Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5686
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indra uvāca / (1.1) Par.?
sarvaṃ vyāptam idaṃ devā vṛtreṇa jagad avyayam / (1.2) Par.?
na hyasya sadṛśaṃ kiṃcit pratighātāya yad bhavet // (1.3) Par.?
samartho hyabhavaṃ pūrvam asamartho 'smi sāṃpratam / (2.1) Par.?
kathaṃ kuryāṃ nu bhadraṃ vo duṣpradharṣaḥ sa me mataḥ // (2.2) Par.?
tejasvī ca mahātmā ca yuddhe cāmitavikramaḥ / (3.1) Par.?
graset tribhuvanaṃ sarvaṃ sadevāsuramānuṣam // (3.2) Par.?
tasmād viniścayam imaṃ śṛṇudhvaṃ me divaukasaḥ / (4.1) Par.?
viṣṇoḥ kṣayam upāgamya sametya ca mahātmanā / (4.2) Par.?
tena saṃmantrya vetsyāmo vadhopāyaṃ durātmanaḥ // (4.3) Par.?
śalya uvāca / (5.1) Par.?
evam ukte maghavatā devāḥ sarṣigaṇāstadā / (5.2) Par.?
śaraṇyaṃ śaraṇaṃ devaṃ jagmur viṣṇuṃ mahābalam // (5.3) Par.?
ūcuśca sarve deveśaṃ viṣṇuṃ vṛtrabhayārditāḥ / (6.1) Par.?
tvayā lokāstrayaḥ krāntāstribhir vikramaṇaiḥ prabho // (6.2) Par.?
amṛtaṃ cāhṛtaṃ viṣṇo daityāśca nihatā raṇe / (7.1) Par.?
baliṃ baddhvā mahādaityaṃ śakro devādhipaḥ kṛtaḥ // (7.2) Par.?
tvaṃ prabhuḥ sarvalokānāṃ tvayā sarvam idaṃ tatam / (8.1) Par.?
tvaṃ hi deva mahādevaḥ sarvalokanamaskṛtaḥ // (8.2) Par.?
gatir bhava tvaṃ devānāṃ sendrāṇām amarottama / (9.1) Par.?
jagad vyāptam idaṃ sarvaṃ vṛtreṇāsurasūdana // (9.2) Par.?
viṣṇur uvāca / (10.1) Par.?
avaśyaṃ karaṇīyaṃ me bhavatāṃ hitam uttamam / (10.2) Par.?
tasmād upāyaṃ vakṣyāmi yathāsau na bhaviṣyati // (10.3) Par.?
gacchadhvaṃ sarṣigandharvā yatrāsau viśvarūpadhṛk / (11.1) Par.?
sāma tasya prayuñjadhvaṃ tata enaṃ vijeṣyatha // (11.2) Par.?
bhaviṣyati gatir devāḥ śakrasya mama tejasā / (12.1) Par.?
adṛśyaśca pravekṣyāmi vajram asyāyudhottamam // (12.2) Par.?
gacchadhvam ṛṣibhiḥ sārdhaṃ gandharvaiśca surottamāḥ / (13.1) Par.?
vṛtrasya saha śakreṇa saṃdhiṃ kuruta māciram // (13.2) Par.?
śalya uvāca / (14.1) Par.?
evam uktāstu devena ṛṣayastridaśāstathā / (14.2) Par.?
yayuḥ sametya sahitāḥ śakraṃ kṛtvā puraḥsaram // (14.3) Par.?
samīpam etya ca tadā sarva eva mahaujasaḥ / (15.1) Par.?
taṃ tejasā prajvalitaṃ pratapantaṃ diśo daśa // (15.2) Par.?
grasantam iva lokāṃstrīn sūryācandramasau yathā / (16.1) Par.?
dadṛśustatra te vṛtraṃ śakreṇa saha devatāḥ // (16.2) Par.?
