Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5692
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhaspatir uvāca / (1.1) Par.?
tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ / (1.2) Par.?
tvam antaḥ sarvabhūtānāṃ gūḍhaścarasi sākṣivat // (1.3) Par.?
tvām āhur ekaṃ kavayastvām āhustrividhaṃ punaḥ / (2.1) Par.?
tvayā tyaktaṃ jagaccedaṃ sadyo naśyeddhutāśana // (2.2) Par.?
kṛtvā tubhyaṃ namo viprāḥ svakarmavijitāṃ gatim / (3.1) Par.?
gacchanti saha patnībhiḥ sutair api ca śāśvatīm // (3.2) Par.?
tvam evāgne havyavāhastvam eva paramaṃ haviḥ / (4.1) Par.?
yajanti satraistvām eva yajñaiśca paramādhvare // (4.2) Par.?
sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ / (5.1) Par.?
sarvasyāsya bhuvanasya prasūtis tvam evāgne bhavasi punaḥ pratiṣṭhā // (5.2) Par.?
tvām agne jaladān āhur vidyutaśca tvam eva hi / (6.1) Par.?
dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ // (6.2) Par.?
tvayyāpo nihitāḥ sarvāstvayi sarvam idaṃ jagat / (7.1) Par.?
na te 'styaviditaṃ kiṃcit triṣu lokeṣu pāvaka // (7.2) Par.?
svayoniṃ bhajate sarvo viśasvāpo 'viśaṅkitaḥ / (8.1) Par.?
ahaṃ tvāṃ vardhayiṣyāmi brāhmair mantraiḥ sanātanaiḥ // (8.2) Par.?
śalya uvāca / (9.1) Par.?
evaṃ stuto havyavāho bhagavān kavir uttamaḥ / (9.2) Par.?
bṛhaspatim athovāca prītimān vākyam uttamam / (9.3) Par.?
darśayiṣyāmi te śakraṃ satyam etad bravīmi te // (9.4) Par.?
praviśyāpastato vahniḥ sasamudrāḥ sapalvalāḥ / (10.1) Par.?
ājagāma sarastacca gūḍho yatra śatakratuḥ // (10.2) Par.?
atha tatrāpi padmāni vicinvan bharatarṣabha / (11.1) Par.?
anvapaśyat sa devendraṃ bisamadhyagataṃ sthitam // (11.2) Par.?
āgatya ca tatastūrṇaṃ tam ācaṣṭa bṛhaspateḥ / (12.1) Par.?
aṇumātreṇa vapuṣā padmatantvāśritaṃ prabhum // (12.2) Par.?
gatvā devarṣigandharvaiḥ sahito 'tha bṛhaspatiḥ / (13.1) Par.?
purāṇaiḥ karmabhir devaṃ tuṣṭāva balasūdanam // (13.2) Par.?
mahāsuro hataḥ śakra namucir dāruṇastvayā / (14.1) Par.?
śambaraśca balaścaiva tathobhau ghoravikramau // (14.2) Par.?
śatakrato vivardhasva sarvāñ śatrūnniṣūdaya / (15.1) Par.?
uttiṣṭha vajrin saṃpaśya devarṣīṃśca samāgatān // (15.2) Par.?
mahendra dānavān hatvā lokāstrātāstvayā vibho / (16.1) Par.?
apāṃ phenaṃ samāsādya viṣṇutejopabṛṃhitam / (16.2) Par.?
tvayā vṛtro hataḥ pūrvaṃ devarāja jagatpate // (16.3) Par.?
tvaṃ sarvabhūteṣu vareṇya īḍyas tvayā samaṃ vidyate neha bhūtam / (17.1) Par.?
tvayā dhāryante sarvabhūtāni śakra tvaṃ devānāṃ mahimānaṃ cakartha // (17.2) Par.?
pāhi devān salokāṃśca mahendra balam āpnuhi / (18.1) Par.?
evaṃ saṃstūyamānaśca so 'vardhata śanaiḥ śanaiḥ // (18.2) Par.?
svaṃ caiva vapur āsthāya babhūva sa balānvitaḥ / (19.1) Par.?
abravīcca guruṃ devo bṛhaspatim upasthitam // (19.2) Par.?
