Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5689
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śalya uvāca / (1.1) Par.?
atha tām abravīd dṛṣṭvā nahuṣo devarāṭ tadā / (1.2) Par.?
trayāṇām api lokānām aham indraḥ śucismite / (1.3) Par.?
bhajasva māṃ varārohe patitve varavarṇini // (1.4) Par.?
evam uktā tu sā devī nahuṣeṇa pativratā / (2.1) Par.?
prāvepata bhayodvignā pravāte kadalī yathā // (2.2) Par.?
namasya sā tu brahmāṇaṃ kṛtvā śirasi cāñjalim / (3.1) Par.?
devarājam athovāca nahuṣaṃ ghoradarśanam // (3.2) Par.?
kālam icchāmyahaṃ labdhuṃ kiṃcit tvattaḥ sureśvara / (4.1) Par.?
na hi vijñāyate śakraḥ prāptaḥ kiṃ vā kva vā gataḥ // (4.2) Par.?
tattvam etat tu vijñāya yadi na jñāyate prabho / (5.1) Par.?
tato 'haṃ tvām upasthāsye satyam etad bravīmi te / (5.2) Par.?
evam uktaḥ sa indrāṇyā nahuṣaḥ prītimān abhūt // (5.3) Par.?
nahuṣa uvāca / (6.1) Par.?
evaṃ bhavatu suśroṇi yathā mām abhibhāṣase / (6.2) Par.?
jñātvā cāgamanaṃ kāryaṃ satyam etad anusmareḥ // (6.3) Par.?
śalya uvāca / (7.1) Par.?
nahuṣeṇa visṛṣṭā ca niścakrāma tataḥ śubhā / (7.2) Par.?
bṛhaspatiniketaṃ sā jagāma ca tapasvinī // (7.3) Par.?
tasyāḥ saṃśrutya ca vaco devāḥ sāgnipurogamāḥ / (8.1) Par.?
mantrayāmāsur ekāgrāḥ śakrārthaṃ rājasattama // (8.2) Par.?
devadevena saṃgamya viṣṇunā prabhaviṣṇunā / (9.1) Par.?
ūcuścainaṃ samudvignā vākyaṃ vākyaviśāradāḥ // (9.2) Par.?
brahmahatyābhibhūto vai śakraḥ suragaṇeśvaraḥ / (10.1) Par.?
gatiśca nastvaṃ deveśa pūrvajo jagataḥ prabhuḥ / (10.2) Par.?
rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān // (10.3) Par.?
tvadvīryānnihate vṛtre vāsavo brahmahatyayā / (11.1) Par.?
vṛtaḥ suragaṇaśreṣṭha mokṣaṃ tasya vinirdiśa // (11.2) Par.?
teṣāṃ tad vacanaṃ śrutvā devānāṃ viṣṇur abravīt / (12.1) Par.?
mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam // (12.2) Par.?
puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ / (13.1) Par.?
punar eṣyati devānām indratvam akutobhayaḥ // (13.2) Par.?
svakarmabhiśca nahuṣo nāśaṃ yāsyati durmatiḥ / (14.1) Par.?
kaṃcit kālam imaṃ devā marṣayadhvam atandritāḥ // (14.2) Par.?
śrutvā viṣṇoḥ śubhāṃ satyāṃ tāṃ vāṇīm amṛtopamām / (15.1) Par.?
tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ / (15.2) Par.?
yatra śakro bhayodvignastaṃ deśam upacakramuḥ // (15.3) Par.?
Indra looses his brahmahatyā
tatrāśvamedhaḥ sumahānmahendrasya mahātmanaḥ / (16.1) Par.?
vavṛte pāvanārthaṃ vai brahmahatyāpaho nṛpa // (16.2) Par.?
vibhajya brahmahatyāṃ tu vṛkṣeṣu ca nadīṣu ca / (17.1) Par.?
parvateṣu pṛthivyāṃ ca strīṣu caiva yudhiṣṭhira // (17.2) Par.?
saṃvibhajya ca bhūteṣu visṛjya ca sureśvaraḥ / (18.1) Par.?
vijvaraḥ pūtapāpmā ca vāsavo 'bhavad ātmavān // (18.2) Par.?
akampyaṃ nahuṣaṃ sthānād dṛṣṭvā ca balasūdanaḥ / (19.1) Par.?
tejoghnaṃ sarvabhūtānāṃ varadānācca duḥsaham // (19.2) Par.?
tataḥ śacīpatir vīraḥ punar eva vyanaśyata / (20.1) Par.?
adṛśyaḥ sarvabhūtānāṃ kālākāṅkṣī cacāra ha // (20.2) Par.?
pranaṣṭe tu tataḥ śakre śacī śokasamanvitā / (21.1) Par.?
hā śakreti tadā devī vilalāpa suduḥkhitā // (21.2) Par.?
yadi dattaṃ yadi hutaṃ guravastoṣitā yadi / (22.1) Par.?
ekabhartṛtvam evāstu satyaṃ yadyasti vā mayi // (22.2) Par.?
puṇyāṃ cemām ahaṃ divyāṃ pravṛttām uttarāyaṇe / (23.1) Par.?
devīṃ rātriṃ namasyāmi sidhyatāṃ me manorathaḥ // (23.2) Par.?
prayatā ca niśāṃ devīm upātiṣṭhata tatra sā / (24.1) Par.?
pativratātvāt satyena sopaśrutim athākarot // (24.2) Par.?
yatrāste devarājo 'sau taṃ deśaṃ darśayasva me / (25.1) Par.?
ityāhopaśrutiṃ devī satyaṃ satyena dṛśyatām // (25.2) Par.?
Duration=0.19719314575195 secs.