Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5693
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śalya uvāca / (1.1) Par.?
atha saṃcintayānasya devarājasya dhīmataḥ / (1.2) Par.?
nahuṣasya vadhopāyaṃ lokapālaiḥ sahaiva taiḥ / (1.3) Par.?
tapasvī tatra bhagavān agastyaḥ pratyadṛśyata // (1.4) Par.?
so 'bravīd arcya devendraṃ diṣṭyā vai vardhate bhavān / (2.1) Par.?
viśvarūpavināśena vṛtrāsuravadhena ca // (2.2) Par.?
diṣṭyā ca nahuṣo bhraṣṭo devarājyāt puraṃdara / (3.1) Par.?
diṣṭyā hatāriṃ paśyāmi bhavantaṃ balasūdana // (3.2) Par.?
indra uvāca / (4.1) Par.?
svāgataṃ te maharṣe 'stu prīto 'haṃ darśanāt tava / (4.2) Par.?
pādyam ācamanīyaṃ ca gām arghyaṃ ca pratīccha me // (4.3) Par.?
śalya uvāca / (5.1) Par.?
pūjitaṃ copaviṣṭaṃ tam āsane munisattamam / (5.2) Par.?
paryapṛcchata deveśaḥ prahṛṣṭo brāhmaṇarṣabham // (5.3) Par.?
etad icchāmi bhagavan kathyamānaṃ dvijottama / (6.1) Par.?
paribhraṣṭaḥ kathaṃ svargānnahuṣaḥ pāpaniścayaḥ // (6.2) Par.?
agastya uvāca / (7.1) Par.?
śṛṇu śakra priyaṃ vākyaṃ yathā rājā durātmavān / (7.2) Par.?
svargād bhraṣṭo durācāro nahuṣo baladarpitaḥ // (7.3) Par.?
śramārtāstu vahantastaṃ nahuṣaṃ pāpakāriṇam / (8.1) Par.?
devarṣayo mahābhāgāstathā brahmarṣayo 'malāḥ / (8.2) Par.?
papracchuḥ saṃśayaṃ deva nahuṣaṃ jayatāṃ vara // (8.3) Par.?
ya ime brahmaṇā proktā mantrā vai prokṣaṇe gavām / (9.1) Par.?
ete pramāṇaṃ bhavata utāho neti vāsava / (9.2) Par.?
nahuṣo neti tān āha tamasā mūḍhacetanaḥ // (9.3) Par.?
ṛṣaya ūcuḥ / (10.1) Par.?
adharme sampravṛttastvaṃ dharmaṃ na pratipadyase / (10.2) Par.?
pramāṇam etad asmākaṃ pūrvaṃ proktaṃ maharṣibhiḥ // (10.3) Par.?
agastya uvāca / (11.1) Par.?
tato vivadamānaḥ sa munibhiḥ saha vāsava / (11.2) Par.?
atha mām aspṛśanmūrdhni pādenādharmapīḍitaḥ // (11.3) Par.?
tenābhūddhatatejāḥ sa niḥśrīkaśca śacīpate / (12.1) Par.?
tatastam aham āvignam avocaṃ bhayapīḍitam // (12.2) Par.?
yasmāt pūrvaiḥ kṛtaṃ brahma brahmarṣibhir anuṣṭhitam / (13.1) Par.?
aduṣṭaṃ dūṣayasi vai yacca mūrdhnyaspṛśaḥ padā // (13.2) Par.?
yaccāpi tvam ṛṣīnmūḍha brahmakalpān durāsadān / (14.1) Par.?
vāhān kṛtvā vāhayasi tena svargāddhataprabhaḥ // (14.2) Par.?
dhvaṃsa pāpa paribhraṣṭaḥ kṣīṇapuṇyo mahītalam / (15.1) Par.?
daśa varṣasahasrāṇi sarparūpadharo mahān / (15.2) Par.?
vicariṣyasi pūrṇeṣu punaḥ svargam avāpsyasi // (15.3) Par.?
evaṃ bhraṣṭo durātmā sa devarājyād ariṃdama / (16.1) Par.?
diṣṭyā vardhāmahe śakra hato brāhmaṇakaṇṭakaḥ // (16.2) Par.?
triviṣṭapaṃ prapadyasva pāhi lokāñśacīpate / (17.1) Par.?
jitendriyo jitāmitraḥ stūyamāno maharṣibhiḥ // (17.2) Par.?
śalya uvāca / (18.1) Par.?
tato devā bhṛśaṃ tuṣṭā maharṣigaṇasaṃvṛtāḥ / (18.2) Par.?
pitaraścaiva yakṣāśca bhujagā rākṣasāstathā // (18.3) Par.?
gandharvā devakanyāśca sarve cāpsarasāṃ gaṇāḥ / (19.1) Par.?
sarāṃsi saritaḥ śailāḥ sāgarāśca viśāṃ pate // (19.2) Par.?
upagamyābruvan sarve diṣṭyā vardhasi śatruhan / (20.1) Par.?
hataśca nahuṣaḥ pāpo diṣṭyāgastyena dhīmatā / (20.2) Par.?
diṣṭyā pāpasamācāraḥ kṛtaḥ sarpo mahītale // (20.3) Par.?
Duration=0.11579298973083 secs.