaṃ ca brāhmaṇaḥ śīghraṃ mama rājan purohitaḥ / (26.1) Par.?
preṣyatāṃ dhṛtarāṣṭrāya vākyam asmin samarpyatām // (26.2) Par.?
yathā duryodhano vācyo yathā śāṃtanavo nṛpaḥ / (27.1) Par.?
dhṛtarāṣṭro yathā vācyo droṇaśca viduṣāṃ varaḥ // (27.2) Par.?
Duration=0.16332793235779 secs.