UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5685
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1)
Par.?
katham indreṇa rājendra sabhāryeṇa mahātmanā / (1.2)
Par.?
duḥkhaṃ prāptaṃ paraṃ ghoram etad icchāmi veditum // (1.3)
Par.?
śalya uvāca / (2.1)
Par.?
śṛṇu rājan purā vṛttam itihāsaṃ purātanam / (2.2)
Par.?
sabhāryeṇa yathā prāptaṃ duḥkham indreṇa bhārata // (2.3)
Par.?
tvaṣṭā prajāpatir hyāsīd devaśreṣṭho mahātapāḥ / (3.1)
Par.?
sa putraṃ vai triśirasam indradrohāt kilāsṛjat // (3.2)
Par.?
aindraṃ sa prārthayat sthānaṃ viśvarūpo mahādyutiḥ / (4.1) Par.?
taistribhir vadanair ghoraiḥ sūryendujvalanopamaiḥ // (4.2)
Par.?
vedān ekena so 'dhīte surām ekena cāpibat / (5.1)
Par.?
ekena ca diśaḥ sarvāḥ pibann iva nirīkṣate // (5.2)
Par.?
sa tapasvī mṛdur dānto dharme tapasi codyataḥ / (6.1)
Par.?
tapo 'tapyanmahat tīvraṃ suduścaram ariṃdama // (6.2)
Par.?
tasya dṛṣṭvā tapovīryaṃ sattvaṃ cāmitatejasaḥ / (7.1)
Par.?
viṣādam agamacchakra indro 'yaṃ mā bhaved iti // (7.2)
Par.?
kathaṃ sajjeta bhogeṣu na ca tapyenmahat tapaḥ / (8.1)
Par.?
vivardhamānastriśirāḥ sarvaṃ tribhuvanaṃ graset // (8.2)
Par.?
iti saṃcintya bahudhā buddhimān bharatarṣabha / (9.1)
Par.?
ājñāpayat so 'psarasastvaṣṭṛputrapralobhane // (9.2)
Par.?
yathā sa sajet triśirāḥ kāmabhogeṣu vai bhṛśam / (10.1)
Par.?
kṣipraṃ kuruta gacchadhvaṃ pralobhayata māciram // (10.2)
Par.?
śṛṅgāraveṣāḥ suśroṇyo bhāvair yuktā manoharaiḥ / (11.1)
Par.?
pralobhayata bhadraṃ vaḥ śamayadhvaṃ bhayaṃ mama // (11.2)
Par.?
asvasthaṃ hyātmanātmānaṃ lakṣayāmi varāṅganāḥ / (12.1)
Par.?
bhayam etanmahāghoraṃ kṣipraṃ nāśayatābalāḥ // (12.2)
Par.?
apsarasa ūcuḥ / (13.1)
Par.?
tathā yatnaṃ kariṣyāmaḥ śakra tasya pralobhane / (13.2)
Par.?
yathā nāvāpsyasi bhayaṃ tasmād balaniṣūdana // (13.3)
Par.?
nirdahann iva cakṣurbhyāṃ yo 'sāvāste taponidhiḥ / (14.1)
Par.?
taṃ pralobhayituṃ deva gacchāmaḥ sahitā vayam / (14.2)
Par.?
yatiṣyāmo vaśe kartuṃ vyapanetuṃ ca te bhayam // (14.3)
Par.?
śalya uvāca / (15.1)
Par.?
indreṇa tāstvanujñātā jagmustriśiraso 'ntikam / (15.2)
Par.?
tatra tā vividhair bhāvair lobhayantyo varāṅganāḥ / (15.3)
Par.?
nṛtyaṃ saṃdarśayantyaśca tathaivāṅgeṣu sauṣṭhavam // (15.4)
Par.?
viceruḥ saṃpraharṣaṃ ca nābhyagacchanmahātapāḥ / (16.1)
Par.?
indriyāṇi vaśe kṛtvā pūrṇasāgarasaṃnibhaḥ // (16.2)
Par.?
tāstu yatnaṃ paraṃ kṛtvā punaḥ śakram upasthitāḥ / (17.1)
Par.?
kṛtāñjalipuṭāḥ sarvā devarājam athābruvan // (17.2)
Par.?
na sa śakyaḥ sudurdharṣo dhairyāccālayituṃ prabho / (18.1)
Par.?
yat te kāryaṃ mahābhāga kriyatāṃ tadanantaram // (18.2)
Par.?
sampūjyāpsarasaḥ śakro visṛjya ca mahāmatiḥ / (19.1)
Par.?
cintayāmāsa tasyaiva vadhopāyaṃ mahātmanaḥ // (19.2)
Par.?
sa tūṣṇīṃ cintayan vīro devarājaḥ pratāpavān / (20.1)
Par.?
viniścitamatir dhīmān vadhe triśiraso 'bhavat // (20.2)
Par.?
vajram asya kṣipāmyadya sa kṣipraṃ na bhaviṣyati / (21.1)
Par.?
