Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5697
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tasya tad vacanaṃ śrutvā prajñāvṛddho mahādyutiḥ / (1.2) Par.?
sampūjyainaṃ yathākālaṃ bhīṣmo vacanam abravīt // (1.3) Par.?
diṣṭyā kuśalinaḥ sarve pāṇḍavāḥ saha bāndhavaiḥ / (2.1) Par.?
diṣṭyā sahāyavantaśca diṣṭyā dharme ca te ratāḥ // (2.2) Par.?
diṣṭyā ca saṃdhikāmāste bhrātaraḥ kurunandanāḥ / (3.1) Par.?
diṣṭyā na yuddhamanasaḥ saha dāmodareṇa te // (3.2) Par.?
bhavatā satyam uktaṃ ca sarvam etanna saṃśayaḥ / (4.1) Par.?
atitīkṣṇaṃ tu te vākyaṃ brāhmaṇyād iti me matiḥ // (4.2) Par.?
asaṃśayaṃ kleśitāste vane ceha ca pāṇḍavāḥ / (5.1) Par.?
prāptāśca dharmataḥ sarvaṃ pitur dhanam asaṃśayam // (5.2) Par.?
kirīṭī balavān pārthaḥ kṛtāstraśca mahābalaḥ / (6.1) Par.?
ko hi pāṇḍusutaṃ yuddhe viṣaheta dhanaṃjayam // (6.2) Par.?
api vajradharaḥ sākṣāt kim utānye dhanurbhṛtaḥ / (7.1) Par.?
trayāṇām api lokānāṃ samartha iti me matiḥ // (7.2) Par.?
bhīṣme bruvati tad vākyaṃ dhṛṣṭam ākṣipya manyumān / (8.1) Par.?
duryodhanaṃ samālokya karṇo vacanam abravīt // (8.2) Par.?
na tanna viditaṃ brahmaṃl loke bhūtena kenacit / (9.1) Par.?
punaruktena kiṃ tena bhāṣitena punaḥ punaḥ // (9.2) Par.?
duryodhanārthe śakunir dyūte nirjitavān purā / (10.1) Par.?
samayena gato 'raṇyaṃ pāṇḍuputro yudhiṣṭhiraḥ // (10.2) Par.?
na taṃ samayam ādṛtya rājyam icchati paitṛkam / (11.1) Par.?
balam āśritya matsyānāṃ pāñcālānāṃ ca pārthivaḥ // (11.2) Par.?
duryodhano bhayād vidvanna dadyāt padam antataḥ / (12.1) Par.?
dharmatastu mahīṃ kṛtsnāṃ pradadyācchatrave 'pi ca // (12.2) Par.?
yadi kāṅkṣanti te rājyaṃ pitṛpaitāmahaṃ punaḥ / (13.1) Par.?
yathāpratijñaṃ kālaṃ taṃ carantu vanam āśritāḥ // (13.2) Par.?
tato duryodhanasyāṅke vartantām akutobhayāḥ / (14.1) Par.?
adhārmikām imāṃ buddhiṃ kuryur maurkhyāddhi kevalam // (14.2) Par.?
atha te dharmam utsṛjya yuddham icchanti pāṇḍavāḥ / (15.1) Par.?
āsādyemān kuruśreṣṭhān smariṣyanti vaco mama // (15.2) Par.?
bhīṣma uvāca / (16.1) Par.?
kiṃ nu rādheya vācā te karma tat smartum arhasi / (16.2) Par.?
eka eva yadā pārthaḥ ṣaḍ rathāñ jitavān yudhi // (16.3) Par.?
na ced evaṃ kariṣyāmo yad ayaṃ brāhmaṇo 'bravīt / (17.1) Par.?
dhruvaṃ yudhi hatāstena bhakṣayiṣyāma pāṃsukān // (17.2) Par.?
vaiśaṃpāyana uvāca / (18.1) Par.?
dhṛtarāṣṭrastato bhīṣmam anumānya prasādya ca / (18.2) Par.?
avabhartsya ca rādheyam idaṃ vacanam abravīt // (18.3) Par.?
asmaddhitam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt / (19.1) Par.?
pāṇḍavānāṃ hitaṃ caiva sarvasya jagatastathā // (19.2) Par.?
cintayitvā tu pārthebhyaḥ preṣayiṣyāmi saṃjayam / (20.1) Par.?
sa bhavān pratiyātvadya pāṇḍavān eva māciram // (20.2) Par.?
sa taṃ satkṛtya kauravyaḥ preṣayāmāsa pāṇḍavān / (21.1) Par.?
sabhāmadhye samāhūya saṃjayaṃ vākyam abravīt // (21.2) Par.?
Duration=0.072779893875122 secs.