Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2903
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śalyāpanayanīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
śalyaṃ dvividham avabaddham anavabaddhaṃ ca // (3.1) Par.?
tatra samāsenānavabaddhaśalyoddharaṇārthaṃ pañcadaśa hetūn vakṣyāmaḥ / (4.1) Par.?
tadyathā svabhāvaḥ pācanaṃ bhedanaṃ dāraṇaṃ pīḍanaṃ pramārjanaṃ nirdhmāpanaṃ vamanaṃ virecanaṃ prakṣālanaṃ pratimarśaḥ pravāhaṇam ācūṣaṇam ayaskānto harṣaśceti // (4.2) Par.?
tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyam avidahyamānaṃ pācayitvā prakothāttasya pūyaśoṇitavegādgauravādvā patati / (5.1) Par.?
pakvam abhidyamānaṃ bhedayeddārayedvā / (5.2) Par.?
bhinnam anirasyamānaṃ pīḍanīyaiḥ pīḍayet pāṇibhir vā / (5.3) Par.?
aṇūnyakṣaśalyāni pariṣecanādhmāpanair vālavastrapāṇibhiḥ pramārjayet / (5.4) Par.?
āhāraśeṣaśleṣmahīnāṇuśalyāni śvasanotkāsanapradhamanair nirdhamet / (5.5) Par.?
annaśalyāni vamanāṅgulipratimarśaprabhṛtibhiḥ / (5.6) Par.?
virecanaiḥ pakvāśayagatāni / (5.7) Par.?
vraṇadoṣāśayagatāni prakṣālanaiḥ / (5.8) Par.?
vātamūtrapurīṣagarbhasaṅgeṣu pravāhaṇamuktam / (5.9) Par.?
mārutodakasaviṣarudhiraduṣṭastanyeṣvācūṣaṇamāsyena viṣāṇair vā / (5.10) Par.?
anulomamanavabaddhamakarṇamanalpavraṇamukhamayaskāntena / (5.11) Par.?
hṛdyavasthitamanekakāraṇotpannaṃ śokaśalyaṃ harṣeṇeti // (5.12) Par.?
sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā dvāvevāharaṇahetū bhavataḥ pratilomo 'nulomaś ca // (6.1) Par.?
tatra pratilomamarvācīnamānayet anulomaṃ parācīnam // (7.1) Par.?
uttuṇḍitaṃ chittvā nirghātayecchedanīyamukham // (8.1) Par.?
chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṅkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa hastenaivāpahartuṃ prayateta // (9.1) Par.?
hastenāpahartumaśakyaṃ viśasya śastreṇa yantreṇāpaharet // (10.1) Par.?
bhavati cātra / (11.1) Par.?
śītalena jalenainaṃ mūrchantam avasecayet / (11.2) Par.?
saṃrakṣedasya marmāṇi muhurāśvāsayec ca tam // (11.3) Par.?
tataḥ śalyamuddhṛtya nirlohitaṃ vraṇaṃ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahya pradihya sarpirmadhubhyāṃ baddhvācārikam upadiśet / (12.1) Par.?
sirāsnāyuvilagnaṃ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhir baddhvā // (12.2) Par.?
hṛdayamabhito vartamānaṃ śalyaṃ śītajalādibhir udvejitasyāpahared yathāmārgaṃ durupaharamanyato 'pabādhyamānaṃ pāṭayitvoddharet // (13.1) Par.?
Entfernen von feststeckenden śalyas
asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet // (14.1) Par.?
adeśottuṇḍitamaṣṭhīlāśmamudgarāṇām anyatamasya prahāreṇa vicālya yathāmārgam eva yantreṇa // (15.1) Par.?
yantreṇa vimṛditakarṇāni karṇavantyanābādhakaradeśottuṇḍitāni purastādeva // (16.1) Par.?
verschlucken von Objekten: jātuṣa
jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṃ praveśyāgnitaptāṃ ca śalākāṃ tayāvagṛhya śītābhir adbhiḥ pariṣicya sthirībhūtāmuddharet // (17.1) Par.?
harte Objekte
ajātuṣaṃ jatumadhūcchiṣṭapraliptayā śalākayā pūrvakalpenetyeke // (18.1) Par.?
asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ / (19.1) Par.?
kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ vā madhuśarkarāvimiśram // (19.2) Par.?
udakapūrṇodaram avākśirasam avapīḍayed dhunīyād vāmayedvā bhasmarāśau vā nikhaned ā mukhāt // (20.1) Par.?
verschlucken von Essen
grāsaśalye tu kaṇṭhāsakte niḥśaṅkam anavabuddhaṃ skandhe muṣṭinābhihanyāt snehaṃ madyaṃ pānīyaṃ vā pāyayet // (21.1) Par.?
strangulation
bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti // (22.1) Par.?
bhavanti cātra / (23.1) Par.?
śalyākṛtiviśeṣāṃś ca sthānānyāvekṣya buddhimān / (23.2) Par.?
tathā yantrapṛthaktvaṃ ca samyak śalyamathāharet // (23.3) Par.?
karṇavanti tu śalyāni duḥkhāhāryāṇi yāni ca / (24.1) Par.?
ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ // (24.2) Par.?
etair upāyaiḥ śalyaṃ tu naiva niryātyate yadi / (25.1) Par.?
matyā nipuṇayā vaidyo yantrayogaiś ca nirharet // (25.2) Par.?
śothapākau rujaścogrāḥ kuryācchalyamanirhṛtam / (26.1) Par.?
vaikalyaṃ maraṇaṃ cāpi tasmād yatnādvinirharet // (26.2) Par.?
Duration=0.089727163314819 secs.