Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5684
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
śalyaḥ śrutvā tu dūtānāṃ sainyena mahatā vṛtaḥ / (1.2) Par.?
abhyayāt pāṇḍavān rājan saha putrair mahārathaiḥ // (1.3) Par.?
tasya senāniveśo 'bhūd adhyardham iva yojanam / (2.1) Par.?
tathā hi bahulāṃ senāṃ sa bibharti nararṣabhaḥ // (2.2) Par.?
vicitrakavacāḥ śūrā vicitradhvajakārmukāḥ / (3.1) Par.?
vicitrābharaṇāḥ sarve vicitrarathavāhanāḥ // (3.2) Par.?
svadeśaveṣābharaṇā vīrāḥ śatasahasraśaḥ / (4.1) Par.?
tasya senāpraṇetāro babhūvuḥ kṣatriyarṣabhāḥ // (4.2) Par.?
vyathayann iva bhūtāni kampayann iva medinīm / (5.1) Par.?
śanair viśrāmayan senāṃ sa yayau yena pāṇḍavaḥ // (5.2) Par.?
tato duryodhanaḥ śrutvā mahāsenaṃ mahāratham / (6.1) Par.?
upāyāntam abhidrutya svayam ānarca bhārata // (6.2) Par.?
kārayāmāsa pūjārthaṃ tasya duryodhanaḥ sabhāḥ / (7.1) Par.?
ramaṇīyeṣu deśeṣu ratnacitrāḥ svalaṃkṛtāḥ // (7.2) Par.?
sa tāḥ sabhāḥ samāsādya pūjyamāno yathāmaraḥ / (8.1) Par.?
duryodhanasya sacivair deśe deśe yathārhataḥ / (8.2) Par.?
ājagāma sabhām anyāṃ devāvasathavarcasam // (8.3) Par.?
sa tatra viṣayair yuktaḥ kalyāṇair atimānuṣaiḥ / (9.1) Par.?
mene 'bhyadhikam ātmānam avamene puraṃdaram // (9.2) Par.?
papraccha sa tataḥ preṣyān prahṛṣṭaḥ kṣatriyarṣabhaḥ / (10.1) Par.?
yudhiṣṭhirasya puruṣāḥ ke nu cakruḥ sabhā imāḥ / (10.2) Par.?
ānīyantāṃ sabhākārāḥ pradeyārhā hi me matāḥ // (10.3) Par.?
gūḍho duryodhanastatra darśayāmāsa mātulam / (11.1) Par.?
taṃ dṛṣṭvā madrarājastu jñātvā yatnaṃ ca tasya tam / (11.2) Par.?
pariṣvajyābravīt prīta iṣṭo 'rtho gṛhyatām iti // (11.3) Par.?
duryodhana uvāca / (12.1) Par.?
satyavāg bhava kalyāṇa varo vai mama dīyatām / (12.2) Par.?
sarvasenāpraṇetā me bhavān bhavitum arhati // (12.3) Par.?
vaiśaṃpāyana uvāca / (13.1) Par.?
kṛtam ityabravīcchalyaḥ kim anyat kriyatām iti / (13.2) Par.?
kṛtam ityeva gāndhāriḥ pratyuvāca punaḥ punaḥ // (13.3) Par.?
sa tathā śalyam āmantrya punar āyāt svakaṃ puram / (14.1) Par.?
śalyo jagāma kaunteyān ākhyātuṃ karma tasya tat // (14.2) Par.?
upaplavyaṃ sa gatvā tu skandhāvāraṃ praviśya ca / (15.1) Par.?
pāṇḍavān atha tān sarvāñśalyastatra dadarśa ha // (15.2) Par.?
sametya tu mahābāhuḥ śalyaḥ pāṇḍusutaistadā / (16.1) Par.?
pādyam arghyaṃ ca gāṃ caiva pratyagṛhṇād yathāvidhi // (16.2) Par.?
tataḥ kuśalapūrvaṃ sa madrarājo 'risūdanaḥ / (17.1) Par.?
prītyā paramayā yuktaḥ samāśliṣya yudhiṣṭhiram // (17.2) Par.?
tathā bhīmārjunau hṛṣṭau svasrīyau ca yamāvubhau / (18.1) Par.?
