Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5698
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
prāptān āhuḥ saṃjaya pāṇḍuputrān upaplavye tān vijānīhi gatvā / (1.2) Par.?
ajātaśatruṃ ca sabhājayethā diṣṭyānagha grāmam upasthitastvam // (1.3) Par.?
sarvān vadeḥ saṃjaya svastimantaḥ kṛcchraṃ vāsam atadarhā niruṣya / (2.1) Par.?
teṣāṃ śāntir vidyate 'smāsu śīghraṃ mithyopetānām upakāriṇāṃ satām // (2.2) Par.?
nāhaṃ kvacit saṃjaya pāṇḍavānāṃ mithyāvṛttiṃ kāṃcana jātvapaśyam / (3.1) Par.?
sarvāṃ śriyaṃ hyātmavīryeṇa labdhvā paryākārṣuḥ pāṇḍavā mahyam eva // (3.2) Par.?
doṣaṃ hyeṣāṃ nādhigacche parikṣan nityaṃ kaṃcid yena garheya pārthān / (4.1) Par.?
dharmārthābhyāṃ karma kurvanti nityaṃ sukhapriyā nānurudhyanti kāmān // (4.2) Par.?
gharmaṃ śītaṃ kṣutpipāse tathaiva nidrāṃ tandrīṃ krodhaharṣau pramādam / (5.1) Par.?
dhṛtyā caiva prajñayā cābhibhūya dharmārthayogān prayatanti pārthāḥ // (5.2) Par.?
tyajanti mitreṣu dhanāni kāle na saṃvāsājjīryati maitram eṣām / (6.1) Par.?
yathārhamānārthakarā hi pārthās teṣāṃ dveṣṭā nāstyājamīḍhasya pakṣe // (6.2) Par.?
anyatra pāpād viṣamānmandabuddher duryodhanāt kṣudratarācca karṇāt / (7.1) Par.?
teṣāṃ hīme hīnasukhapriyāṇāṃ mahātmanāṃ saṃjanayanti tejaḥ // (7.2) Par.?
utthānavīryaḥ sukham edhamāno duryodhanaḥ sukṛtaṃ manyate tat / (8.1) Par.?
teṣāṃ bhāgaṃ yacca manyeta bālaḥ śakyaṃ hartuṃ jīvatāṃ pāṇḍavānām // (8.2) Par.?
yasyārjunaḥ padavīṃ keśavaśca vṛkodaraḥ sātyako 'jātaśatroḥ / (9.1) Par.?
mādrīputrau sṛñjayāścāpi sarve purā yuddhāt sādhu tasya pradānam // (9.2) Par.?
sa hyevaikaḥ pṛthivīṃ savyasācī gāṇḍīvadhanvā praṇuded rathasthaḥ / (10.1) Par.?
tathā viṣṇuḥ keśavo 'pyapradhṛṣyo lokatrayasyādhipatir mahātmā // (10.2) Par.?
tiṣṭheta kastasya martyaḥ purastād yaḥ sarvadeveṣu vareṇya īḍyaḥ / (11.1) Par.?
parjanyaghoṣān pravapañśaraughān pataṃgasaṃghān iva śīghravegān // (11.2) Par.?
diśaṃ hyudīcīm api cottarān kurūn gāṇḍīvadhanvaikaratho jigāya / (12.1) Par.?
dhanaṃ caiṣām āharat savyasācī senānugān balidāṃścaiva cakre // (12.2) Par.?
yaścaiva devān khāṇḍave savyasācī gāṇḍīvadhanvā prajigāya sendrān / (13.1) Par.?
upāharat phalguno jātavedase yaśo mānaṃ vardhayan pāṇḍavānām // (13.2) Par.?
gadābhṛtāṃ nādya samo 'sti bhīmāddhastyāroho nāsti samaśca tasya / (14.1) Par.?
rathe 'rjunād āhur ahīnam enaṃ bāhvor bale cāyutanāgavīryam // (14.2) Par.?
suśikṣitaḥ kṛtavairastarasvī dahet kruddhastarasā dhārtarāṣṭrān / (15.1) Par.?
sadātyamarṣī balavānna śakyo yuddhe jetuṃ vāsavenāpi sākṣāt // (15.2) Par.?
sucetasau balinau śīghrahastau suśikṣitau bhrātarau phalgunena / (16.1) Par.?
śyenau yathā pakṣipūgān rujantau mādrīputrau neha kurūn viśetām // (16.2) Par.?
teṣāṃ madhye vartamānastarasvī dhṛṣṭadyumnaḥ pāṇḍavānām ihaikaḥ / (17.1) Par.?
sahāmātyaḥ somakānāṃ prabarhaḥ saṃtyaktātmā pāṇḍavānāṃ jayāya // (17.2) Par.?
sahoṣitaś caritārtho vayaḥsthaḥ śālveyānām adhipo vai virāṭaḥ / (18.1) Par.?
saha putraiḥ pāṇḍavārthe ca śaśvad yudhiṣṭhiraṃ bhakta iti śrutaṃ me // (18.2) Par.?
avaruddhā balinaḥ kekayebhyo maheṣvāsā bhrātaraḥ pañca santi / (19.1) Par.?
kekayebhyo rājyam ākāṅkṣamāṇā yuddhārthinaścānuvasanti pārthān // (19.2) Par.?
sarve ca vīrāḥ pṛthivīpatīnāṃ samānītāḥ pāṇḍavārthe niviṣṭāḥ / (20.1) Par.?
