Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5682
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
drupada uvāca / (1.1) Par.?
bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ / (1.2) Par.?
buddhimatsu narāḥ śreṣṭhā narāṇāṃ tu dvijātayaḥ // (1.3) Par.?
dvijeṣu vaidyāḥ śreyāṃso vaidyeṣu kṛtabuddhayaḥ / (2.1) Par.?
sa bhavān kṛtabuddhīnāṃ pradhāna iti me matiḥ // (2.2) Par.?
kulena ca viśiṣṭo 'si vayasā ca śrutena ca / (3.1) Par.?
prajñayānavamaścāsi śukreṇāṅgirasena ca // (3.2) Par.?
viditaṃ cāpi te sarvaṃ yathāvṛttaḥ sa kauravaḥ / (4.1) Par.?
pāṇḍavaśca yathāvṛttaḥ kuntīputro yudhiṣṭhiraḥ // (4.2) Par.?
dhṛtarāṣṭrasya vidite vañcitāḥ pāṇḍavāḥ paraiḥ / (5.1) Par.?
vidureṇānunīto 'pi putram evānuvartate // (5.2) Par.?
śakunir buddhipūrvaṃ hi kuntīputraṃ samāhvayat / (6.1) Par.?
anakṣajñaṃ matākṣaḥ san kṣatravṛtte sthitaṃ śucim // (6.2) Par.?
te tathā vañcayitvā tu dharmaputraṃ yudhiṣṭhiram / (7.1) Par.?
na kasyāṃcid avasthāyāṃ rājyaṃ dāsyanti vai svayam // (7.2) Par.?
bhavāṃstu dharmasaṃyuktaṃ dhṛtarāṣṭraṃ bruvan vacaḥ / (8.1) Par.?
manāṃsi tasya yodhānāṃ dhruvam āvartayiṣyati // (8.2) Par.?
viduraścāpi tad vākyaṃ sādhayiṣyati tāvakam / (9.1) Par.?
bhīṣmadroṇakṛpāṇāṃ ca bhedaṃ saṃjanayiṣyati // (9.2) Par.?
amātyeṣu ca bhinneṣu yodheṣu vimukheṣu ca / (10.1) Par.?
punar ekāgrakaraṇaṃ teṣāṃ karma bhaviṣyati // (10.2) Par.?
etasminn antare pārthāḥ sukham ekāgrabuddhayaḥ / (11.1) Par.?
senākarma kariṣyanti dravyāṇāṃ caiva saṃcayam // (11.2) Par.?
bhidyamāneṣu ca sveṣu lambamāne ca vai tvayi / (12.1) Par.?
na tathā te kariṣyanti senākarma na saṃśayaḥ // (12.2) Par.?
etat prayojanaṃ cātra prādhānyenopalabhyate / (13.1) Par.?
saṃgatyā dhṛtarāṣṭraśca kuryād dharmyaṃ vacastava // (13.2) Par.?
sa bhavān dharmayuktaśca dharmyaṃ teṣu samācaran / (14.1) Par.?
kṛpāluṣu parikleśān pāṇḍavānāṃ prakīrtayan // (14.2) Par.?
vṛddheṣu kuladharmaṃ ca bruvan pūrvair anuṣṭhitam / (15.1) Par.?
vibhetsyati manāṃsyeṣām iti me nātra saṃśayaḥ // (15.2) Par.?
na ca tebhyo bhayaṃ te 'sti brāhmaṇo hyasi vedavit / (16.1) Par.?
dūtakarmaṇi yuktaśca sthaviraśca viśeṣataḥ // (16.2) Par.?
sa bhavān puṣyayogena muhūrtena jayena ca / (17.1) Par.?
kauraveyān prayātvāśu kaunteyasyārthasiddhaye // (17.2) Par.?
vaiśaṃpāyana uvāca / (18.1) Par.?
tathānuśiṣṭaḥ prayayau drupadena mahātmanā / (18.2) Par.?
purodhā vṛttasampanno nagaraṃ nāgasāhvayam // (18.3) Par.?
Duration=0.11516809463501 secs.