UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5691
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śalya uvāca / (1.1)
Par.?
evam uktaḥ sa bhagavāñ śacyā punar athābravīt / (1.2)
Par.?
vikramasya na kālo 'yaṃ nahuṣo balavattaraḥ // (1.3)
Par.?
vivardhitaśca ṛṣibhir havyaiḥ kavyaiśca bhāmini / (2.1)
Par.?
nītim atra vidhāsyāmi devi tāṃ kartum arhasi // (2.2)
Par.?
guhyaṃ caitat tvayā kāryaṃ nākhyātavyaṃ śubhe kvacit / (3.1)
Par.?
gatvā nahuṣam ekānte bravīhi tanumadhyame // (3.2)
Par.?
ṛṣiyānena divyena mām upaihi jagatpate / (4.1)
Par.?
evaṃ tava vaśe prītā bhaviṣyāmīti taṃ vada // (4.2)
Par.?
ityuktā devarājena patnī sā kamalekṣaṇā / (5.1)
Par.?
evam astvityathoktvā tu jagāma nahuṣaṃ prati // (5.2)
Par.?
nahuṣastāṃ tato dṛṣṭvā vismito vākyam abravīt / (6.1)
Par.?
svāgataṃ te varārohe kiṃ karomi śucismite // (6.2)
Par.?
bhaktaṃ māṃ bhaja kalyāṇi kim icchasi manasvini / (7.1)
Par.?
tava kalyāṇi yat kāryaṃ tat kariṣye sumadhyame // (7.2)
Par.?
na ca vrīḍā tvayā kāryā suśroṇi mayi viśvasa / (8.1)
Par.?
satyena vai śape devi kartāsmi vacanaṃ tava // (8.2)
Par.?
indrāṇyuvāca / (9.1)
Par.?
yo me tvayā kṛtaḥ kālastam ākāṅkṣe jagatpate / (9.2)
Par.?
tatastvam eva bhartā me bhaviṣyasi surādhipa // (9.3)
Par.?
kāryaṃ ca hṛdi me yat tad devarājāvadhāraya / (10.1)
Par.?
vakṣyāmi yadi me rājan priyam etat kariṣyasi / (10.2)
Par.?
vākyaṃ praṇayasaṃyuktaṃ tataḥ syāṃ vaśagā tava // (10.3)
Par.?
indrasya vājino vāhā hastino 'tha rathāstathā / (11.1)
Par.?
icchāmyaham ihāpūrvaṃ vāhanaṃ te surādhipa / (11.2)
Par.?
yanna viṣṇor na rudrasya nāsurāṇāṃ na rakṣasām // (11.3)
Par.?
vahantu tvāṃ mahārāja ṛṣayaḥ saṃgatā vibho / (12.1)
Par.?
sarve śibikayā rājann etaddhi mama rocate // (12.2)
Par.?
nāsureṣu na deveṣu tulyo bhavitum arhasi / (13.1)
Par.?
sarveṣāṃ teja ādatsva svena vīryeṇa darśanāt / (13.2)
Par.?
na te pramukhataḥ sthātuṃ kaścid icchati vīryavān // (13.3)
Par.?
śalya uvāca / (14.1)
Par.?
evam uktastu nahuṣaḥ prāhṛṣyata tadā kila / (14.2) Par.?
uvāca vacanaṃ cāpi surendrastām aninditām // (14.3)
Par.?
apūrvaṃ vāhanam idaṃ tvayoktaṃ varavarṇini / (15.1)
Par.?
dṛḍhaṃ me rucitaṃ devi tvadvaśo 'smi varānane // (15.2)
Par.?
na hyalpavīryo bhavati yo vāhān kurute munīn / (16.1)
Par.?
ahaṃ tapasvī balavān bhūtabhavyabhavatprabhuḥ // (16.2)
Par.?
mayi kruddhe jaganna syānmayi sarvaṃ pratiṣṭhitam / (17.1)
Par.?
devadānavagandharvāḥ kiṃnaroragarākṣasāḥ // (17.2)
Par.?
na me kruddhasya paryāptāḥ sarve lokāḥ śucismite / (18.1)
Par.?
cakṣuṣā yaṃ prapaśyāmi tasya tejo harāmyaham // (18.2)
Par.?
tasmāt te vacanaṃ devi kariṣyāmi na saṃśayaḥ / (19.1)
Par.?
saptarṣayo māṃ vakṣyanti sarve brahmarṣayastathā / (19.2)
Par.?
paśya māhātmyam asmākam ṛddhiṃ ca varavarṇini // (19.3)
Par.?
evam uktvā tu tāṃ devīṃ visṛjya ca varānanām / (20.1)
Par.?
vimāne yojayitvā sa ṛṣīnniyamam āsthitān // (20.2)
Par.?
abrahmaṇyo balopeto matto varamadena ca / (21.1)
Par.?
kāmavṛttaḥ sa duṣṭātmā vāhayāmāsa tān ṛṣīn // (21.2)
Par.?
nahuṣeṇa visṛṣṭā ca bṛhaspatim uvāca sā / (22.1)
Par.?
samayo 'lpāvaśeṣo me nahuṣeṇeha yaḥ kṛtaḥ / (22.2)
Par.?
śakraṃ mṛgaya śīghraṃ tvaṃ bhaktāyāḥ kuru me dayām // (22.3)
Par.?
bāḍham ityeva bhagavān bṛhaspatir uvāca tām / (23.1)
Par.?
na bhetavyaṃ tvayā devi nahuṣād duṣṭacetasaḥ // (23.2)
Par.?
na hyeṣa sthāsyati ciraṃ gata eṣa narādhamaḥ / (24.1)
Par.?
adharmajño maharṣīṇāṃ vāhanācca hataḥ śubhe // (24.2)
Par.?
iṣṭiṃ cāhaṃ kariṣyāmi vināśāyāsya durmateḥ / (25.1)
Par.?
śakraṃ cādhigamiṣyāmi mā bhaistvaṃ bhadram astu te // (25.2)
Par.?
tataḥ prajvālya vidhivajjuhāva paramaṃ haviḥ / (26.1)
Par.?
bṛhaspatir mahātejā devarājopalabdhaye // (26.2)
Par.?
tasmācca bhagavān devaḥ svayam eva hutāśanaḥ / (27.1)
Par.?
strīveṣam adbhutaṃ kṛtvā sahasāntaradhīyata // (27.2)
Par.?
sa diśaḥ pradiśaścaiva parvatāṃśca vanāni ca / (28.1)
Par.?
pṛthivīṃ cāntarikṣaṃ ca
vicīyātimanogatiḥ / (28.2)
Par.?
nimeṣāntaramātreṇa bṛhaspatim upāgamat // (28.3)
Par.?
agnir uvāca / (29.1)
Par.?
bṛhaspate na paśyāmi devarājam ahaṃ kvacit / (29.2)
Par.?
āpaḥ śeṣāḥ sadā cāpaḥ praveṣṭuṃ notsahāmyaham / (29.3)
Par.?
na me tatra gatir brahman kim anyat karavāṇi te // (29.4)
Par.?
śalya uvāca / (30.1)
Par.?
tam abravīd devagurur apo viśa mahādyute // (30.2)
Par.?
agnir uvāca / (31.1)
Par.?
nāpaḥ praveṣṭuṃ śakṣyāmi kṣayo me 'tra bhaviṣyati / (31.2)
Par.?
śaraṇaṃ tvāṃ prapanno 'smi svasti te 'stu mahādyute // (31.3)
Par.?
adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam / (32.1)
Par.?
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati // (32.2)
Par.?
Duration=0.13121604919434 secs.