UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5686
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indra uvāca / (1.1)
Par.?
sarvaṃ vyāptam idaṃ devā vṛtreṇa jagad avyayam / (1.2)
Par.?
na hyasya sadṛśaṃ kiṃcit pratighātāya yad bhavet // (1.3)
Par.?
samartho hyabhavaṃ pūrvam asamartho 'smi sāṃpratam / (2.1)
Par.?
kathaṃ kuryāṃ nu bhadraṃ vo duṣpradharṣaḥ sa me mataḥ // (2.2)
Par.?
tejasvī ca mahātmā ca yuddhe cāmitavikramaḥ / (3.1)
Par.?
graset tribhuvanaṃ sarvaṃ sadevāsuramānuṣam // (3.2)
Par.?
tasmād viniścayam imaṃ śṛṇudhvaṃ me divaukasaḥ / (4.1)
Par.?
viṣṇoḥ kṣayam upāgamya sametya ca mahātmanā / (4.2)
Par.?
tena saṃmantrya vetsyāmo vadhopāyaṃ durātmanaḥ // (4.3)
Par.?
śalya uvāca / (5.1)
Par.?
evam ukte maghavatā devāḥ sarṣigaṇāstadā / (5.2)
Par.?
śaraṇyaṃ śaraṇaṃ devaṃ jagmur viṣṇuṃ mahābalam // (5.3)
Par.?
ūcuśca sarve deveśaṃ viṣṇuṃ vṛtrabhayārditāḥ / (6.1)
Par.?
tvayā lokāstrayaḥ krāntāstribhir vikramaṇaiḥ prabho // (6.2)
Par.?
amṛtaṃ cāhṛtaṃ viṣṇo daityāśca nihatā raṇe / (7.1)
Par.?
baliṃ baddhvā mahādaityaṃ śakro devādhipaḥ kṛtaḥ // (7.2)
Par.?
tvaṃ prabhuḥ sarvalokānāṃ tvayā sarvam idaṃ tatam / (8.1)
Par.?
tvaṃ hi deva mahādevaḥ sarvalokanamaskṛtaḥ // (8.2)
Par.?
gatir bhava tvaṃ devānāṃ sendrāṇām amarottama / (9.1)
Par.?
jagad vyāptam idaṃ sarvaṃ vṛtreṇāsurasūdana // (9.2)
Par.?
viṣṇur uvāca / (10.1)
Par.?
avaśyaṃ karaṇīyaṃ me bhavatāṃ hitam uttamam / (10.2)
Par.?
tasmād upāyaṃ vakṣyāmi yathāsau na bhaviṣyati // (10.3)
Par.?
gacchadhvaṃ sarṣigandharvā yatrāsau viśvarūpadhṛk / (11.1)
Par.?
sāma tasya prayuñjadhvaṃ tata enaṃ vijeṣyatha // (11.2)
Par.?
bhaviṣyati gatir devāḥ śakrasya mama tejasā / (12.1)
Par.?
adṛśyaśca pravekṣyāmi vajram asyāyudhottamam // (12.2)
Par.?
gacchadhvam ṛṣibhiḥ sārdhaṃ gandharvaiśca surottamāḥ / (13.1)
Par.?
vṛtrasya saha śakreṇa saṃdhiṃ kuruta māciram // (13.2)
Par.?
śalya uvāca / (14.1) Par.?
evam uktāstu devena ṛṣayastridaśāstathā / (14.2)
Par.?
yayuḥ sametya sahitāḥ śakraṃ kṛtvā puraḥsaram // (14.3)
Par.?
samīpam etya ca tadā sarva eva mahaujasaḥ / (15.1)
Par.?
taṃ tejasā prajvalitaṃ pratapantaṃ diśo daśa // (15.2)
Par.?
grasantam iva lokāṃstrīn sūryācandramasau yathā / (16.1)
Par.?
dadṛśustatra te vṛtraṃ śakreṇa saha devatāḥ // (16.2)
Par.?