kiṃ kāryam avaśiṣṭaṃ vo hatastvāṣṭro mahāsuraḥ / (20.1) Par.?
vṛtraśca sumahākāyo grastuṃ lokān iyeṣa yaḥ // (20.2) Par.?
bṛhaspatir uvāca / (21.1) Par.?
mānuṣo nahuṣo rājā devarṣigaṇatejasā / (21.2) Par.?
devarājyam anuprāptaḥ sarvānno bādhate bhṛśam // (21.3) Par.?
indra uvāca / (22.1) Par.?
kathaṃ nu nahuṣo rājyaṃ devānāṃ prāpa durlabham / (22.2) Par.?
tapasā kena vā yuktaḥ kiṃvīryo vā bṛhaspate // (22.3) Par.?
bṛhaspatir uvāca / (23.1) Par.?
the gods ask Nahuṣa to become their king
devā bhītāḥ śakram akāmayanta tvayā tyaktaṃ mahad aindraṃ padaṃ tat / (23.2) Par.?
tadā devāḥ pitaro 'tharṣayaśca gandharvasaṃghāśca sametya sarve // (23.3) Par.?
gatvābruvannahuṣaṃ śakra tatra tvaṃ no rājā bhava bhuvanasya goptā / (24.1) Par.?
tān abravīnnahuṣo nāsmi śakta āpyāyadhvaṃ tapasā tejasā ca // (24.2) Par.?
evam uktair vardhitaścāpi devai rājābhavannahuṣo ghoravīryaḥ / (25.1) Par.?
trailokye ca prāpya rājyaṃ tapasvinaḥ kṛtvā vāhān yāti lokān durātmā // (25.2) Par.?
tejoharaṃ dṛṣṭiviṣaṃ sughoraṃ mā tvaṃ paśyer nahuṣaṃ vai kadācit / (26.1) Par.?
devāśca sarve nahuṣaṃ bhayārtā na paśyanto gūḍharūpāścaranti // (26.2) Par.?
śalya uvāca / (27.1) Par.?
evaṃ vadatyaṅgirasāṃ variṣṭhe bṛhaspatau lokapālaḥ kuberaḥ / (27.2) Par.?
vaivasvataścaiva yamaḥ purāṇo devaśca somo varuṇaścājagāma // (27.3) Par.?
te vai samāgamya mahendram ūcur diṣṭyā tvāṣṭro nihataścaiva vṛtraḥ / (28.1) Par.?
diṣṭyā ca tvāṃ kuśalinam akṣataṃ ca paśyāmo vai nihatāriṃ ca śakra // (28.2) Par.?
sa tān yathāvat pratibhāṣya śakraḥ saṃcodayannahuṣasyāntareṇa / (29.1) Par.?
rājā devānāṃ nahuṣo ghorarūpas tatra sāhyaṃ dīyatāṃ me bhavadbhiḥ // (29.2) Par.?
te cābruvannahuṣo ghorarūpo dṛṣṭiviṣastasya bibhīma deva / (30.1) Par.?
tvaṃ ced rājannahuṣaṃ parājayes tad vai vayaṃ bhāgam arhāma śakra // (30.2) Par.?
indro 'bravīd bhavatu bhavān apāṃ patir yamaḥ kuberaśca mahābhiṣekam / (31.1) Par.?
samprāpnuvantvadya sahaiva tena ripuṃ jayāmo nahuṣaṃ ghoradṛṣṭim // (31.2) Par.?
tataḥ śakraṃ jvalano 'pyāha bhāgaṃ prayaccha mahyaṃ tava sāhyaṃ kariṣye / (32.1) Par.?
tam āha śakro bhavitāgne tavāpi aindrāgno vai bhāga eko mahākratau // (32.2) Par.?
evaṃ saṃcintya bhagavānmahendraḥ pākaśāsanaḥ / (33.1) Par.?
kuberaṃ sarvayakṣāṇāṃ dhanānāṃ ca prabhuṃ tathā // (33.2) Par.?
vaivasvataṃ pitṝṇāṃ ca varuṇaṃ cāpy apāṃ tathā / (34.1) Par.?
ādhipatyaṃ dadau śakraḥ satkṛtya varadastadā // (34.2) Par.?
Duration=0.14638710021973 secs.