Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5694
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śalya uvāca / (1.1) Par.?
tataḥ śakraḥ stūyamāno gandharvāpsarasāṃ gaṇaiḥ / (1.2) Par.?
airāvataṃ samāruhya dvipendraṃ lakṣaṇair yutam // (1.3) Par.?
pāvakaśca mahātejā maharṣiśca bṛhaspatiḥ / (2.1) Par.?
yamaśca varuṇaścaiva kuberaśca dhaneśvaraḥ // (2.2) Par.?
sarvair devaiḥ parivṛtaḥ śakro vṛtraniṣūdanaḥ / (3.1) Par.?
gandharvair apsarobhiśca yātastribhuvanaṃ prabhuḥ // (3.2) Par.?
sa sametya mahendrāṇyā devarājaḥ śatakratuḥ / (4.1) Par.?
mudā paramayā yuktaḥ pālayāmāsa devarāṭ // (4.2) Par.?
tataḥ sa bhagavāṃstatra aṅgirāḥ samadṛśyata / (5.1) Par.?
atharvavedamantraiśca devendraṃ samapūjayat // (5.2) Par.?
tatastu bhagavān indraḥ prahṛṣṭaḥ samapadyata / (6.1) Par.?
varaṃ ca pradadau tasmai atharvāṅgirase tadā // (6.2) Par.?
atharvāṅgirasaṃ nāma asmin vede bhaviṣyati / (7.1) Par.?
udāharaṇam etaddhi yajñabhāgaṃ ca lapsyase // (7.2) Par.?
evaṃ sampūjya bhagavān atharvāṅgirasaṃ tadā / (8.1) Par.?
vyasarjayanmahārāja devarājaḥ śatakratuḥ // (8.2) Par.?
sampūjya sarvāṃstridaśān ṛṣīṃścāpi tapodhanān / (9.1) Par.?
indraḥ pramudito rājan dharmeṇāpālayat prajāḥ // (9.2) Par.?
evaṃ duḥkham anuprāptam indreṇa saha bhāryayā / (10.1) Par.?
ajñātavāsaśca kṛtaḥ śatrūṇāṃ vadhakāṅkṣayā // (10.2) Par.?
nātra manyustvayā kāryo yat kliṣṭo 'si mahāvane / (11.1) Par.?
draupadyā saha rājendra bhrātṛbhiśca mahātmabhiḥ // (11.2) Par.?
evaṃ tvam api rājendra rājyaṃ prāpsyasi bhārata / (12.1) Par.?
vṛtraṃ hatvā yathā prāptaḥ śakraḥ kauravanandana // (12.2) Par.?
durācāraśca nahuṣo brahmadviṭ pāpacetanaḥ / (13.1) Par.?
agastyaśāpābhihato vinaṣṭaḥ śāśvatīḥ samāḥ // (13.2) Par.?
evaṃ tava durātmānaḥ śatravaḥ śatrusūdana / (14.1) Par.?
kṣipraṃ nāśaṃ gamiṣyanti karṇaduryodhanādayaḥ // (14.2) Par.?
tataḥ sāgaraparyantāṃ bhokṣyase medinīm imām / (15.1) Par.?
bhrātṛbhiḥ sahito vīra draupadyā ca sahābhibho // (15.2) Par.?
upākhyānam idaṃ śakravijayaṃ vedasaṃmitam / (16.1) Par.?
rājñā vyūḍheṣvanīkeṣu śrotavyaṃ jayam icchatā // (16.2) Par.?
tasmāt saṃśrāvayāmi tvāṃ vijayaṃ jayatāṃ vara / (17.1) Par.?
saṃstūyamānā vardhante mahātmāno yudhiṣṭhira // (17.2) Par.?
kṣatriyāṇām abhāvo 'yaṃ yudhiṣṭhira mahātmanām / (18.1) Par.?
duryodhanāparādhena bhīmārjunabalena ca // (18.2) Par.?
ākhyānam indravijayaṃ ya idaṃ niyataḥ paṭhet / (19.1) Par.?
dhūtapāpmā jitasvargaḥ sa pretyeha ca modate // (19.2) Par.?
na cārijaṃ bhayaṃ tasya na cāputro bhavennaraḥ / (20.1) Par.?
nāpadaṃ prāpnuyāt kāṃcid dīrgham āyuśca vindati / (20.2) Par.?
sarvatra jayam āpnoti na kadācit parājayam // (20.3) Par.?
vaiśaṃpāyana uvāca / (21.1) Par.?
evam āśvāsito rājā śalyena bharatarṣabha / (21.2) Par.?
pūjayāmāsa vidhivacchalyaṃ dharmabhṛtāṃ varaḥ // (21.3) Par.?
śrutvā śalyasya vacanaṃ kuntīputro yudhiṣṭhiraḥ / (22.1) Par.?
pratyuvāca mahābāhur madrarājam idaṃ vacaḥ // (22.2) Par.?
bhavān karṇasya sārathyaṃ kariṣyati na saṃśayaḥ / (23.1) Par.?
tatra tejovadhaḥ kāryaḥ karṇasya mama saṃstavaiḥ // (23.2) Par.?
śalya uvāca / (24.1) Par.?
evam etat kariṣyāmi yathā māṃ samprabhāṣase / (24.2) Par.?
yaccānyad api śakṣyāmi tat kariṣyāmyahaṃ tava // (24.3) Par.?
vaiśaṃpāyana uvāca / (25.1) Par.?
tata āmantrya kaunteyāñ śalyo madrādhipastadā / (25.2) Par.?
jagāma sabalaḥ śrīmān duryodhanam ariṃdamaḥ // (25.3) Par.?
Duration=0.10655498504639 secs.