śūrān ahaṃ bhaktimataḥ śṛṇomi prītyā yuktān saṃśritān dharmarājam // (20.2) Par.?
giryāśrayā durganivāsinaśca yodhāḥ pṛthivyāṃ kulajā viśuddhāḥ / (21.1) Par.?
mlecchāśca nānāyudhavīryavantaḥ samāgatāḥ pāṇḍavārthe niviṣṭāḥ // (21.2) Par.?
pāṇḍyaśca rājāmita indrakalpo yudhi pravīrair bahubhiḥ sametaḥ / (22.1) Par.?
samāgataḥ pāṇḍavārthe mahātmā lokapravīro 'prativīryatejāḥ // (22.2) Par.?
astraṃ droṇād arjunād vāsudevāt kṛpād bhīṣmād yena kṛtaṃ śṛṇomi / (23.1) Par.?
yaṃ taṃ kārṣṇipratimaṃ prāhur ekaṃ sa sātyakiḥ pāṇḍavārthe niviṣṭaḥ // (23.2) Par.?
apāśritāścedikarūṣakāśca sarvotsāhair bhūmipālaiḥ sametāḥ / (24.1) Par.?
teṣāṃ madhye sūryam ivātapantaṃ śriyā vṛtaṃ cedipatiṃ jvalantam // (24.2) Par.?
astambhanīyaṃ yudhi manyamānaṃ jyākarṣatāṃ śreṣṭhatamaṃ pṛthivyām / (25.1) Par.?
sarvotsāhaṃ kṣatriyāṇāṃ nihatya prasahya kṛṣṇastarasā mamarda // (25.2) Par.?
yaśomānau vardhayan yādavānāṃ purābhinacchiśupālaṃ samīke / (26.1) Par.?
yasya sarve vardhayanti sma mānaṃ karūṣarājapramukhā narendrāḥ // (26.2) Par.?
tam asahyaṃ keśavaṃ tatra matvā sugrīvayuktena rathena kṛṣṇam / (27.1) Par.?
samprādravaṃścedipatiṃ vihāya siṃhaṃ dṛṣṭvā kṣudramṛgā ivānye // (27.2) Par.?
yastaṃ pratīpastarasā pratyudīyād āśaṃsamāno dvairathe vāsudevam / (28.1) Par.?
so 'śeta kṛṣṇena hataḥ parāsur vātenevonmathitaḥ karṇikāraḥ // (28.2) Par.?
parākramaṃ me yad avedayanta teṣām arthe saṃjaya keśavasya / (29.1) Par.?
anusmaraṃstasya karmāṇi viṣṇor gāvalgaṇe nādhigacchāmi śāntim // (29.2) Par.?
na jātu tāñ śatrur anyaḥ saheta yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ / (30.1) Par.?
pravepate me hṛdayaṃ bhayena śrutvā kṛṣṇāvekarathe sametau // (30.2) Par.?
no ced gacchet saṃgaraṃ mandabuddhis tābhyāṃ suto me viparītacetāḥ / (31.1) Par.?
no cet kurūn saṃjaya nirdahetām indrāviṣṇū daityasenāṃ yathaiva / (31.2) Par.?
mato hi me śakrasamo dhanaṃjayaḥ sanātano vṛṣṇivīraśca viṣṇuḥ // (31.3) Par.?
dharmārāmo hrīniṣedhastarasvī kuntīputraḥ pāṇḍavo 'jātaśatruḥ / (32.1) Par.?
duryodhanena nikṛto manasvī no cet kruddhaḥ pradahed dhārtarāṣṭrān // (32.2) Par.?
nāhaṃ tathā hyarjunād vāsudevād bhīmād vāpi yamayor vā bibhemi / (33.1) Par.?
yathā rājñaḥ krodhadīptasya sūta manyor ahaṃ bhītataraḥ sadaiva // (33.2) Par.?
alaṃ tapobrahmacaryeṇa yuktaḥ saṃkalpo 'yaṃ mānasastasya sidhyet / (34.1) Par.?
tasya krodhaṃ saṃjayāhaṃ samīke sthāne jānan bhṛśam asmyadya bhītaḥ // (34.2) Par.?
sa gaccha śīghraṃ prahito rathena pāñcālarājasya camūṃ paretya / (35.1) Par.?
ajātaśatruṃ kuśalaṃ sma pṛccheḥ punaḥ punaḥ prītiyuktaṃ vadestvam // (35.2) Par.?
janārdanaṃ cāpi sametya tāta mahāmātraṃ vīryavatām udāram / (36.1) Par.?
anāmayaṃ madvacanena pṛccher dhṛtarāṣṭraḥ pāṇḍavaiḥ śāntim īpsuḥ // (36.2) Par.?
na tasya kiṃcid vacanaṃ na kuryāt kuntīputro vāsudevasya sūta / (37.1) Par.?
priyaścaiṣām ātmasamaśca kṛṣṇo vidvāṃścaiṣāṃ karmaṇi nityayuktaḥ // (37.2) Par.?
samānīya pāṇḍavān sṛñjayāṃśca janārdanaṃ yuyudhānaṃ virāṭam / (38.1) Par.?
anāmayaṃ madvacanena pṛccheḥ sarvāṃstathā draupadeyāṃśca pañca // (38.2) Par.?
yad yat tatra prāptakālaṃ parebhyas tvaṃ manyethā bhāratānāṃ hitaṃ ca / (39.1) Par.?
tat tad bhāṣethāḥ saṃjaya rājamadhye na mūrchayed yanna bhavecca yuddham // (39.2) Par.?
Duration=0.22029304504395 secs.