ṛṣayo 'tha tato 'bhyetya vṛtram ūcuḥ priyaṃ vacaḥ / (17.1)
Par.?
vyāptaṃ jagad idaṃ sarvaṃ tejasā tava durjaya // (17.2)
Par.?
na ca śaknoṣi nirjetuṃ vāsavaṃ bhūrivikramam / (18.1)
Par.?
yudhyatoścāpi vāṃ kālo vyatītaḥ sumahān iha // (18.2)
Par.?
pīḍyante ca prajāḥ sarvāḥ sadevāsuramānavāḥ / (19.1)
Par.?
sakhyaṃ bhavatu te vṛtra śakreṇa saha nityadā / (19.2)
Par.?
avāpsyasi sukhaṃ tvaṃ ca śakralokāṃśca śāśvatān // (19.3)
Par.?
ṛṣivākyaṃ niśamyātha sa vṛtraḥ sumahābalaḥ / (20.1)
Par.?
uvāca tāṃstadā sarvān praṇamya śirasāsuraḥ // (20.2)
Par.?
sarve yūyaṃ mahābhāgā gandharvāścaiva sarvaśaḥ / (21.1)
Par.?
yad
brūta tacchrutaṃ sarvaṃ mamāpi śṛṇutānaghāḥ // (21.2)
Par.?
saṃdhiḥ kathaṃ vai bhavitā mama śakrasya cobhayoḥ / (22.1)
Par.?
tejasor hi dvayor devāḥ sakhyaṃ vai bhavitā katham // (22.2)
Par.?
ṛṣaya ūcuḥ / (23.1)
Par.?
sakṛt satāṃ saṃgataṃ lipsitavyaṃ tataḥ paraṃ bhavitā bhavyam eva / (23.2)
Par.?
nātikramet satpuruṣeṇa saṃgataṃ tasmāt satāṃ saṃgataṃ lipsitavyam // (23.3)
Par.?
dṛḍhaṃ satāṃ saṃgataṃ cāpi nityaṃ brūyāccārthaṃ hyarthakṛcchreṣu dhīraḥ / (24.1)
Par.?
mahārthavat satpuruṣeṇa saṃgataṃ tasmāt santaṃ na jighāṃseta dhīraḥ // (24.2)
Par.?
indraḥ satāṃ saṃmataśca nivāsaśca mahātmanām / (25.1)
Par.?
satyavādī hyadīnaśca dharmavit suviniścitaḥ // (25.2)
Par.?
tena te saha śakreṇa saṃdhir bhavatu śāśvataḥ / (26.1)
Par.?
evaṃ viśvāsam āgaccha mā te bhūd buddhir anyathā // (26.2)
Par.?
śalya uvāca / (27.1)
Par.?
maharṣivacanaṃ śrutvā tān uvāca mahādyutiḥ / (27.2)
Par.?
avaśyaṃ bhagavanto me mānanīyāstapasvinaḥ // (27.3)
Par.?
bravīmi yad ahaṃ devāstat sarvaṃ kriyatām iha / (28.1)
Par.?
tataḥ sarvaṃ kariṣyāmi yad ūcur māṃ dvijarṣabhāḥ // (28.2)
Par.?
na śuṣkeṇa na cārdreṇa nāśmanā na ca dāruṇā / (29.1)
Par.?
na śastreṇa na vajreṇa na divā na tathā niśi // (29.2)
Par.?
vadhyo bhaveyaṃ viprendrāḥ śakrasya saha daivataiḥ / (30.1)
Par.?
evaṃ me rocate saṃdhiḥ śakreṇa saha nityadā // (30.2)
Par.?
bāḍham ityeva ṛṣayastam ūcur bharatarṣabha / (31.1)
Par.?
evaṃ kṛte tu saṃdhāne vṛtraḥ pramudito 'bhavat // (31.2)
Par.?
yattaḥ sadābhavaccāpi śakro 'marṣasamanvitaḥ / (32.1)
Par.?
vṛtrasya vadhasaṃyuktān upāyān anucintayan / (32.2)
Par.?
