Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Nahuṣa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5687
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śalya uvāca / (1.1) Par.?
ṛṣayo 'thābruvan sarve devāśca tridaśeśvarāḥ / (1.2) Par.?
ayaṃ vai nahuṣaḥ śrīmān devarājye 'bhiṣicyatām / (1.3) Par.?
te gatvāthābruvan sarve rājā no bhava pārthiva // (1.4) Par.?
sa tān uvāca nahuṣo devān ṛṣigaṇāṃstathā / (2.1) Par.?
pitṛbhiḥ sahitān rājan parīpsan hitam ātmanaḥ // (2.2) Par.?
durbalo 'haṃ na me śaktir bhavatāṃ paripālane / (3.1) Par.?
balavāñjāyate rājā balaṃ śakre hi nityadā // (3.2) Par.?
tam abruvan punaḥ sarve devāḥ sarṣipurogamāḥ / (4.1) Par.?
asmākaṃ tapasā yuktaḥ pāhi rājyaṃ triviṣṭape // (4.2) Par.?
parasparabhayaṃ ghoram asmākaṃ hi na saṃśayaḥ / (5.1) Par.?
abhiṣicyasva rājendra bhava rājā triviṣṭape // (5.2) Par.?
devadānavayakṣāṇām ṛṣīṇāṃ rakṣasāṃ tathā / (6.1) Par.?
pitṛgandharvabhūtānāṃ cakṣurviṣayavartinām / (6.2) Par.?
teja ādāsyase paśyan balavāṃśca bhaviṣyasi // (6.3) Par.?
dharmaṃ puraskṛtya sadā sarvalokādhipo bhava / (7.1) Par.?
brahmarṣīṃścāpi devāṃśca gopāyasva triviṣṭape // (7.2) Par.?
sudurlabhaṃ varaṃ labdhvā prāpya rājyaṃ triviṣṭape / (8.1) Par.?
dharmātmā satataṃ bhūtvā kāmātmā samapadyata // (8.2) Par.?
devodyāneṣu sarveṣu nandanopavaneṣu ca / (9.1) Par.?
kailāse himavatpṛṣṭhe mandare śvetaparvate / (9.2) Par.?
sahye mahendre malaye samudreṣu saritsu ca // (9.3) Par.?
apsarobhiḥ parivṛto devakanyāsamāvṛtaḥ / (10.1) Par.?
nahuṣo devarājaḥ san krīḍan bahuvidhaṃ tadā // (10.2) Par.?
śṛṇvan divyā bahuvidhāḥ kathāḥ śrutimanoharāḥ / (11.1) Par.?
vāditrāṇi ca sarvāṇi gītaṃ ca madhurasvaram // (11.2) Par.?
viśvāvasur nāradaśca gandharvāpsarasāṃ gaṇāḥ / (12.1) Par.?
ṛtavaḥ ṣaṭ ca devendraṃ mūrtimanta upasthitāḥ / (12.2) Par.?
mārutaḥ surabhir vāti manojñaḥ sukhaśītalaḥ // (12.3) Par.?
evaṃ hi krīḍatastasya nahuṣasya mahātmanaḥ / (13.1) Par.?
samprāptā darśanaṃ devī śakrasya mahiṣī priyā // (13.2) Par.?
sa tāṃ saṃdṛśya duṣṭātmā prāha sarvān sabhāsadaḥ / (14.1) Par.?
indrasya mahiṣī devī kasmānmāṃ nopatiṣṭhati // (14.2) Par.?
aham indro 'smi devānāṃ lokānāṃ ca tatheśvaraḥ / (15.1) Par.?
āgacchatu śacī mahyaṃ kṣipram adya niveśanam // (15.2) Par.?
tacchrutvā durmanā devī bṛhaspatim uvāca ha / (16.1) Par.?
rakṣa māṃ nahuṣād brahmaṃs tavāsmi śaraṇaṃ gatā // (16.2) Par.?
sarvalakṣaṇasampannāṃ brahmastvaṃ māṃ prabhāṣase / (17.1) Par.?
devarājasya dayitām atyantasukhabhāginīm // (17.2) Par.?
avaidhavyena saṃyuktām ekapatnīṃ pativratām / (18.1) Par.?
uktavān asi māṃ pūrvam ṛtāṃ tāṃ kuru vai giram // (18.2) Par.?
noktapūrvaṃ ca bhagavanmṛṣā te kiṃcid īśvara / (19.1) Par.?
tasmād etad bhavet satyaṃ tvayoktaṃ dvijasattama // (19.2) Par.?
bṛhaspatir athovāca indrāṇīṃ bhayamohitām / (20.1) Par.?
yad uktāsi mayā devi satyaṃ tad bhavitā dhruvam // (20.2) Par.?
drakṣyase devarājānam indraṃ śīghram ihāgatam / (21.1) Par.?
na bhetavyaṃ ca nahuṣāt satyam etad bravīmi te / (21.2) Par.?
samānayiṣye śakreṇa nacirād bhavatīm aham // (21.3) Par.?
atha śuśrāva nahuṣa indrāṇīṃ śaraṇaṃ gatām / (22.1) Par.?
bṛhaspater aṅgirasaś cukrodha sa nṛpastadā // (22.2) Par.?
Duration=0.12712097167969 secs.