ṛṣayo 'tha tato 'bhyetya vṛtram ūcuḥ priyaṃ vacaḥ / (17.1) Par.?
vyāptaṃ jagad idaṃ sarvaṃ tejasā tava durjaya // (17.2) Par.?
na ca śaknoṣi nirjetuṃ vāsavaṃ bhūrivikramam / (18.1) Par.?
yudhyatoścāpi vāṃ kālo vyatītaḥ sumahān iha // (18.2) Par.?
pīḍyante ca prajāḥ sarvāḥ sadevāsuramānavāḥ / (19.1) Par.?
sakhyaṃ bhavatu te vṛtra śakreṇa saha nityadā / (19.2) Par.?
avāpsyasi sukhaṃ tvaṃ ca śakralokāṃśca śāśvatān // (19.3) Par.?
ṛṣivākyaṃ niśamyātha sa vṛtraḥ sumahābalaḥ / (20.1) Par.?
uvāca tāṃstadā sarvān praṇamya śirasāsuraḥ // (20.2) Par.?
sarve yūyaṃ mahābhāgā gandharvāścaiva sarvaśaḥ / (21.1) Par.?
yad brūta tacchrutaṃ sarvaṃ mamāpi śṛṇutānaghāḥ // (21.2) Par.?
saṃdhiḥ kathaṃ vai bhavitā mama śakrasya cobhayoḥ / (22.1) Par.?
tejasor hi dvayor devāḥ sakhyaṃ vai bhavitā katham // (22.2) Par.?
ṛṣaya ūcuḥ / (23.1) Par.?
sakṛt satāṃ saṃgataṃ lipsitavyaṃ tataḥ paraṃ bhavitā bhavyam eva / (23.2) Par.?
nātikramet satpuruṣeṇa saṃgataṃ tasmāt satāṃ saṃgataṃ lipsitavyam // (23.3) Par.?
dṛḍhaṃ satāṃ saṃgataṃ cāpi nityaṃ brūyāccārthaṃ hyarthakṛcchreṣu dhīraḥ / (24.1) Par.?
mahārthavat satpuruṣeṇa saṃgataṃ tasmāt santaṃ na jighāṃseta dhīraḥ // (24.2) Par.?
indraḥ satāṃ saṃmataśca nivāsaśca mahātmanām / (25.1) Par.?
satyavādī hyadīnaśca dharmavit suviniścitaḥ // (25.2) Par.?
tena te saha śakreṇa saṃdhir bhavatu śāśvataḥ / (26.1) Par.?
evaṃ viśvāsam āgaccha mā te bhūd buddhir anyathā // (26.2) Par.?
śalya uvāca / (27.1) Par.?
maharṣivacanaṃ śrutvā tān uvāca mahādyutiḥ / (27.2) Par.?
avaśyaṃ bhagavanto me mānanīyāstapasvinaḥ // (27.3) Par.?
bravīmi yad ahaṃ devāstat sarvaṃ kriyatām iha / (28.1) Par.?
tataḥ sarvaṃ kariṣyāmi yad ūcur māṃ dvijarṣabhāḥ // (28.2) Par.?
na śuṣkeṇa na cārdreṇa nāśmanā na ca dāruṇā / (29.1) Par.?
na śastreṇa na vajreṇa na divā na tathā niśi // (29.2) Par.?
vadhyo bhaveyaṃ viprendrāḥ śakrasya saha daivataiḥ / (30.1) Par.?
evaṃ me rocate saṃdhiḥ śakreṇa saha nityadā // (30.2) Par.?
bāḍham ityeva ṛṣayastam ūcur bharatarṣabha / (31.1) Par.?
evaṃ kṛte tu saṃdhāne vṛtraḥ pramudito 'bhavat // (31.2) Par.?
yattaḥ sadābhavaccāpi śakro 'marṣasamanvitaḥ / (32.1) Par.?
vṛtrasya vadhasaṃyuktān upāyān anucintayan / (32.2) Par.?