śatruḥ pravṛddho nopekṣyo durbalo 'pi balīyasā // (21.2)
Par.?
śāstrabuddhyā viniścitya kṛtvā buddhiṃ vadhe dṛḍhām / (22.1)
Par.?
atha vaiśvānaranibhaṃ ghorarūpaṃ bhayāvaham / (22.2)
Par.?
mumoca vajraṃ saṃkruddhaḥ śakrastriśirasaṃ prati // (22.3)
Par.?
sa papāta hatastena vajreṇa dṛḍham āhataḥ / (23.1)
Par.?
parvatasyeva śikharaṃ praṇunnaṃ medinītale // (23.2)
Par.?
taṃ tu vajrahataṃ dṛṣṭvā śayānam acalopamam / (24.1)
Par.?
na śarma lebhe devendro dīpitastasya tejasā / (24.2)
Par.?
hato 'pi dīptatejāḥ sa jīvann iva ca dṛśyate // (24.3)
Par.?
abhitastatra takṣāṇaṃ ghaṭamānaṃ śacīpatiḥ / (25.1)
Par.?
apaśyad abravīccainaṃ satvaraṃ pākaśāsanaḥ / (25.2)
Par.?
kṣipraṃ chinddhi śirāṃsyasya kuruṣva vacanaṃ mama // (25.3)
Par.?
mahāskandho bhṛśaṃ hyeṣa paraśur na tariṣyati / (26.2)
Par.?
kartuṃ cāhaṃ na śakṣyāmi karma sadbhir vigarhitam // (26.3)
Par.?
indra uvāca / (27.1)
Par.?
mā bhaistvaṃ kṣipram etad vai kuruṣva vacanaṃ mama / (27.2)
Par.?
matprasādāddhi te śastraṃ vajrakalpaṃ bhaviṣyati // (27.3)
Par.?
kaṃ bhavantam ahaṃ vidyāṃ ghorakarmāṇam adya vai / (28.2)
Par.?
etad icchāmyahaṃ śrotuṃ tattvena kathayasva me // (28.3)
Par.?
indra uvāca / (29.1)
Par.?
aham indro devarājastakṣan viditam astu te / (29.2)
Par.?
kuruṣvaitad yathoktaṃ me takṣanmā tvaṃ vicāraya // (29.3)
Par.?
krūreṇa nāpatrapase kathaṃ śakreha karmaṇā / (30.2)
Par.?
ṛṣiputram imaṃ hatvā brahmahatyābhayaṃ na te // (30.3)
Par.?
indra uvāca / (31.1)
Par.?
paścād dharmaṃ cariṣyāmi pāvanārthaṃ suduścaram / (31.2)
Par.?
śatrur eṣa mahāvīryo vajreṇa nihato mayā // (31.3)
Par.?
adyāpi cāham udvignastakṣann asmād bibhemi vai / (32.1)
Par.?
kṣipraṃ chinddhi śirāṃsi tvaṃ kariṣye 'nugrahaṃ tava // (32.2)
Par.?
śiraḥ paśoste dāsyanti bhāgaṃ yajñeṣu mānavāḥ / (33.1)
Par.?
eṣa te 'nugrahastakṣan kṣipraṃ kuru mama priyam // (33.2)
Par.?
śalya uvāca / (34.1)
Par.?
etacchrutvā tu takṣā sa mahendravacanaṃ tadā / (34.2)
Par.?