āsane copaviṣṭastu śalyaḥ pārtham uvāca ha // (18.2) Par.?
kuśalaṃ rājaśārdūla kaccit te kurunandana / (19.1) Par.?
araṇyavāsād diṣṭyāsi vimukto jayatāṃ vara // (19.2) Par.?
suduṣkaraṃ kṛtaṃ rājannirjane vasatā vane / (20.1) Par.?
bhrātṛbhiḥ saha rājendra kṛṣṇayā cānayā saha // (20.2) Par.?
ajñātavāsaṃ ghoraṃ ca vasatā duṣkaraṃ kṛtam / (21.1) Par.?
duḥkham eva kutaḥ saukhyaṃ rājyabhraṣṭasya bhārata // (21.2) Par.?
duḥkhasyaitasya mahato dhārtarāṣṭrakṛtasya vai / (22.1) Par.?
avāpsyasi sukhaṃ rājan hatvā śatrūn paraṃtapa // (22.2) Par.?
viditaṃ te mahārāja lokatattvaṃ narādhipa / (23.1) Par.?
tasmāllobhakṛtaṃ kiṃcit tava tāta na vidyate // (23.2) Par.?
tato 'syākathayad rājā duryodhanasamāgamam / (24.1) Par.?
tacca śuśrūṣitaṃ sarvaṃ varadānaṃ ca bhārata // (24.2) Par.?
yudhiṣṭhira uvāca / (25.1) Par.?
sukṛtaṃ te kṛtaṃ rājan prahṛṣṭenāntarātmanā / (25.2) Par.?
duryodhanasya yad vīra tvayā vācā pratiśrutam / (25.3) Par.?
ekaṃ tvicchāmi bhadraṃ te kriyamāṇaṃ mahīpate // (25.4) Par.?
bhavān iha mahārāja vāsudevasamo yudhi / (26.1) Par.?
karṇārjunābhyāṃ samprāpte dvairathe rājasattama / (26.2) Par.?
karṇasya bhavatā kāryaṃ sārathyaṃ nātra saṃśayaḥ // (26.3) Par.?
tatra pālyo 'rjuno rājan yadi matpriyam icchasi / (27.1) Par.?
tejovadhaśca te kāryaḥ sauter asmajjayāvahaḥ / (27.2) Par.?
akartavyam api hyetat kartum arhasi mātula // (27.3) Par.?
śalya uvāca / (28.1) Par.?
śṛṇu pāṇḍava bhadraṃ te yad bravīṣi durātmanaḥ / (28.2) Par.?
tejovadhanimittaṃ māṃ sūtaputrasya saṃyuge // (28.3) Par.?
ahaṃ tasya bhaviṣyāmi saṃgrāme sārathir dhruvam / (29.1) Par.?
vāsudevena hi samaṃ nityaṃ māṃ sa hi manyate // (29.2) Par.?
tasyāhaṃ kuruśārdūla pratīpam ahitaṃ vacaḥ / (30.1) Par.?
dhruvaṃ saṃkathayiṣyāmi yoddhukāmasya saṃyuge // (30.2) Par.?
yathā sa hṛtadarpaśca hṛtatejāśca pāṇḍava / (31.1) Par.?
bhaviṣyati sukhaṃ hantuṃ satyam etad bravīmi te // (31.2) Par.?
evam etat kariṣyāmi yathā tāta tvam āttha mām / (32.1) Par.?
yaccānyad api śakṣyāmi tat kariṣyāmi te priyam // (32.2) Par.?
yacca duḥkhaṃ tvayā prāptaṃ dyūte vai kṛṣṇayā saha / (33.1) Par.?
paruṣāṇi ca vākyāni sūtaputrakṛtāni vai // (33.2) Par.?
jaṭāsurāt parikleśaḥ kīcakācca mahādyute / (34.1) Par.?
draupadyādhigataṃ sarvaṃ damayantyā yathāśubham // (34.2) Par.?
sarvaṃ duḥkham idaṃ vīra sukhodarkaṃ bhaviṣyati / (35.1) Par.?
nātra manyustvayā kāryo vidhir hi balavattaraḥ // (35.2) Par.?
duḥkhāni hi mahātmānaḥ prāpnuvanti yudhiṣṭhira / (36.1) Par.?
devair api hi duḥkhāni prāptāni jagatīpate // (36.2) Par.?
indreṇa śrūyate rājan sabhāryeṇa mahātmanā / (37.1) Par.?
anubhūtaṃ mahad duḥkhaṃ devarājena bhārata // (37.2) Par.?
Duration=0.23774194717407 secs.