randhrānveṣī samudvignaḥ sadābhūd balavṛtrahā // (32.3) Par.?
sa kadācit samudrānte tam apaśyanmahāsuram / (33.1) Par.?
saṃdhyākāla upāvṛtte muhūrte ramyadāruṇe // (33.2) Par.?
tataḥ saṃcintya bhagavān varadānaṃ mahātmanaḥ / (34.1) Par.?
saṃdhyeyaṃ vartate raudrā na rātrir divasaṃ na ca / (34.2) Par.?
vṛtraścāvaśyavadhyo 'yaṃ mama sarvaharo ripuḥ // (34.3) Par.?
yadi vṛtraṃ na hanmyadya vañcayitvā mahāsuram / (35.1) Par.?
mahābalaṃ mahākāyaṃ na me śreyo bhaviṣyati // (35.2) Par.?
evaṃ saṃcintayann eva śakro viṣṇum anusmaran / (36.1) Par.?
atha phenaṃ tadāpaśyat samudre parvatopamam // (36.2) Par.?
nāyaṃ śuṣko na cārdro 'yaṃ na ca śastram idaṃ tathā / (37.1) Par.?
enaṃ kṣepsyāmi vṛtrasya kṣaṇād eva naśiṣyati // (37.2) Par.?
savajram atha phenaṃ taṃ kṣipraṃ vṛtre nisṛṣṭavān / (38.1) Par.?
praviśya phenaṃ taṃ viṣṇur atha vṛtraṃ vyanāśayat // (38.2) Par.?
nihate tu tato vṛtre diśo vitimirābhavan / (39.1) Par.?
pravavau ca śivo vāyuḥ prajāśca jahṛṣustadā // (39.2) Par.?
tato devāḥ sagandharvā yakṣarākṣasapannagāḥ / (40.1) Par.?
ṛṣayaśca mahendraṃ tam astuvan vividhaiḥ stavaiḥ // (40.2) Par.?
namaskṛtaḥ sarvabhūtaiḥ sarvabhūtāni sāntvayan / (41.1) Par.?
hataśatruḥ prahṛṣṭātmā vāsavaḥ saha daivataiḥ / (41.2) Par.?
viṣṇuṃ tribhuvanaśreṣṭhaṃ pūjayāmāsa dharmavit // (41.3) Par.?
tato hate mahāvīrye vṛtre devabhayaṃkare / (42.1) Par.?
anṛtenābhibhūto 'bhūcchakraḥ paramadurmanāḥ / (42.2) Par.?
traiśīrṣayābhibhūtaśca sa pūrvaṃ brahmahatyayā // (42.3) Par.?
so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ / (43.1) Par.?
na prājñāyata devendrastvabhibhūtaḥ svakalmaṣaiḥ / (43.2) Par.?
praticchanno vasatyapsu ceṣṭamāna ivoragaḥ // (43.3) Par.?
tataḥ pranaṣṭe devendre brahmahatyābhayārdite / (44.1) Par.?
bhūmiḥ pradhvastasaṃkāśā nirvṛkṣā śuṣkakānanā / (44.2) Par.?
vicchinnasrotaso nadyaḥ sarāṃsyanudakāni ca // (44.3) Par.?
saṃkṣobhaścāpi sattvānām anāvṛṣṭikṛto 'bhavat / (45.1) Par.?
devāścāpi bhṛśaṃ trastāstathā sarve maharṣayaḥ // (45.2) Par.?
arājakaṃ jagat sarvam abhibhūtam upadravaiḥ / (46.1) Par.?
tato bhītābhavan devāḥ ko no rājā bhaved iti // (46.2) Par.?
divi devarṣayaścāpi devarājavinākṛtāḥ / (47.1) Par.?
na ca sma kaścid devānāṃ rājyāya kurute manaḥ // (47.2) Par.?
Duration=0.255450963974 secs.