Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5681
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
upapannam idaṃ vākyaṃ somakānāṃ dhuraṃdhare / (1.2) Par.?
arthasiddhikaraṃ rājñaḥ pāṇḍavasya mahaujasaḥ // (1.3) Par.?
etacca pūrvakāryaṃ naḥ sunītam abhikāṅkṣatām / (2.1) Par.?
anyathā hyācaran karma puruṣaḥ syāt subāliśaḥ // (2.2) Par.?
kiṃ tu saṃbandhakaṃ tulyam asmākaṃ kurupāṇḍuṣu / (3.1) Par.?
yatheṣṭaṃ vartamāneṣu pāṇḍaveṣu ca teṣu ca // (3.2) Par.?
te vivāhārtham ānītā vayaṃ sarve yathā bhavān / (4.1) Par.?
kṛte vivāhe muditā gamiṣyāmo gṛhān prati // (4.2) Par.?
bhavān vṛddhatamo rājñāṃ vayasā ca śrutena ca / (5.1) Par.?
śiṣyavat te vayaṃ sarve bhavāmeha na saṃśayaḥ // (5.2) Par.?
bhavantaṃ dhṛtarāṣṭraśca satataṃ bahu manyate / (6.1) Par.?
ācāryayoḥ sakhā cāsi droṇasya ca kṛpasya ca // (6.2) Par.?
sa bhavān preṣayatvadya pāṇḍavārthakaraṃ vacaḥ / (7.1) Par.?
sarveṣāṃ niścitaṃ tannaḥ preṣayiṣyati yad bhavān // (7.2) Par.?
yadi tāvacchamaṃ kuryānnyāyena kurupuṃgavaḥ / (8.1) Par.?
na bhavet kurupāṇḍūnāṃ saubhrātreṇa mahān kṣayaḥ // (8.2) Par.?
atha darpānvito mohānna kuryād dhṛtarāṣṭrajaḥ / (9.1) Par.?
anyeṣāṃ preṣayitvā ca paścād asmān samāhvayeḥ // (9.2) Par.?
tato duryodhano mandaḥ sahāmātyaḥ sabāndhavaḥ / (10.1) Par.?
niṣṭhām āpatsyate mūḍhaḥ kruddhe gāṇḍīvadhanvani // (10.2) Par.?
vaiśaṃpāyana uvāca / (11.1) Par.?
tataḥ satkṛtya vārṣṇeyaṃ virāṭaḥ pṛthivīpatiḥ / (11.2) Par.?
gṛhān prasthāpayāmāsa sagaṇaṃ sahabāndhavam // (11.3) Par.?
dvārakāṃ tu gate kṛṣṇe yudhiṣṭhirapurogamāḥ / (12.1) Par.?
cakruḥ sāṃgrāmikaṃ sarvaṃ virāṭaśca mahīpatiḥ // (12.2) Par.?
tataḥ saṃpreṣayāmāsa virāṭaḥ saha bāndhavaiḥ / (13.1) Par.?
sarveṣāṃ bhūmipālānāṃ drupadaśca mahīpatiḥ // (13.2) Par.?
vacanāt kurusiṃhānāṃ matsyapāñcālayośca te / (14.1) Par.?
samājagmur mahīpālāḥ samprahṛṣṭā mahābalāḥ // (14.2) Par.?
tacchrutvā pāṇḍuputrāṇāṃ samāgacchanmahad balam / (15.1) Par.?
dhṛtarāṣṭrasutaścāpi samāninye mahīpatīn // (15.2) Par.?
samākulā mahī rājan kurupāṇḍavakāraṇāt / (16.1) Par.?
tadā samabhavat kṛtsnā saṃprayāṇe mahīkṣitām // (16.2) Par.?
balāni teṣāṃ vīrāṇām āgacchanti tatastataḥ / (17.1) Par.?
cālayantīva gāṃ devīṃ saparvatavanām imām // (17.2) Par.?
tataḥ prajñāvayovṛddhaṃ pāñcālyaḥ svapurohitam / (18.1) Par.?
kurubhyaḥ preṣayāmāsa yudhiṣṭhiramate tadā // (18.2) Par.?
Duration=0.10676622390747 secs.