randhrānveṣī samudvignaḥ sadābhūd balavṛtrahā // (32.3)
Par.?
sa kadācit samudrānte tam apaśyanmahāsuram / (33.1)
Par.?
saṃdhyākāla upāvṛtte muhūrte ramyadāruṇe // (33.2)
Par.?
tataḥ saṃcintya bhagavān varadānaṃ mahātmanaḥ / (34.1)
Par.?
saṃdhyeyaṃ vartate raudrā na rātrir divasaṃ na ca / (34.2)
Par.?
vṛtraścāvaśyavadhyo 'yaṃ mama sarvaharo ripuḥ // (34.3)
Par.?
yadi vṛtraṃ na hanmyadya vañcayitvā mahāsuram / (35.1)
Par.?
mahābalaṃ mahākāyaṃ na me śreyo bhaviṣyati // (35.2)
Par.?
evaṃ saṃcintayann eva śakro viṣṇum anusmaran / (36.1)
Par.?
atha phenaṃ tadāpaśyat samudre parvatopamam // (36.2)
Par.?
nāyaṃ śuṣko na cārdro 'yaṃ na ca śastram idaṃ tathā / (37.1)
Par.?
enaṃ kṣepsyāmi vṛtrasya kṣaṇād eva naśiṣyati // (37.2)
Par.?
savajram atha phenaṃ taṃ kṣipraṃ vṛtre nisṛṣṭavān / (38.1)
Par.?
praviśya phenaṃ taṃ viṣṇur atha vṛtraṃ vyanāśayat // (38.2)
Par.?
nihate tu tato vṛtre diśo vitimirābhavan / (39.1)
Par.?
pravavau ca śivo vāyuḥ prajāśca jahṛṣustadā // (39.2)
Par.?
tato devāḥ sagandharvā yakṣarākṣasapannagāḥ / (40.1)
Par.?
ṛṣayaśca mahendraṃ tam astuvan vividhaiḥ stavaiḥ // (40.2)
Par.?
namaskṛtaḥ sarvabhūtaiḥ sarvabhūtāni sāntvayan / (41.1)
Par.?
hataśatruḥ prahṛṣṭātmā vāsavaḥ saha daivataiḥ / (41.2)
Par.?
viṣṇuṃ tribhuvanaśreṣṭhaṃ pūjayāmāsa dharmavit // (41.3)
Par.?
tato hate mahāvīrye vṛtre devabhayaṃkare / (42.1)
Par.?
anṛtenābhibhūto 'bhūcchakraḥ paramadurmanāḥ / (42.2)
Par.?
traiśīrṣayābhibhūtaśca sa pūrvaṃ brahmahatyayā // (42.3)
Par.?
so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ / (43.1)
Par.?
na prājñāyata devendrastvabhibhūtaḥ svakalmaṣaiḥ / (43.2)
Par.?
praticchanno vasatyapsu ceṣṭamāna ivoragaḥ // (43.3)
Par.?
tataḥ pranaṣṭe devendre brahmahatyābhayārdite / (44.1)
Par.?
bhūmiḥ pradhvastasaṃkāśā nirvṛkṣā śuṣkakānanā / (44.2)
Par.?
vicchinnasrotaso nadyaḥ sarāṃsyanudakāni ca // (44.3)
Par.?
saṃkṣobhaścāpi sattvānām anāvṛṣṭikṛto 'bhavat / (45.1)
Par.?
devāścāpi bhṛśaṃ trastāstathā sarve maharṣayaḥ // (45.2)
Par.?
arājakaṃ jagat sarvam abhibhūtam upadravaiḥ / (46.1)
Par.?
tato bhītābhavan devāḥ ko no rājā bhaved iti // (46.2)
Par.?
divi devarṣayaścāpi devarājavinākṛtāḥ / (47.1)
Par.?
na ca sma kaścid devānāṃ rājyāya kurute manaḥ // (47.2)
Par.?
Duration=0.21176600456238 secs.