śirāṃsyatha triśirasaḥ kuṭhāreṇācchinat tadā // (34.3)
Par.?
nikṛtteṣu tatasteṣu niṣkrāmaṃstriśirāstvatha / (35.1)
Par.?
kapiñjalāstittirāśca kalaviṅkāśca sarvaśaḥ // (35.2)
Par.?
yena vedān adhīte sma pibate somam eva ca / (36.1)
Par.?
tasmād vaktrād viniṣpetuḥ kṣipraṃ tasya kapiñjalāḥ // (36.2)
Par.?
yena sarvā diśo rājan pibann iva nirīkṣate / (37.1)
Par.?
tasmād vaktrād viniṣpetustittirāstasya pāṇḍava // (37.2)
Par.?
yat surāpaṃ tu tasyāsīd vaktraṃ triśirasastadā / (38.1)
Par.?
kalaviṅkā viniṣpetustenāsya bharatarṣabha // (38.2)
Par.?
tatasteṣu nikṛtteṣu vijvaro maghavān abhūt / (39.1)
Par.?
jagāma tridivaṃ hṛṣṭastakṣāpi svagṛhān yayau // (39.2)
Par.?
tvaṣṭā prajāpatiḥ śrutvā śakreṇātha hataṃ sutam / (40.1)
Par.?
krodhasaṃraktanayana idaṃ vacanam abravīt // (40.2)
Par.?
tapyamānaṃ tapo nityaṃ kṣāntaṃ dāntaṃ jitendriyam / (41.1)
Par.?
anaparādhinaṃ yasmāt putraṃ hiṃsitavānmama // (41.2)
Par.?
Prajāpati creates Vṛṭra
tasmācchakravadhārthāya vṛtram utpādayāmyaham / (42.1)
Par.?
lokāḥ paśyantu me vīryaṃ tapasaśca balaṃ mahat / (42.2)
Par.?
sa ca paśyatu devendro durātmā pāpacetanaḥ // (42.3)
Par.?
upaspṛśya tataḥ kruddhastapasvī sumahāyaśāḥ / (43.1)
Par.?
agniṃ hutvā samutpādya ghoraṃ vṛtram uvāca ha / (43.2)
Par.?
indraśatro vivardhasva prabhāvāt tapaso mama // (43.3)
Par.?
so 'vardhata divaṃ stabdhvā sūryavaiśvānaropamaḥ / (44.1)
Par.?
kiṃ karomīti covāca kālasūrya ivoditaḥ / (44.2)
Par.?
śakraṃ jahīti cāpyukto jagāma tridivaṃ tataḥ // (44.3)
Par.?
tato yuddhaṃ samabhavad vṛtravāsavayostadā / (45.1)
Par.?
saṃkruddhayor mahāghoraṃ prasaktaṃ kurusattama // (45.2)
Par.?
tato jagrāha devendraṃ vṛtro vīraḥ śatakratum / (46.1)
Par.?
apāvṛtya sa jagrāsa vṛtraḥ krodhasamanvitaḥ // (46.2)
Par.?
graste vṛtreṇa śakre tu saṃbhrāntāstridaśāstadā / (47.1)
Par.?
origin of yawning
asṛjaṃste mahāsattvā jṛmbhikāṃ vṛtranāśinīm // (47.2)
Par.?
vijṛmbhamāṇasya tato vṛtrasyāsyād apāvṛtāt / (48.1)
Par.?
svānyaṅgānyabhisaṃkṣipya niṣkrānto balasūdanaḥ / (48.2)
Par.?
tataḥ prabhṛti lokeṣu jṛmbhikā prāṇisaṃśritā // (48.3)
Par.?
jahṛṣuśca surāḥ sarve dṛṣṭvā śakraṃ viniḥsṛtam / (49.1)
Par.?
tataḥ pravavṛte yuddhaṃ vṛtravāsavayoḥ punaḥ / (49.2)
Par.?
saṃrabdhayostadā ghoraṃ suciraṃ bharatarṣabha // (49.3)
Par.?
yadā vyavardhata raṇe vṛtro balasamanvitaḥ / (50.1)
Par.?
tvaṣṭustapobalād vidvāṃstadā śakro nyavartata // (50.2)
Par.?
nivṛtte tu tadā devā viṣādam agaman param / (51.1)
Par.?
sametya śakreṇa ca te tvaṣṭustejovimohitāḥ / (51.2)
Par.?
amantrayanta te sarve munibhiḥ saha bhārata // (51.3)
Par.?
kiṃ kāryam iti te rājan vicintya bhayamohitāḥ / (52.1)
Par.?
jagmuḥ sarve mahātmānaṃ manobhir viṣṇum avyayam / (52.2)
Par.?
upaviṣṭā mandarāgre sarve vṛtravadhepsavaḥ // (52.3)
Par.?
Duration=0.20363092422485 secs.